OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 19, 2021

 ३२० राससंयुक्तौषधानि निरोधितानि भविष्यन्ति।

   नवदिल्ली> राष्ट्रे ३२० राससंयुक्तौषधानि निरोधितानि भविष्यन्ति। तेषु राष्ट्रस्य मुख्य औषध निर्माणसंस्थायाः औषधान्यपि अन्तर्भवन्ति। वेदनासंहारिणः, अन्टीबयोटिक्, अलर्जी, कासादि रोगेषु उपयुज्यमानानि विंशत्यधिकत्रिशतात्परं औषधसंयुक्तानि (३२०+) निरोधनाय निर्णीतेषु औषधसंयुक्तानां पट्टिकायां सन्ति। औषधानां फलप्राप्तिम् अधिकृत्य विशेषसमितेः शङ्कानिवारणाय उपवेशनं भविष्यति। तदनन्तरमेव विषयेस्मिन् अन्तिमनिर्णयः स्वीकरिष्यति। ४०८ संयुक्तौषधानि एवं पूर्वं निरोधितानि सन्ति।