OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 15, 2021

 फुक्कुषिम आणवनिलयात् १० लक्षं टण् मितं मलिनजलं सागरं प्रति प्रवाहयितुम् जापानेन पर्यालोच्यते।


   टोकियो> प्रातिवेशिकानां राष्ट्राणाम् अभिमतान् विगणय्य फुक्कुषिम आणवनिलयात् १० लक्षं टण् मितं मलिनजलं सागरं प्रति प्रवाहयितुम् जापानेन पर्यालोच्यते। सागरसीमायां विद्यमानानि राष्ट्राणि मत्स्यबन्धन सङ्घटनाः च विषयेस्मिन् तेषां विप्रतिपत्तिं प्रकाशितवन्तः। २०११ तमे संवत्सरे दुरापन्ने सुनामि नामक जलोपप्लवे १.२५ मिल्यण् टण् मितं जलम् आणवनिलये बन्धितमासीत्। जलस्य निष्कासनम् अनिवार्यं कार्यमिति जापानस्य प्रधानमन्त्रिणा योषिहिडेसुखा मन्त्रिमण्डले अवदत् ।