OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 31, 2021

 मुम्बैदेशे खलिस्थान् भीकराः आक्रमणं कुर्यात् इति पूर्वसूचना। अतिजाग्रतापालनाय निर्देशः।

मुम्बै> खलिस्थान् भीकराः मुम्बैयां आक्रमणं कुर्यात् इति सुरक्षादलस्य पूर्वसूचना। नगरे अतिजाग्रतानिर्देशः दत्त:। अवकाशं स्वीकृत्य कर्मसु विरमिताः सर्वे अवकाशं परित्यक्त्वा प्रत्यागन्तुं निर्देशो दत्तः। नूतनसंवत्सरदिने मुम्बै नगरे विविधप्रदेशेषु खलिस्थान् भीकराः आक्रमणम् आयोजयितुं आसूत्रणं करोति इति मुम्बैदेशस्य आरक्षकदलाय लब्धे केन्द्रीयरहस्यान्वेषणविभागस्य प्रतिवेदने अस्ति। एतदनुसृत्य अवकाशं स्वीकृताः सर्वे आरक्षकाः प्रत्यागमनाय आहूताः। एतान् सर्वान् नगरे विविधप्रदेशेषु सुरक्षायै नियोजयिष्यतिI

Thursday, December 30, 2021

ओमिक्रोण् भीषया प्रधानमन्त्रिणः नरेन्द्रमोदिनः यु ए इ सन्दर्शनं तात्कालिकतया परित्यक्तम्।

नवदिल्ली> आशङ्कां जनयित्वा ओमिक्रोण् व्याप्यमाने सन्दर्भेऽस्मिन् प्रधानमन्त्रिणः नरेन्द्रमोदिनःयु ए इ सन्दर्शनं तात्कालिकतया परित्यक्तम्। जनुवरि मासस्य षष्ठतमे दिनाङके एव प्रधानमन्त्री नरेन्द्रमोदी यु ए इ सन्द्रष्टुं निश्चितम्। २०२२ तमे संवत्सरे तस्य प्रथमा विदेशयात्रा भवेत् इयम्। उभौ राष्ट्रौ तयोः नयतन्त्रबन्धयोः पञ्चाशत्तमसंवत्सरोत्सवस्य सन्दर्भे एव सन्दर्शनं निश्चितम्।

 केरले अद्य आरभ्य निशाकालनियन्त्रणम्।

अनन्तपुरी> ओमिक्रोणबाधां पुरस्कृत्य केरले अद्य आरभ्य जनवरि २ पर्यन्तं निशाकालनियन्त्रणं विधत्तम्। रात्रौ १० वादनतः उषसि ५ वादनपर्यन्तं यात्रानिरोधनं, संघीकरणं, धार्मिक-राजनैतिक-सांस्कृतिक कार्क्रमाः इत्यादीनां निरोधः च विहितः। किन्तु शबरिगिरि-शिवगिरितीर्थाटनयोः अनन्तर्भावित्वं च  विहितमस्ति।

   नववत्सरोत्सवाः रात्रौ १० वादनात्पूर्वं समाप्तव्याः। रात्रिकालसञ्चारः अवश्यः चेत् प्रमाणपत्रं प्रदर्शनीयम्। केरले ओमिक्रोणबाधिताः आहत्य ६५ जाताः। व्यापननिरोधाय यावच्छक्यं जागरुकताप्रक्रमाः स्वीकृताः इति स्वास्थ्यमन्त्रालयेन निगदितम्।

 विश्वस्मिन् ओमिक्रोणव्यापनं वर्धते - अमेरिक्कायां ४.४ लक्षं प्रतिदिनरोगिणः।  

यूरोप् मध्ये अपि वर्धते। नववत्सरोत्सवाः परित्यक्ताः। 

वाषिङ्टण्> कोरोणा विषाणोः ओमिक्रोण् प्रभेदः लोके सर्वत्र वर्धमानः दृश्यते। यू एस् राष्ट्रे ओमिक्रोण् बाधितानां प्रतिदिनसंख्या ४.४ लक्षमभवदिति तद्राष्ट्रस्य व्याधिनियन्त्रणसंस्थया [C D C] निगदितम्। 

  यूरोप् राष्ट्रेष्वपि रोगिणः वर्धन्ते। मङ्गलवासरे फ्रान्स् राष्ट्रे १.७९ लक्षं जनाः कोविड्बाधिताः जाताः। इट्टलीमध्ये ७८,००० जनेषु नूतनतया रोगबााधा दृढीकृता। २०२ जनाः मृत्युवशं गताश्च। गतदिने पोर्चुगले १७,१७२ जनाः, ब्रिट्टने १,१७,०९३जनाः, ग्रीसे २१,६५७ जनाः च ओमिक्रोणबाधिताः अभवन्। 

  रोगव्यापनमतितीव्रमित्यतः पारीस्, लण्टन्, बर्लिन् नगरेषु नववत्सरोत्सवाः त्यक्ताः।

Wednesday, December 29, 2021

 लुधियाना स्फोटनम्; निरोधितस्य सिख् सघटनस्य प्रधानप्रवर्तकः संगृहीतः।

नवदिल्ली> पञ्चाबे लुधियाना न्यायालयसमुच्चयस्फोटनं संबन्ध्य भारते निरोधितस्य 'सिख् फोर् जस्ट्टिस् ' नाम भीकरसंघटनस्य प्रधान-प्रवर्तकेषु अन्यतमः जस्वीन्तर् सिंह् मुल्ट्टानः जर्मन्याम् एल्फर्टात् संगृहीतः इत्येव प्रतिवेदनम्। तं भारतमानेतुं आवश्यकाः उपक्रमाः   विलम्बं विना आरप्स्यन्ते। भारते बृहत् आक्रमणम् आयोजयितुं तन्त्राणि आविष्कुर्वन्ति इति सूचनाम् आधारीकृत्य एव जर्मन्याः आरक्षकैः मुल्ट्टानः संगृहीतः इति प्रतिवेदनानि व्यनक्ति।

 पारस्परिकनिधीनां प्रवर्तनस्य ताल्कालिकस्थगनाय निक्षेपकाणाम् अनुमतिः आवश्यकी।

पारस्परिकनिधीनां ( Mutual fund)प्रवर्तनं तात्कालिकतया स्थगयितुं(freezing) निक्षेपकाणाम् अनुमतिः आवश्यकी। येन केनापि कारणेन पारस्परिकनिधिसंस्था निधीनां प्रवर्तनं स्थगयितुं इच्छति चेत् योगाङ्गानां (unity owner)अनुमतिं विना न साध्यम्। २०२० संवत्सरे एप्रिल् मासे फ्राङ्किन् टेम्पिल्टण् आर् डेट्ट् निधीनां प्रवर्तनस्य स्थगनप्रक्रमाः अनुवर्तमाने सन्दर्भे एव सेबिना(SEBI) विषयेऽस्मिन् सामान्यनिर्णयः स्वीकृतः। फ्राङ्क्लिन् निधीनां प्रवर्तने स्थागिते निक्षेपकाः न्यायालयसमक्षं विषयमिदं  समर्पितमासीत्। सर्वोच्चनीतिपीठेन अनुकूलादेशोऽपि दत्तः अस्ति।

 ओमिक्रोण् बाधितानां संख्या वर्धते।  राष्ट्रे  ५८६ रोगिणः। अतिनियन्त्रणम् आवश्यकमिति केन्द्रसर्वकारः।

नवदिल्ली> राष्ट्रे ओमिक्रोण् वैराणुबाधा अतिशीघ्रं व्याप्यते। गतदिने १५६ जनानामपि ओमिक्रोण् रोगाणुबाधा दृढीकृता। एवं १९ राज्येषु ओमिक्रोण् बाधितानां संख्या ५७८ अभवत्। १५१ जनाः रोगात् मुक्तिं प्रापुः। नवदिल्ली (१४२), महाराष्ट्रा (१४१), केरलम्(५७), गुजरात् (४९), राजस्थान् (४३), तेलङ्कान(४१) प्रभृतिषु राज्येषु एव रोगबाधितानां संख्या अधिका इति प्रतिवेदिता।

Tuesday, December 28, 2021

 भवने प्रतिभेदनम्। तमिल्नाडुदेशे भवनसमुच्चयं भग्नमभवत्। 

चेन्नै> तमिल्नाडुदेशे चत्वाराट्टयुक्तं भवनसमुच्चयं भग्नमभवत्।  चतुर्विंशति भवनानि भवनसमुच्चये आसन्। अपघातेन न कोऽपि व्रणितः। उत्तर तमिल्नाडुदेशे तिरुविट्टियूरे एव घटना संवृत्ता। भवनसमुच्चये विशरणप्रायः इति दृष्टे सति रा तस्मिन्नेव क्षणे रात्रौ तत्र उषितान् सर्वान् अन्यत्र नीतवन्तः। प्रातःकाले सार्धदशवादने

भवनसमुच्चयः विदार्य पतितः। आरक्षकाणाम् अग्निशमनसेनायाः च नेतृत्वे भवनावशिष्टानि परिमार्जयन्तः सन्ति।

 तिरुवैराणिक्कुलं देवालयस्य आर्द्रा-महोत्सवः दिसंबरमासस्य ३०-दिनाङ्के सम्पूर्णः भविष्यति।

कोच्ची> माङ्गल्यदेवता इति प्रसिद्धायाः तिरुवैराणिक्कुलं  देशास्य श्रीपार्वतीदेव्याः आलयस्य संवत्सरीयः कवाटोद्घाटन-महोत्सवः दिसंबर् मासस्य ३० दिनाङ्के सम्पूर्णः भविष्यति। आर्द्रामहोत्सवस्य अनुबन्धतया भवति अयम् उत्सवः। आलुवानगरस्य तथा कालट्याः च मध्यभागे विद्यमानः प्रदेशः भवति अयम्। संवत्सरे केवलं एकवारं आलय-कवाटम् उद्‌घाट्य द्वादशदिन पर्यन्तं पिधानं नास्ति इति आस्य आलयस्य विशेषता। कन्यकानां यूनां च शीघ्रमाङ्गल्य-प्राप्तये अत्रत्याः देव्याः  उपसनम् उत्तममिति प्रथा अस्ति। 
अन्तर्जालसूत्रम् - https://www.thiruvairanikkulamtemple.org/

Monday, December 27, 2021

 भारत-दक्षिण अफ्रीका-दलयोः मध्ये क्रिकेट-निकष-शृङ्खलायाः प्रथमा स्पर्धा रविवासरे प्रारब्धा। 

 भारतेन पणकं विजित्य कन्दुकताडनात्मकं चितम्। प्रथमे दिने क्रीडावसानं यावत् भारतीयदलेन क्रीडकत्रयस्य हानौ द्विसप्तयुत्तरद्विशतं २७२ धावनाङ्काः समार्जिताः। भारताय के.एल.राहुलः १२२ द्वाविंशत्युत्तरैकशतम् अथ च अजिङ्क्‍य-रहाणे चत्वारिंशत् धावनाङ्कान् स्वपक्षे योजयित्वा क्रीडारतौ वर्तेते।

 सूत्रिकानिर्माणयन्त्रागारे स्फोटनम्। षट् जनाः मृताः। बहवः जनाः व्रणिताश्च।

पाट्ना> बीहारे मुसाफर्पुरे सूत्रिकानिर्माणयन्त्रागारे (Noodles factory ) जाते  स्फोटने षट् जनाः मृताः। बहवः जनाः व्रणिताश्च। यन्त्रागारस्थे बाष्पदं (boiler) प्रभज्य एव अपघातः सञ्जातः। स्फोटनस्य ध्वनिः पञ्चकिलोमीट्टर् अतिक्रम्य श्रुतमिति प्रदेशवासिनः अवदन्। मुसाफर्पुरे बेल इन्डस्ट्रियल् अङ्कणे एव यन्त्रागारः वर्तते। स्फोटनस्य आघातेन समीपस्थः पेषणयन्त्रागारः (Mill) अपि भञ्जितः अभवत्। पेषणयन्त्राकारे सुप्तौ द्वौ सेवकौ अपि व्रणितौ। अन्वेषणं समारब्धमिति जनपदस्य न्यायाधिपतिना  (Magistrate) प्रणवकुमारेण प्रोक्तम्।

Sunday, December 26, 2021

भारते पञ्चदशाधिकवयस्केभ्यः वाक्सिनं दातुं तथा स्वास्थ्यप्रवर्तकेभ्यः षष्ठ्युपरिवयस्केभ्यः रोगिभ्यः च वाक्सिनस्य संवर्धितमात्रां प्रदातुं च निश्चितः।

नवदिल्ली> राष्ट्रे १५ वयः आरभ्य१८ वयपर्यन्तं बालकेभ्यः जनुवरि तृतीयदिनादारभ्य सूचीप्रतिरोधवेध: प्रदास्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घोषितम्। ओमिक्रोण् व्यापनसन्दर्भेऽस्मिन् राष्ट्रं अभिसंबोधयित्वा भाषमाणः आसीत् सः। स्वास्थ्यप्रवर्तकेभ्यः षष्ठ्यधिकवयस्केभ्यः रोगिभ्यः च वाक्सिनस्य प्रतिरोधसंवर्धकमात्राम् दातुमपि निर्णयः कृतः। जनुवरि मासस्य दशमदिनादारभ्य संवर्धकमात्रां प्रदास्यति। षष्ठ्युपरिवयस्केभ्यः भिषग्वराणां निर्देशानुसारमेव संवर्धकमात्रां प्रदास्यति। भारतबयोटेक् संस्थया निर्मितं कोवाक्सिनं बालकेभ्यः दातुं डि सि जि ए संस्थया अङ्गीकारः प्रदत्तः आसीत्।

ओमिक्रोण्- विश्वस्मिन् द्विदिनाभ्यन्तरे ४५०० विमानानि निरस्तानि। 

न्यूयोर्क्> ओमिक्रोण् व्यापनाशङ्कां अनुवर्तमाने सन्दर्भेऽस्मिन् द्विदिनाभ्यन्तरे विश्वस्मिन् ४५०० यात्राविमानानि निरस्तानि। क्रिस्तुमस् वारान्त्ये यात्रार्थं सज्जानां सहस्रशः जनानां यात्राविघ्नमभवत्। वैमानिकानाम् अन्येषां कर्मकराणां च कोविड्बाधा तथा सम्पर्केण एकान्तवासः इत्यादि कारणेनैव प्रायेण विमानानि निरस्तानि इति प्रतिवेदनमस्ति।

 बालभारती पब्लिक् स्कूल्  द्वारा संस्कृतभाषासंवर्धनपरा अन्तर्जालीया  सङ्गोष्ठी समनुष्ठिता।

नवदिल्ल्या:  गंगाराम-चिकित्सालय-मार्गस्थितेन बालभारती पब्लिक स्कूल इत्याख्यस्य प्रशासनेतर विद्यालयस्य संस्कृतविभाग द्वारा दिसम्बर पञ्चविंश्यां छात्रान्  संस्कृताध्ययनम्  प्रति प्रेरणार्थं   मार्गदर्शनपर: अन्तर्जालीय: व्याख्यानकार्यक्रम:  भव्यतया समायोजित:। एष: कार्यक्रम: प्रधानाचार्यस्य श्री एल. वी. सहगलवर्यस्य नेतृत्वे, उपप्रधानाचार्याया: श्रीमत्या: मीनामल्होत्रायाश्च प्रेरणया छात्रेभ्य:  अभिभावकेभ्यश्च समायोजित:।  कार्यक्रमस्य प्रारम्भ: संगीतविषयस्य अध्यापकेन श्री सुमनझामहोदयेन  प्रस्तुत मंगलाचरणेन विहितः। विद्यालयस्य माध्यमिकविभागस्य मुख्याध्यापिका पूनम सौंधी वर्या  अभ्यागतानाम् अतिथिजनानां  वाचिकं स्वागतं  सत्कारं च कृतवती।


अस्मिन् अन्तर्जालीय-व्याख्या

Saturday, December 25, 2021

 बंग्लादेशे यात्रानौकायाम् अग्निबाधा। ३९ जनाः मृताः। शताधिकाः जनाः व्रणिताश्च।


दक्षिणबङ्गादेशे सुगन्धानद्यामेव घटना संवृत्ता। ५०० यात्रिकैः साकं धाक्कादेशात् बर्गुणदेशं प्रति प्रस्थितायाम् अट्टत्रययुक्तायां एम् वि अभिजन्१० नाम नौकायामेव अग्निबाधा सज्जाता। प्राणरक्षार्थं नद्यां कूर्दिताः बहवः जनाः अप्रत्यक्षाः जाताः। केचन जले निमज्ज्य मृताः इत्यपि प्रतिवेदनमस्ति। मरणसंख्या वर्धेत इति देशवासिनम् उद्धृत्य बि बि सि वार्तामाध्यमेन प्रतिवेदितम्।

रात्रिकाले निरोधाज्ञा । उत्सवानां नियन्त्रणानि। राष्ट्रम् आशङकायाम्।

नवदिल्ली> राष्ट्रे क्रिस्तुमस्-नूतन संवत्सरोत्सववेलायाम् ओमिक्रोण् भीषा अपि अतिशक्ता भवति। नवदिल्ल्याम् अन्येषु राज्येषु उत्सवानां नियन्त्रणानि आनीतानि।

बहूनि राज्याणि रात्रिकाले निरोधनाज्ञां दापयितुं प्रक्रमाः आनयति इति प्रतिवेदनमस्ति। ओमिक्रोण् बाधा राष्ट्रे वर्धते इत्येतत् केन्द्रसर्वकारेण गतदिने वार्तामेलने अपि सूचितम्। महाराष्ट्रा, ओडिसा, गुजरात् प्रभृतिषु राज्येषु रात्रिकालनिरोधाज्ञा पुनस्थापिता।

ओमिक्रोणं प्रतिरोद्घुं वस्त्रांशेन विशेषनिर्मितं मुखकवचम् अपर्याप्तम्। 

 


  लण्डण्> कोविडस्य नूतनविभेदस्य प्रतिरोधाय वस्त्रांशेन दर्शनसुभगतया निर्मितं मुखकवचम् अपर्याप्तम् इति पूर्व सूचना अस्ति। ओक्स्फोड् विश्वविद्यालयस्य प्रोफ. त्रिष् ग्रीन् हर्ग् इत्यनेन एवं पूर्व सूचना प्रदत्ता। पुनरुपयोगाय निर्मितं चित्रवर्णाङ्कितं दर्शनसुभगं मुखकवचं कोविडस्य नूतनं विभेदं प्रतिरोद्‌धुं सक्षमम् न भवति इति उच्यते। निर्माणाय उपयुज्यमानानां वस्त्रस्तराणां गुणमानमनुसृत्य भवति प्रतिरोधक्षमता इति तेनोक्तम्। 95% कणिकाम् अपि प्रतिरोध्तुं क्षमतायुक्तं मुखावरणम् उपयोक्तव्यम् इति तेन स्मारितम्॥

राज्यपालात् कुलाधिपतित्वं मुख्यमन्त्रि प्ये दातुं पर्यालोच्यते पश्चिमवंगदेशः।

कोलकत्ता> विश्वविद्यालयानां कुलाधिपतिस्थानात् राज्यपालं निष्कासयितुं पश्चिमवंगदेशः पर्यालोचयति। राज्ये सर्वेषां विश्वविद्यालयानां कुलाधिपतिस्थाने मुख्यमन्त्रिण्याः ममताबानर्जिवर्यायाः नाम निर्देष्टुं पर्यालोच्यते इति शिक्षामन्त्रिणा ब्रतु बसुना प्रोक्तम्।

राज्यपालेन जगदीप् धन्खरेण सह जायमानः तर्कवितर्काः एव शासकत्व-परिवर्तनस्य विचिन्तने कारणमिति सः अवोचत्। सर्वकारस्य राज्यपालस्य च मिथः सहकारिता नास्ति प्रत्युत वैरमेव अस्ति इत्यपि बसुना प्रोक्तम्। प्रशासननियमेषु परिवर्तनानि आनेतुं तत्संबन्धिनः नियमान् अपि अध्ययन् अस्मि इत्यपि तेन सूचितम् ।

Friday, December 24, 2021

 पञ्चाबदेशे न्यायालये आपन्ने स्फोटने द्वौ जनौ मृतिमुपागतौ। चत्वारः जनाः व्रणिताश्च।

चण्डीगढ्> पञ्चाबे लुधियाना जिल्लान्यायालये आपन्ने स्फोटने द्वौ मृतिमुपगतौ। चत्वारः जनाः व्रणिताश्च। सप्ताट्टयुक्तस्य न्यायालयभवनस्य द्वितीये अट्टे स्नानगृहे एव स्फोटनं जातम्। आरक्षकाः अग्निरक्षासेना च घटनास्थले समागताः। न्यायालयपरिसरात् जनाः सुरक्षास्थानं नीतवन्तः। स्फोटनस्य कारणम् अव्यक्तमस्ति। न्यायवादिनः प्रतिषेधसमरे आसीत् इत्यतः न्यायालये जनानां संख्या न्यूना आसीत्।

 विधानसभासदस्यः पि टि तोमसः दिवंगतः।

कोच्ची> केरलस्य ऊर्जस्वलः  विधानसभासामाजिकः पि टी  तोमसः [७१] वेल्लूर् [तमिल् नाट्] सि एम् सि मेडिकल् कोलज् चिकित्सालयात् दिवंगतः। अर्बुदरोगबाधया चिकित्सायामासीत्। 

  एरणाकुलं जनपदस्थस्य  तृक्काक्करा विधानसभामण्डलस्य २०१६ तमादारभ्य सदस्यः पि टि तोमसः कोण्ग्रस्दलस्य राज्यस्तरीयः प्रवृत्यमानाध्यक्षश्चासीत्। [Working President] विधानसभासामाजिकः इति स्थिते सामान्यप्रकरणेषु  राज्यस्य उत्कर्षाय हिताय च सः अत्यन्तं दृढमतिः आसीत्।

Thursday, December 23, 2021

 ओमिक्रोण् व्यापनम् - अवधानतया विश्वम्। नियन्त्रणानि पुनस्थापयन् यूरोप्पीयराष्ट्राणि। वाक्सिनस्य चतुर्थमात्रां प्रदातुं इस्रयेलः।

लण्डन्> कोविडस्य नूतनविभेदस्य ओमिक्रोणस्य व्यापनम् अनुवर्तमाने सन्दर्भे अस्मिन् यूरोपीयराष्ट्राणि नियन्त्रणानि पुनस्थापयन्तः वर्तन्ते। जर्मनि, पोर्चुगल्, यु के प्रभृतयः राष्ट्राणि नियन्त्रणानि दृढीकर्तुमारब्धानि। ओमिक्रोण् विभेदस्य व्यापनम् अनुवर्तमाने सन्दर्भे जनेभ्यः वाक्सिनस्य चतुर्थमात्रां प्रदास्यति इति प्रख्यापनमपि इस्रयेलेन कृतम्। भारते कोविडस्य साहचर्यं निर्णेतुं प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य उन्नततलमेलनम् आहूतम्। राष्ट्रे इदानीं २१३ ओमिक्रोण् वैराणुबाधिताः सन्ति। डेल्ट्टाविभेदापेक्षया ओमिक्रोण् विभेदः अतिवेगेनैव व्याप्यते। पूर्वं कोविड्रोगबाधितेषु तथा वाक्सिनं स्वीकृतेषु च ओमिक्रोण् वैराणुः व्याप्यते इति विश्वस्वास्थ्यसंस्थायाः जाग्रतासूचनां पुरस्कृत्यैव विश्वराष्ट्राणि पूर्वसज्जीकरणानि विधास्यन्ति।

 'मेडिसेप्' अङ्गीकृतम्'; जनवरी प्रथमदिनाङ्कतः प्राबल्ये। 

अनन्तपुरी> केरले सर्वकारसेवकानां  सेवानिवृत्तानां च रोगचिकित्सार्थम् आयोज्यमाना मेडिसेप् नामिका इन्षुरन्स् परियोजना केरलमन्त्रिमण्डलेन अङ्गीकृता। २०२२ जनवरी प्रथमदिनाङ्कादारभ्य योजना आरप्स्यते। 

  योजनायां अङ्गभूतानां सर्वेषां वर्तमानरोगान् अभिव्याप्य योजनायां निश्चतानां रोगाणां चिकित्सा धनं विना कर्तुं शक्यते। चिकित्सायाः आधारपरिरक्षा लक्षत्रयं रूप्यकाणां भविष्यति। अङ्गेभ्यः प्रतिमासं ५०० रूप्यकाणि प्रिमीयरूपेण दातव्यानि ।

Wednesday, December 22, 2021

 डेल्ट्टाविभेदापेक्षया ओमिक्रोणस्य त्रिगुणिता व्यापनक्षमता। प्रतिराज्यं सज्जीकरणानि कर्तुं प्रधानमन्त्रिणा राज्येभ्यः निर्देशो दत्तः। 

नवदिल्ली> कोविड्वैराणोः डेल्ट्टाविभेदापेक्षया ओमिक्रोणस्य रोगव्यापनक्षमता त्रिगुणिताधिका इति केन्द्रसर्वकारः। रोगप्रतिरोधप्रक्रमान् शाक्तीकर्तुं रुग्णकक्षाः (war rooms) सज्जीकर्तुं प्रतिराज्येभ्यः केन्द्रसर्वकारेण निर्देशो दत्तः। अत्यापत्कररूपेण विषयाः परिवर्तन्ते चेत्, अत्येतुं दीर्घवीक्षणेन अवधानेन च सज्जीकर्तुं केन्द्रस्वास्थ्यकार्यदर्शिना राजेष् भूषणेन प्रेषिते सन्देशे व्यनक्ति। प्रादेशिकस्तरे जिल्लास्तरे च सज्जीकरणानि क्रमीकर्तुमेव निर्देशः।

 भारतविरुद्धप्रचारणानि तथा व्याजवार्तां च प्रसारयन्त्यः विंशति यु - नालिका प्रणाल्यः भारतसर्वकारेण निरोधिताः।

नवदिल्ली> भारतविरुद्धतां व्याज वार्तां च निर्मीय प्रसारयन्त्याः विंशति यु- नालिकाप्रणाल्यः, द्वौ वार्ताजालप्रतलौ (web site) च केन्द्रसर्वकारेण निरोधितः। पाकिस्थानं केन्द्रीकृत्य प्रवर्तमानाः यु - नालिका प्रणाल्यः एव केन्द्र-वार्ताविनिमय-मन्त्रालयेन निरोधिताः। कश्मीरः, भारतीय सेना, राष्ट्रे न्यूनदलसमूहः, राममन्दिरं, उदग्रयानापघाते मृतिमुपगतः भारतस्य संयुक्तसेनाध्यक्षः बिपिन् रावत्तः इत्यादीन् विषयान् अधिकृत्य व्याजवार्तां एतस्यां यु नालिकायां अन्येषु वार्ताजालप्रतलेषु अपि  प्रचारयन् आसीत् । बह्वीनां यू-प्रणालिकानां श्रृङ्खलाभिः युक्तां 'नया पाकिस्तान्' नाम संघस्य प्रणाल्यः च पट्टिकायाम् अन्तर्भवन्ति।

Tuesday, December 21, 2021

 प्रदीपकुमाररावतः चीने भारतस्य राजदूतः।

नवदिल्ली> चीनराष्ट्रे नूतनः राजदूतरूपेण वरिष्ठः  नयतन्त्रज्ञः प्रदीपकुमाररावतः नियुक्तः। १९९० तमसंवत्सरीयगणस्य ऐ एफ् एस् अधिकारी रावतः इदानीं नेतर्लान्टे भारतस्य स्थानपतिः अस्ति। पूर्वं होङ्कोङ् बेय्जिङ् इत्यादिस्थानेष्वपि सः सेवां कृतवान्।

 राष्ट्रपतिः अद्य केरलराज्यम् आगच्छति । 

अनन्तपुरी> भारतस्य राष्ट्रपतिः रामनाथकोविन्दः अद्य दिनत्रयस्य कार्यक्रमाय केरलराज्यं प्राप्नोति। मध्याह्ने १२. ३० वादने सः वायुसेनायाः सविशेषविमाने कण्णूर् प्राप्य ३. ३० वादने पेरियास्थाने केन्द्रविश्वविद्यालयस्य बिरुददानकार्यक्रमे भागं करिष्यति। तदनन्तरं कोच्ची नाविकास्थानं प्राप्स्यति। 

    बुधवासरे प्रभाते ९. ५० वादने दक्षिणमण्डलनाविककमान्डन्ट् इत्यस्य कार्यक्रमे भागं करिष्यति। ततः विक्रान्त् महानौकां संद्रक्ष्यति। 

  गुरुवासरे १०. २०वादने अनन्तपुरीं प्रस्थास्यमाणः राष्ट्रपतिः तत्र पि एन् पणिक्कर् महोदयस्य कांस्यप्रतिमाया‌ अनाच्छादनं करिष्यति। शुक्रवासरे सः दिल्लीं प्रतिनिवर्तयिष्यति।

 समुद्रेषु अम्लांशः वर्धते। महाशुक्तिः वंशनाशभीषायाम्।

इन्तो - पसफिक् वातावरण परिवर्तनानि ओस्ट्रेलियस्य प्रधानजैववैविध्येषु अन्यतमस्य महाशुक्तिकायाः सन्धारणम् असाध्यं कुर्वन्ति इति अध्ययनानि सूचयन्ति। भूमौ बृहत्तमा महाशुक्तिः इति विख्यातस्य एतस्याः महाशुक्तिकायाः २५० किलो भारः तथा एकमीट्टर् मितं आयतं च विद्यते। अस्याः कवचस्य मांसस्य च आवश्यकतया एषा अपि वंशनाशभीषा अभिमुखीकरोति।

 ओमिक्रोण् बाधा वर्धते। अभिमुखीकर्तुं  सुसज्जाः भवितव्या: इति एयिंस् अध्यक्षस्य जाग्रतासूचना।

नवदिल्ली> राष्ट्रे कोविड्वैराणोः ओमिक्रोण् नामके नूतनविभेदे वर्धमाने सन्दर्भेऽस्मिन् प्रतिरोधाय  एयिंस् अध्यक्षेण रणदीप् गुलेरियावर्येण जाग्रतासूचना प्रदत्ता।कोविडस्य तृतीयतरङ्गसाध्यतां निराकर्तुम् अशक्ये सन्दर्भे यत्किमपि तत् अभिमुखीकर्तुं सुसज्जाः भवितव्याः इति तेन प्रोक्तम्। भारते अधुना ओमिक्रोण् वैराणुबाधितानां संख्या १७० इति  वर्द्धिता । तथाऽपि इयं घटना यूरोप्प् राष्ट्रवत् अतिकठिनं न भविष्यति इति प्रतीक्ष्यामहे इत्यपि सः उक्तवान् ।

 गुजरातराज्ये उन्मादकवस्तूनः बृहत् सञ्चयः निगृहीतः। नौकायानात् ४०० कोटिरूप्यकाणां हेरोयिन् उन्मादकं संगृहीतम्।

अहम्मदाबाद्> गुजरात्तस्य तीरे उन्मादकवस्तुनः सञ्चयः निगृहीतः। नौकायानात् ४०० कोटि रुप्यकाणां हेरोयिन् नामकं उन्मादकवस्तु एव निगृहीतम्। भारतस्य तीरसंरक्षणसेनायाः गुजरात्तस्य भीकरवादविरुद्धसैन्यदलस्य च संयुक्तपरिशोधनायामेव ७७ किलोमितं हेरोयिन् निगृहीतम्। घटनायां षट् जनाः निगृहीताः। पाकिस्थानीये अल् हुसैन् नामके नौकायाने एव उन्मादकवस्तु आनीतम् इति प्रतिवेदनमपि अस्ति।

Monday, December 20, 2021

 पिच्छकन्दुकक्रीडायाः विश्ववीरस्पर्धायां भारताय रजतमुद्रा।

ह्युल्वा (स्पेयिन्)> स्पेयिन् राष्ट्रस्य ह्युल्वानगरे सम्पन्नायाः विश्वपिच्छकन्दुकस्पर्धायाः अन्तिमपादे भारतस्य किडम्बि श्रीकान्तः द्वितीयस्थानं प्राप्य रजतकीर्तिमुद्रामाप्तवान्। सिंहपुरस्य (सिङ्कप्पूर्) लो कीन् युः नामकः प्रथमस्थानं प्राप्तवान्। 

  विश्वचषकस्पर्धायां इदंप्रथमतया एव कश्चन भारतीयक्रीडकः अन्तिमपादं प्रविशति। भारतस्य लक्ष्य सेनः अस्यां स्पर्धायां कांस्यपदकं प्राप्तवान्।

 ८९ राष्ट्रेषु ओमिक्रोण् वैराणुविभेदः अतिशीघ्रं  व्याप्यते।विश्वस्वास्थ्यसंस्थायाः जाग्रतासूचना।

वियन्न> ओमिक्रोण् दृढीकृतेषु प्रदेशेषु सार्धैकदिनादारभ्य त्रिदिनाभ्यन्तरे रोगिणां संख्या द्विगुणिता इति विश्वस्वास्थ्यसंस्था सूचयति। अद्यावधि ८९ राष्ट्रेषु ओमिक्रोण् दृढीकृतम्। जनानां रोगप्रतिरोधक्षमतायुक्तेषु राष्ट्रेषु अपि अतिशीघ्रमेव रोगः व्याप्यते। ओमिक्रोणस्य तीव्रता तथा अपघातक्षमता च वाक्सिनस्य प्रतिरोधक्षमताम् अतिक्राम्यते वा इति निगमनाय अधिकाध्ययनफलानि आवश्यकानि। वर्तमानप्रतिरोधक्षमताम् अतिक्रमते इत्यतः अतिशीघ्रम् ओमिक्रोण् वैराणु: व्याप्यते इत्यस्मिन् विषये दृढीकरणं नास्ति इत्यपि विश्वस्वास्थ्यसंस्थया आवेदितम्।

Sunday, December 19, 2021

 रायि चक्रवातः-फिलिप्पीन्स् राष्ट्रे मृतानां संख्या शतमतीता। 


मनिला> फिलिप्पैन्स् राष्ट्रे आपन्ने चक्रवाते मृतानां संख्या शतमतीता। त्रिलक्षं जनाः सुरक्षितस्थानं नीतवन्तः। विद्युत् आशयविनिमय सुविधाः च भग्नाः। बोहोयि प्रदेशे ४९ जनाः मृताः १३ व्रणिताः १० अप्रत्यक्षाः च अभवन्। शुक्रवासरे रात्रौ आसीत् इयं दुर्घटना। १७५ कि . मी वेगेन एव इदानीं वातः वाति। चक्रवातस्य वेगः २७० कि.मी भविष्यति इति वातावरणविभागेन जाग्रतानिर्देशः ख्यापितः। लोके अधिकप्रकृतिक्षोभप्रदेशेषु अन्यतमः अयं फिलिप्पीन् देशः। प्रायः विंशतिवारं अत्र चक्रवातस्य बाधा जायते। 

 अन्टार्ट्टिक्का प्रदेशे हिमस्तराः आगामिनि दशसंवत्सराभ्यन्तरे पूर्णतया द्रवीभविष्यति।


अन्टार्ट्टिक्कायाम् अतिबृहत्तमेषु हिमानिषु आगामिनि दशसंवत्सराभ्यन्तरे परिवर्तनानि भविष्यन्ति इति अध्ययनफलम्। अन्टार्ट्टिक्कासु त्वय्ट्टस् हिमान्यः परिवर्तनाय निर्बन्धिता भविष्यति। प्रदेशे द्रवीकरणमानः प्रतिदिनं वर्धते। प्रतिवर्षं ५००० कोटि हिमः एव द्रवीभूय समुद्रं प्रति  प्रवहन् अस्ति। एतत् परिवर्तनानि आविश्वं समुद्रोपरितलस्य औन्नत्यवर्धनाय हेतुर्भवति। समुद्रजलस्य अतितापः हिमस्तरान् दुर्बलं करोति। अयं हिमस्य शीघ्रद्रवणाय कारणं च भविष्यति।

Saturday, December 18, 2021

 उत्तर अयर्लण्डीयाः नद्यः मलिनीकृताः। राष्ट्रं पानजलदोर्लभ्यभीषायाम्।  

डब्लिन्> अयर्लण्डीयाः नद्य: मलिनजलेन पूरितं वर्तते। ८० लक्षं टण् मलिनजलमेव उत्तरअयर्लण्डस्थेषु समुद्रेषु नदीषु च प्रतिसंवत्सरं प्रवहन्ति। राष्ट्रे जलाशयानां स्वच्छावस्था प्रतिदिनं न्यूनीभवति। उत्तर अयर्लण्डस्थेषु  बेलफास्ट् मेट्रोपोलिट्टन् प्रदेशेषु ३० लक्षं टण् मितं मनुष्यमालिन्यानि बहिः क्षिपन्तः सन्ति।  उत्तर-अयर्लण्डे प्रधानपानजलस्रोतांसि  लोफ् नीगिलः द्विलक्षं टण् मलिनजलमेव प्रवहन्ति। एषा घटना आराष्ट्रं  पानयोग्यजल-दौर्लभ्यस्य हेतुः भवति।

 बङ्गलादेशस्य स्वतन्त्रतादिनोत्सवे भारतराष्ट्रपतिः मुख्यातिथिः। 

धाक्का> बङ्गलादेशविमोचनयुद्धस्य सुवर्णप्रहर्षस्य अंशतया आयोजिते विजयदिनसंचलने भारतस्य राष्ट्रपतिः रामनाथकोविन्दः मुख्यातिथिरूपेण भागं स्वीकृतवान्। विमोचनयुद्धस्य ५० तमसंवत्सरीयोत्सवम् आघुष्यमाणस्य बङ्गलादेशस्य सैनिकशक्तिं प्रमाणीकृतं सैनिकसञ्चलनमासीत् धाक्कायां राष्ट्रियसंचलनभूमौ सम्पन्नम्। 

  बङ्गलादेशस्य राष्ट्रपतिः एम् अब्दुल् हमीदः प्रधानमन्त्रिणी षैक् हसीना अपरे मन्त्रिणः विशिष्टातिथयश्च रामनाथकोविन्देन सह संचलनं वीक्षितवन्तः। भारतात् १२२अङ्गयुक्तः सेनासंघ अपि संचलने भागं स्वीकृतवान्।

 भूट्टान् सर्वकारस्य सर्वोच्चनागरिक-पुरस्कारः प्रधानमन्त्रिणे नरेन्द्रमोदीने प्रदातुं निर्णयः गृहीतः। 


नवदिल्ली> भूट्टान् सर्वकारस्य 'ओर्डर् ओफ् दि ड्रक् ग्यालूपो' पुरस्कारः प्रधानमन्त्रिणे नरेन्द्रमोदिने दातुं निर्णयः गृहीतः। कोविड् महामारीसन्दर्भे भारतेन प्रदत्तं साहाय्यं पुरस्कृत्य धन्यवादमावेदयित्वा एव पुरस्कारः प्रदत्तः। भूट्टानस्य राजा जिग्मे खेसर् नांग्यल् वाङ्चूक् वर्येण एव पुरस्कारः प्रख्यापितः। भूट्टानस्य ११४ तम राष्ट्रियदिवसमहोत्सवे एव पुरस्कारप्रख्यापनम् कृतम्। भूट्टानस्य सर्वोच्चपुरस्कारबहुमतये स्वनामचयनं कृताय भूट्टान् महाराजाय नरेन्द्रमोदी धन्यवादं समार्पयत्। भूट्टान् राष्ट्रम् भारतस्य प्रियसुहृद्राष्ट्रम् भवति। उभयोः बन्धः सुदृढम् अनुवर्तिष्यते इति मोदिना उक्तम्। भूट्टानाय राष्ट्रियदिनाशंसा अपि मोदिना प्रकाशिता।

 ओमिक्रोण् - यु एस् राष्ट्रे प्रतिदिनरोगिणां संख्या लक्षादतीता। मृत्युमानं वर्धेत इति अमेरिक्कस्यरा ष्ट्रपतिना जो बैडनेन निगदितम्। 

वाषिङ्टण्> कोविड् वैराणोः ओमिक्रोण् विभेदस्य कारणेन अतिशीघ्रं रोगव्यापनं भविष्यति इति राष्ट्राय जो बैडणस्य पूर्वसूचना। रोगः अतिशीघ्रं व्याप्यते चेत् मरणसंख्या अपि वर्धेत इत्यपि तेन प्रोक्तम्। रोगव्यापनं निरोद्धुं वाक्सिनस्य संवर्धितमात्रा स्वीकरणीया। तथा अद्यावधि वाक्सिनीकरणे विमुखीकृताः  भवन्ति । ते सर्वे प्रत्यभिमुखीकृताः  भवेयुः। स्वयं सूचीवेधनप्रक्रियां स्वीकृत्य  सुरक्षिताः भवेयुः इति आदेशो विज्ञापितः।

Friday, December 17, 2021

 केरलेषु वर्षा इदानीमपि न समाप्ता

अनन्तपुरी> भारत-महासमुद्रे दक्षिण बंगाल अन्तर्समुद्रे विद्यमानस्य चक्रवातस्य दुष्प्रभावेन केरलेषु वर्षा पुनरपि भविष्यति इति केन्द्र वातावरणविभागेन पूर्वसूचना प्रदत्ता। पञ्चदिनानि यावत् वृष्टिः भविष्यति। अस्मिन् संवत्सरे वृष्टिमानम् अधिकं भवति। आगोलतापमाने जायमाना वर्धना एव वृष्टिवर्धनस्य हेतुः इति निरीक्ष्यते।

Thursday, December 16, 2021

 आतङ्कवादस्य द्वारवत् वर्तमानस्य तब्लीग् जमा अत् संघट्टनस्य सौदिराष्ट्रे निरोधः।

रियाद्> तब्लीग् जमा अत्ताय सौदिराष्ट्रेण निरोधः ख्यापितः। आतङ्कवादस्य मुख्यद्वारवत् वर्तमानः तब्लीग् जमा अत् संघः राष्ट्राय आपत्करः भवति इति संसूच्यैव निरोधनं कल्पितम्। घटनां संबन्ध्य जनेभ्यः जाग्रतासूचनां दातुं शुक्रवासरे देवालयेषु प्रबोधनभाषणं समायोजनीयमिति सौदिराष्ट्रेण आदिष्टमस्ति। सौदिराष्ट्रस्य इस्लामिककार्य-मन्त्रालयेनैव कार्यमिदं स्वस्य औद्योगिक ट्विट्टर् लेखद्वारा आवेदितम्।

 बालकेभ्यः कोविड्वाक्सिनं षण्मासाभ्यन्तरे।

नवदिल्ली> छात्राणां कृते सिरं इन्स्टिट्यूट् आफ् इन्डिया संस्थया आविष्क्रियमाणं कोविड्वाक्सिनं 'कोवोवाक्स्' नामकं षण्मासाभ्यन्तरे साक्षात्करिष्यतीति संस्थाप्रमुखः अदार् पूने वालः अवदत्। कोवोवाक्सिनं परीक्षणसोपाने वर्तमानमस्ति। त्रिवयस्केभ्यःआरभ्यमाणेभ्यः बालकेभ्यः वाक्सिनसंरक्षणं लप्स्यते इति तेन निगदितम्।

 षट् चित्रोष्ट्राणां जडशरीराणि एकस्मिन् आबन्धे। अनावृष्टेः भयानकचित्रम्।

नय्रोबि> परस्परसहकारेण मनुष्याः अनावृष्टिम् अत्येतुं प्रभवन्ति। किन्तु वन्यजन्तून् एव अनावृष्टिदोषः अधिकतया बाधते। अधुना केनिया देशे अनावृष्टेः दुष्प्रभावं प्रकाशयितुं सक्षमं चित्रमेकं बहिरागतमस्ति। इद् राम् नामकेन छायाचित्रपत्रकारेण (photo journalist) अनावृष्टेः दुरन्तमुखं आलिखितं चित्रं प्रकाशितम्। दिनानि यावत् अनावृष्टेः आघातेन मृतानां षण्णां चित्रोष्ट्राणां आकाशचित्रम् एव इद् रामस्य छायाग्राह्या आलेखितम्। साबुलि वन्यजीविसंरक्षणकेन्द्रस्थाः चित्रोष्ट्राः एव आहाराभावेन मृताः। अनावृष्टेः दुरन्तमुखम् एकस्मिन् एव आबन्धे द्रष्टुं शक्यते इत्येतत् एव चित्रस्य सविशेषता।

Wednesday, December 15, 2021

 विवाहावसरे प्रदत्तानि पारितोषिकाणि स्त्रीधनं न - उच्च न्यायालयः। 

कोच्चि> विवाहावसरे अन्यस्य प्रार्थनां विना पुत्र्याः क्षेमाय मातापितृजनैः दीयमानानि पारितोषिकाणि स्त्रीधनरूपेण न परिगण्यन्ते  इति उच्चन्यायालयेन प्रोक्तम्। विवाहसन्दर्भे प्रलब्धानि स्वस्य आभरणानि भर्तृसकाशात् प्रतिलब्धुं युवत्या परिदेवनं प्रदत्तमासीत्। आभरणानि तस्यै प्रतिदातुं कोल्लं जिल्ला स्त्रीधननिरोधनाधिकारिणा आदेशोऽपि दत्तः। तं विरुध्य तोटियूर् स्वदेशिना प्रदत्ते परिदेवने एव न्यायाधिपायाः एम् आर् अनितायाः निरीक्षणम्।

 अतिभीकरः अबु सरारः भारतसेनायाः गोलिकाप्रहारेण निहतः।

श्रीनगरम्> पाकिस्थानीयः अतिभीकरः अबुसरारः कश्मीरे भारतीयसेनायाः गोलिकास्त्रप्रयोगेण निहतः। कश्मीरे पुञ्च् प्रदेशे आपन्ने संघट्टने एव एषः निहतः इति सेनया वार्ताटिप्पण्या आवेदितम्। सैनिक -प्रक्रमाणां मध्ये जीवरक्षार्थं प्रयतमाने सन्दर्भे भीकराः सेनायाः उपरि गोलिकस्त्रप्रयोगं कृतमासीत्। पश्चात् संजाते प्रतिद्वन्दे एव भीकरः निहतः।

 भारते ओमिक्रोणबाधिताः ५७ अभवन्। 

नवदिल्ली> गतदिने महाराष्ट्रे ८, दिल्ल्यां ४ च जनाः नूतनतया ओमिक्रोणबाधिताः। अनेन राष्ट्रे आहत्य विषाणुबाधितानां संख्या ५७ जाता। इतःपर्यन्तं ६ राज्येषु २ केन्द्रशासनप्रदेशेषु च ओमिक्रोणबाधा दृष्टा। 

  अधिके रोगिणः महाराष्ट्रे वर्तन्ते - १८। दिल्ल्यां ६ जनाः ओमिक्रोणबाधिताः सन्ति।

Tuesday, December 14, 2021

 पूर्वं कोविड्रोगबाधितेभ्यः ओमिक्रोण् विभेदात् दृढप्रतिरोधः लभते इति अध्ययनानि सूचयन्ति।

बेय्जिङ्> कोविड्वाक्सिनस्य मात्राद्वयं स्वीकृतेभ्यः तथा पूर्वं रोगबाधितेभ्यः ओमिक्रोण् विभेदात् दृढप्रतिरोधः लभते इति निरीक्षणेन दृढीकृतम्। परन्तु अन्येषां विभेदापेक्षया ओमिक्रोण् वैराणुः आपत्कारी भवति इति गवेषकैः परीक्षणनिरीक्षणेन दृढीकृतम्। चीनस्य अन्ताराष्ट्रियभक्षण -भेषज-नियन्त्रण-संस्थायाः ( National institute for food and drug controller) गवेषकैः एव अध्ययने भागं स्वीकृताः। एमर्जिङ् आन्ड् इन्फ़ेक्षन् जेणल् मध्ये एव अध्ययनफल-प्रतिवेदनम् प्रकाशितम्।

 ओमिक्रोणः केरलं प्राप्तः। 

अनन्तपुरी> कोरोणाविषाणोः प्रभेदः ओमिक्रोणः केरलराज्ये एकस्मिन् पुरुषे स्थिरीकृतः। यू के राष्ट्रात् अबुदाबीद्वारा डिसंबर् षष्ठे दिनाङ्के कोच्चीं प्राप्तः ३९ वयस्कः एरणाकुलं प्रदेशीयः पुरुषः एव ओमिक्रोणबाधितः जातः।  प्रथमे दिने विमाननिलये कृतायां कोविड्शोधनायां फलम्  अभावात्मकमासीत्। किन्तु तदनन्तरं रोगलक्षणे दृष्टे कृतायां परिशोधनायां भावात्मके जाते जनितकपरिशोधनायां ओमिक्रोणस्य सान्निध्यं प्रत्यभिज्ञातम्। 

  केरले ओमिक्रोणः सन्दृष्टः इत्यस्मात् कर्कशाः जाग्रत्ताप्रक्षेपाः स्वीकृताः इति स्वास्थ्यमन्त्रिण्या वीणा जोर्ज् इत्यनया उक्तम्।

Monday, December 13, 2021

 प्रधानमन्त्री नरेन्द्रमोदी काशीधामसंपथः अद्य राष्ट्राय समर्पितवान्। 


नवदिल्ली> वाराणस्यां काशीविश्वनाथमन्दिरस्य तथा गङ्गानद्याः च संयोजनाय निर्मितस्य काशीधामसंपथस्य (corridor) उद्घाटनम् अद्य प्रधानमन्त्री नरेन्द्रमोदी कृतवान्। मध्याह्ने द्वादशवादने वाराणस्यां कालभैरवमन्दिरे दीपाराधनं दर्शितवान्। तदनन्तरं मध्याह्ने एकवादने काशीविश्वनाथदर्शनानन्तरं संपथस्य प्रथमतलस्य उद्घाटनकर्म अकरोत्। सायाह्ने षड्वादने गङ्गा आरतिषु च भागं स्वीकरिष्यति। काशीघामपरियोजनायाः कृते ८०० कोटिरूप्यकाणि एव केन्द्रसर्वकारेण प्रदत्तानि। श्वः सायंकाले ३.३० वादने वाराणस्यां स्वर्वेदमहामन्दिरदर्शनानन्तरं प्रधानमन्त्री नवदिल्ल्यां प्रस्थास्यति।

Sunday, December 12, 2021

 यु एस् राष्ट्रे चक्रवातः। केन्टक्कि देशे पञ्चाशत् जनाः मरणमुपगताः। देशे आपत्कालीनावस्था प्रख्यापिता। 


वाषिङ्टण्> यु एस् राष्ट्रस्य दक्षिण पूर्वराज्ये केन्टक्कि देशे आपन्ने चक्रवाते पञ्चाशत् जनाः मारिताः इति राज्यपालेन आन्डि बेषियरेण आवेदितम्। केन्टक्कि देशे राज्यपालेन आपत्कालीनावस्था प्रख्यापिता। मरणं शतपर्यन्तं वर्धते इत्यपि सः अवोचत्। इल्लिनोय्डे आमसोण् पण्याधाने (ware house) शताधिकजनाः बहिरागन्तुम् अशक्ताः भूत्वा बन्धिताः इति प्रादेशिकैः वार्तामाध्यमैः प्रतिवेदितम्। मेय्फिल्डे अपि अतिविनाशः अभवत् इति प्रतिवेदनमस्ति। मेय्फील्डस्थे सिक्तवर्तिकायाः यन्त्राकारः भग्नमभवत्। बहवः जनाः तत्र बहिः गन्तुम् अशक्ताः सन्तः गृहे बन्धिताः इत्येव आशङ्क्यते।

Saturday, December 11, 2021

 उदग्रयानदुर्घटना - संयुक्तसेनासङ्घस्य अन्वीक्षणमारब्धम्। 

कुनूर् [तमिलनाट्]> भारतस्य संयुक्तसेनामुख्यः जनरल् बिपिन रावतः तस्य पत्नी चाभिव्याप्य १३ सैनिकाधिकारिणाम् अपमृत्योः कारणभूताम् उदग्रयानदुर्घटनामधिकृत्य संयुक्तसेनासंघस्य अन्वीक्षणं दुर्घटनास्थाने आरब्धम्। तमिलनाटे कुन्नूरप्रदेशे घट्टनेन भग्नस्य 'मि 17 वि 5 उदग्रयानस्य ब्लाक् बोक्स् नामकमुपकरणमुपलब्धम्। 

   वायुसेनायाः परिशीलकप्रमुखः एयर् मार्षल् मानवेन्द्रसिंहस्य नेतृत्वे एव अन्वेषणं सम्पद्यते इति रक्षामन्त्री राजनाथसिंहः संसदि प्रस्तुतवान्। ड्रोणयन्त्राणां साहाय्येन विपुला परिशोधना आरब्धा। वायुसेनाधिकारी एयर् चीफ् मार्षल् विवेकरामचौधरी भग्नस्य उदग्रयानस्य यन्त्रांशान् निरीक्षितवान्।

 विश्वविद्यालयेषु सर्वकारस्य हस्तक्षेपः - केरलराज्यपालेन विप्रतिपत्तिः प्रकाशिता। 

 अनन्तपुरी / केरलम्> केरलराज्यपालेन आरिफ् मुहम्मद् खानेन विश्वविद्यालयेषु सर्वकारस्य कौटिल्येषु हस्तक्षेपेषु विप्रतिपत्तिः प्रकाशिता। घटनां संबन्ध्य तेन केरलस्य मुख्यमन्त्री लेखः दत्तः। विश्वविद्यालयेषु राजनैतिकहस्तक्षेपः अनुवर्तते चेत् कुलपतिपदवीं त्यक्तुं  सन्नद्धः इति सः अवदत्। कुलपतेः उत्तरदायित्वं केरलस्य मुख्यमन्त्रिः स्वयं निर्वहतु इत्यपि तेन लेखद्वारा आवेदितमस्ति। कण्णूर्विश्वविद्यालये तथा कालटि श्री शङ्कराचार्य संस्कृतविश्वविद्याये च कुलपतिनियुक्तिविषये सर्वकारस्य हस्तक्षेपः एव एवं वक्तुं राज्यपालाय प्रेरकः अभवत्। विश्वविद्यालयेषु  राजनैतिकस्य अतिप्रसरं राज्यपालेन संसूचितम्।  विश्वविद्यालयेषु  ईदृशरीत्याः अनुवर्तनम् उचितं न भवति। एषा रीतिः भाविनि काले दूरव्यापकप्रत्याघातानि स्रक्ष्यन्ति इत्यपि सः व्यजिज्ञपत्।

Friday, December 10, 2021

 सेनानायकाय राष्ट्रस्य अन्त्याञ्जलिः। 

नवदिल्ली> गतदिने तमिल्नाट् मध्ये कुनूर् प्रदेशे उदग्रयानदुर्घटनेन मृतस्य संयुक्तसेनाधिपस्य जनरल् बिपिन् रावत् वर्यस्य भौतिकशरीरं  तथा तस्य पत्नी मधुलिका रावत् वर्यायाः मृतदेहेन  च  सम्पूर्णसैनिकादरैः अन्त्येष्टिविधेयमभवत्। दिल्ल्यां ब्रार् चत्वरे चतुर्वादने सहस्राणां सान्निध्ये तयोः पुत्र्यौ कृतिका तरुणी च अन्त्यकर्माणि निरवहताम्। 

  प्रभाते कामराजमार्गस्थे भवने सामान्यजनानां दर्शनाय तयोः भौतिकशरीरे प्रदर्शयितम्। तदनन्तरं सैनिकाधिकारिणाम् अन्त्योपचारसमर्पणं सम्पन्नम्। ततः त्रिवादने ब्रार् चत्वरं प्रति सहस्राणां जनानामनुगमनेन विलापयात्रा प्रवृत्ता। बहवः देशीयनेतारः जनरल् वर्याय अन्त्याञजलिं समर्पितवन्तः।

Thursday, December 9, 2021

 नीलगिरौ उदग्रयानं प्रभज्य संयुक्तसेनामुख्यः बिपिन् रावतः तस्यस्य पत्नी तथा अन्ये त्रयोदश सैनिकप्रमुखाः च आहताः।


कुनूर् तमिल्नाडु> नीलगिरौ उदग्रयानं प्रभज्य संयुक्तसेनामुख्यः बिपिन् रावतः तस्यस्य पत्नी तथा अन्ये त्रयोदश सैनिकप्रमुखाः च मृताः। कोयम्बत्तूर् देशे सुलूर् विमानपत्तनात् ऊट्टिदेशनिकटे वेल्लिङटण् शिबिरं (contonment) प्रति यात्रावेलायां नीलगिरौ कूनूरस्थे काट्टेरि प्रदेशे एव अपघातः संवृतः। मध्याह्ने १२.२० वादने आसीत् अपघातः। प्रतिवेदनेन घटनेयं सर्वकारः व्यज्ञिपत्।

 नीलमणि फूकः, दामोदरमौसो वर्याभ्यां ज्ञानपीठपुरस्कारः। 

नवदिल्ली> असमीयभाषायाः विख्यातकविः नीलमणि फूकः गतवर्षस्य ज्ञानपीठपुरस्कारेण समादृतः। तथा च सुविदितः गोवन् आख्यायिकाकारः दामोदरमौसोवर्यः अस्य वर्षस्य च ज्ञानपीठपुरस्कारेण सम्मानितः। ११ लक्षं रूप्यकाणि कांस्यनिर्मितः सरस्वतीदेव्याः शिल्पश्च पुरस्काररूपेण दीयते। 

  'सूर्यहेनु नमि अहे इयि नोदियेदि' [सूर्यः अस्मिन् नदीतटे अस्तमनाय प्राप्नोति], 'कोबिता' इत्येते फूकस्य प्रसिद्धे रचने स्तः। कोबितानामककाव्यसमाहारः १९८१ तमे वर्षे साहित्याक्कादमीपुरस्कारेण सम्मानितः आसीत्। १९९० तमे अस्मै पद्मश्रीपुरस्कारोSपि लब्धः। दामोदरमौसो महाभागस्तु कोङ्कणिभाषायां आख्यायिकाः लघुकथाः बालसाहित्यकृतयः इत्यादीनां रचनया सुप्रसिद्धः भवति। 'कार्मेलिन्' इत्याख्यिकया स‌ः १९८३ तमे वर्षे साहित्य अक्कागमीपुरस्कारेण आदृतः आसीत्।

Wednesday, December 8, 2021

 आकस्मिकदुरन्ते भारतीयाः स्तब्धाः।

 व्रणितस्य संयुक्तसेनामुख्यस्य बिपिन् रावतस्य अवस्था अतीव गुरुतरा। तं वेल्लिङ्टणस्थं सैनिक आतुरालयं प्राविशत्।

केन्द्रप्रतिरोधमन्त्री राजनाथसिंहः अपघातं सम्बन्ध्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह चर्चित्वानन्तरं वार्तामाध्यमेभ्यः विशदीकरिष्यति। पश्चात् सः नीलगीरिं गमिष्यति। वेल्लिङ्टण् कन्टोन्मेन्ट् मध्ये संगोष्ठ्यां भागं स्वीकर्तुम् एव सेनामुख्यः प्रस्थितः आसीत् इति प्रतिवेद्यते।

 नीलगिरौ सैनिकं उदग्रयानं भग्नमभवत्। संयुक्तसेनामुख्यः बिपिन् रावत् तथा अन्ये सेनामुख्याः च उदग्रयाने आसीत्।


तमिल्नाट्> कुनूर् देशे संयुक्तसेनामुख्येन बिपिन् रावतेन सह याने यात्रां कुर्वन्तः उन्नतसैनिकप्रमुखाः नीलगिरि सानुप्रदेशेकुन्नूर् प्रदेशे उदग्रयानस्य घट्टनेन भग्ने जाते अतिदारुणया रीत्या दग्धवन्तः अभवन्। तेष्वेकः क्याप्टन् वरुणसिंहः अत्यापदि व्रणितः अपि चिकित्सालये यथायथं चिकित्सां स्वीकृत्य अधुना च श्वसिति। सञ्चरितम् उदग्रयानं नीलगिरौ भग्नमभवत्। मध्याह्ने एकवादने एव घटना संवृत्ता। बिपिन् रावत्, तस्य अङ्गरक्षकाः तथा सहायिनः, कुटुम्बाङ्गाः  च उदग्रयाने आसीत् इति ए एन् ऐ वार्ता माध्यमेन प्रतिवेदितम्। बिपिन् रावत्, पत्नी मधुलिका रावत्, ब्रिगेडियर् एल् एस् रिड्डर्, लेफ्. केणल् हर्जीन्दर् सिंहः, ड एन् के गुर्सेवक् सिंहः, एन् के जितेन्द्रकुमारः, लान्स् नायिक् विवेककुमारः, लान्स् नायिक् बि साय् तेज, हवील्दार् सत्पाल् इत्यादयः उदग्रयाने आसन्। चत्वारि मृतशरीराणि उपलब्धानि इति ए एन् ऐ  वार्तादलेन प्रतिवेदितम्। व्योमसेनायाः ए ऐ १७ वि ५ उदग्रयानमेव अपघाते भग्नमभवत् इति व्योमसेनया ट्वीट्ट् कृतम्। अपघातस्य कारणम् अन्वेष्टुं व्योमसेनया निर्देशो दत्तः।

 कोविडं प्रतिरोद्धुं गवेषकैः चर्वणकं  संस्फुटीकृतम्।

वाषिङ्टण्> कोविडस्य व्यापनं निरोद्धुं सक्षमं चर्वणकं (chewing-gum) गवेषकैः संस्फुटी कृतम्। कोविड्वैराणुप्रतिरोधकः सस्यनिर्मितप्रथिनं योजयित्वा एव चर्वणकं निर्मितम्। एतत् मुखस्रावे अन्तर्गतानां वैराणूनां संख्या आकुञ्च्य रोगव्यापनं निरुध्यते। लालाग्रन्थौ (saliva gland) एव वैराणुः बहुलायते। वैराणुं मुखस्रावे निवीर्यं कर्तुं चर्वणकं प्रभवति। रोगव्यापनस्य मूलं निरुध्यमाना ललिता रीतिरेव स्फुटीकृता इति गवेषणाय नेतृत्वं दीयमानेन यु एस् राष्ट्रस्य पेन्सिल्वेनिया विश्वविद्यालयस्थेन हेन्रि डानियेलेन प्रोक्तम्।

Tuesday, December 7, 2021

 ओमिक्रोण् : - विदेशराष्ट्रात् मुम्बैः विमाननिलयं प्राप्तवतः   १०९ जनान् प्रत्यभिज्ञातुं न शक्यते।

मुम्बै> राष्ट्रं कोविड् ओमिक्रोण् वैराणुव्यापनं विरुद्ध्य जाग्रतायां स्थितायं सत्यां विदेशराष्ट्रतः मुम्बैराष्ट्रं प्रत्यागताः १०९ जनाः अप्रत्यक्षाः अभवन्। विदेशात् आगतानां दूरवाण्याम् समाहूते सति तान् न लभते। दूरवाण्यः सुप्तावस्थायाम् आसन्। तैः दत्ताः सङ्केताः व्याजाः आसन्।  'At Risk' राष्ट्रतः समागताः सप्त दिनं यावन् एकान्ते वासः करणीयः। अष्टमे दिने रोगाणुपरीक्षा करणीया च। तदनन्तरं रोगाणुबाधितः चेदपि सप्तदिनानि यावत् पुनरपि एकान्तवासं करणीयम् इत्यस्ति निर्देशः। मुबैयां द्वयोः ओमिक्रोण् दृढीकृतम् । एवं महाराष्ट्रे आहत्य दशघटनाः दृढीकृताः। 

 भारते इंदप्रथमतया 'आविश्वशिक्षा नगरम्' इति स्थानप्राप्तये केरल-कर्णाटकयोः नगराणि  परिगण्यन्ते।

नवदिल्ली> युनेस्को संस्थायाः आविश्वशिक्षानगर (global learning city) श्रृङ्खलायां केरलतः तृश्शूर्देशः निलम्पूर् देशः तथा कर्णाटकतः वारङ्गल् नगरं च सन्निवेशयितुं केन्द्रसर्वकारेण अनुकूलनिर्देशो दत्तः। अद्यावधि भारतात्  किमपि राज्यम् अस्यां पट्टिकायां न अन्तर्गतम्। जनुवरि/ फेब्रुवरि मासाभ्यन्तरे युनेस्को संस्था द्वारा औद्योगिकं विज्ञापनं भविष्यति। तत् पश्चात् बेयूजिङ् (चीनः), आतन्स् (ग्रीस्), डब्लिन् (अयर्लन्ड्), ग्लास्गो (यु के), हांबर्ग् (जर्मनि), ओक्कयाम (जापानम्), मेल्टण् (ओस्ट्रेलिया), सावो पौले (ब्रसीलः), इञ्चियोण् (दक्षिणकोरिया), सुरबाय । (इन्डोनेष्या), इत्यादीनि नगराणि अन्तर्गतायां आविश्वशिक्षानगरपट्टिकायां केरल कर्णाटकयोः नगराणि अपि अन्तर्भविष्यन्ति।

 भारते ओमिक्रोणबाधिताः २१; दिल्ली राजस्थाने च स्थिरीकृतः। 

नवदिल्ली> कर्णाटकं, महाराष्ट्रं, गुजरात् राज्यानि अनुगम्य दिल्ली राजस्थानराज्ययोरपि ओमिक्रोणः स्थिरीकृतः। १८ जनाः नूतनतया ओमिक्रोणबाधिताः जाताः।    आफ्रिक्कास्थात् टान्सानियाराष्ट्रात् दिल्लीं प्राप्तः कश्चन ३७ वयस्कः, महाराष्ट्रे ७  जनाः , राजस्थाने नव जनाश्च गतदिने रोगबाधिताः अभवन्।

Monday, December 6, 2021

युक्रैन् राष्ट्रस्य सीमनि पादोनद्विलक्षं सैनिकाः तथा दूरवेधिन्यः च रष्येण विन्यस्ताः।

वाषिङ्टण्> युक्रैन् सीमनि रष्यया पादोनद्विलक्षं सैनिकान् तथा दूरवेधिन्यः च विन्यस्य  अधिनिवेशाय सज्जीकरणानि करोति इति सूचना। जनुवरि मासे युक्रैन् राष्ट्रस्योपरि रष्यस्य सेनायाः आक्रमणं भविष्यति इति यु एस् गुप्तान्वेषणविभागस्य सूचना लब्धा इति वाषिङ्टण् पोस्ट् वार्ताहरैः प्रतिवेदितम्। सीमानिकटे रष्येण लक्षशः सैनिकाः विन्यस्ताः। आगामिनि मासे स्वराष्ट्रस्योपरि आक्रमणं भवेत् इति युक्रैन् प्रतिरोधमान्त्रिणा ओलेक्सिय् रेस्निकोवेन पूर्वम् सूचितमासीत्। नाट्टो सेनायां भागं स्वीकर्तु युक्रैनाय अनुमतिः न दातव्या इति रष्यस्य राष्ट्रपतिना व्लाडिमर् पुतिनेन यु एस् राष्ट्रपतये बैडनाय आदेशः अपि दत्तः आसीत्। तत्पश्चात् एव नूतनप्रतिवेदनम्।

Sunday, December 5, 2021

 ओमिक्रोणः ३८ राष्ट्रेषु, मरणं न विज्ञापितम्। 

जनीवा> कोविड्विषाणोः नूतनः प्रभेदः ओमिक्रोण् नामकः आविश्वं ३८ राष्ट्रेषु विज्ञापितः इति विश्वस्वास्थ्यसंघटनेन निगदितम्। मरणं एतावत्पर्यन्तं (कस्मादपि प्रदेशात्) न आवेदितम्।  यू एस् , आस्ट्रेलिया राष्ट्रयोः प्रादेशिकव्यापनं स्थिरीकृतम्। अमेरिक्कायां १० राज्येषु रोगः व्यापृतः।

 'जवाद्' चक्रवातः दुर्बलोऽभवत्; आशङ्का दूरीकरोति।

भुवनेश्वरं> ह्यः ओडीशा-आन्ध्रप्रदेशतीरं संप्राप्तः जवादचक्रवातः दुर्बलः अभवत्। रविवासरे यदा पुरीं सम्प्राप्नोति तदा न्यूनमर्दरूपेण परिवर्त्य वृष्टेः कारणं भविष्यति इति पर्यावरणविभागेन स्पष्टीकृतम्। 

  प्रतिहोरां ४ कि मी वेगेनैव इदानीं वातः सञ्चरति इत्यतः  आन्ध्रः, ओडीषा, पश्चिमवंगः इत्येतानि राज्यानि आश्वस्तानि वर्तन्ते।

 महाराष्ट्रेषु अपि ओमिक्रोण् वैराणुः दृढीकृतः। राष्ट्रे चतुर्थतमं प्रकरणं भवति एतत्।

 मुम्बै> कर्णाटकां गुजरात्तं च अतिरिच्य महाराष्ट्रेषु अपि कोविडस्य ओमिक्रोण् विभेदः (बि१.१.५२९) दृढीकृतः। मुम्बैनगरे कल्याण् डोंबिवालि नगरपालिका प्रदेशे दक्षिणाफ्रिक्कादेशात् आगते पुरुषे एव रोगः निर्णीतः। एवं राष्ट्रे ओमिक्रोण् विभेदं दृढीकृतानां संख्या चतस्रः अभवत्। त्रयस्त्रिंशत् वयस्कः एषः नवम्बर् मासस्य २३ तमे दिने एव दक्षिणाफ्रिक्कात् दुबाय् मार्गेण दिल्लीविमानपत्तनं प्राप्तः। तत्रतः विमानमार्गेण मुम्बै देशं प्राप्तः। तेन साकं यात्रां कृतवतां प्रत्यभिज्ञातुं परिश्रमः अनुवर्तते इति महाराष्ट्रस्य स्वास्थ्यविभागस्य निदेशिकया डो. अर्चना पाडील् महाभागया आवेदितम्।

Saturday, December 4, 2021

 वायुसेनायाः मिराष् युद्धविमानस्य चक्रं अपहृतम्। आरक्षकैः अन्वेषणं समारब्धम्।

लख्नौ> मिराष् युद्धविमानस्य चक्रेषु एकम् अपहृतम्। जोड्पूरस्थे वायुसेनापत्तनेषु प्रेषणाय लख्नौदेशस्य बक्षि तलाब् वायुसेनानिस्थानात् (Air base) भारवाहकयानद्वारा सैनिकोपकरणानि  प्रेषितानि आसन्। तस्मात् भारवाहकयानात् एव चक्रेषु एकं विनष्टम् अभवत्। स्कोर्पियो याने आगतः संघः एव चौर्यकर्म कृतम्। ते  अद्यावधि न प्रत्यभिज्ञाताः। लख्नौदेशमध्ये  गमनागमनसम्मर्दे यानगमनावसरे एव चौर्यं कृतम्। यानचालकः बहिः आगतः तथापि चोराः अप्रत्यक्षाः अभवन्। रात्रौ १२.३०-०१.०० मध्ये एव चोरणं कृतम् इति यानचालकेन आरक्षकं प्रति न्यवेदयत्।

Friday, December 3, 2021

 ओमिक्रोणः अतिशीघ्रं व्याप्यते; २४ राष्ट्रेषु वैराणुः स्थिरीकृतः।

जोहनास्बर्ग्> दक्षिणाफ्रिक्कराष्ट्रे ओमिक्रोणवैराणुः अतिशीघ्रं व्याप्यते। २४ होरासु रोगबाधितानां संख्या द्विगुणा अभवदिति अधिकृतैरुक्तम्। बुधवासरे ओमिक्रोणबाधिताः ४३०० जनाः आसन् । ह्यः ८५०० जनाः रोगबाधिताः अभवन्। 

   अद्यावधि २४ राष्ट्रेषु ओमिक्रोणः दृढीकृतः। अमेरिक्का, स्पेयिन्, भारतम् इत्यादीनि इत्यादीनी नूतनानि रोगस्थिरीकृतराष्ट्राणि भवन्ति।

 उत्तरप्रदेशे कक्ष्यायां प्रविष्टः चित्रकः छात्रस्योपरि आक्रमणं कृतवान्।

लख्नौ> उत्तरप्रदेशे कक्ष्यायां प्रविष्टः चित्रकः (Leopard) छात्रस्योपरि आक्रमणं कृतवान्। अलिगढस्थे चौधरि निहाल सिंह कलालये एव घटना एषा आपन्ना। लक्कि राजसिंहः नाम विद्यार्थी एव चित्रकस्य आक्रमणेन व्रणितः। पश्चात् कक्ष्यायाः द्वारं जवेन पिधानीकृत्य चित्रकं कक्ष्यायां बन्धितम्। 

  छात्रः कक्ष्यायां प्रविष्टे चित्रकम् अपश्यत्। यदा झटिति सः बहिः गन्तुम् उद्युक्तः तदा चित्रकः आक्रमणम् अकरोत्। इति प्राध्यापकेन प्रोक्तम्। व्रणितः छात्रः आतुरालये प्रविष्टः वर्तते।

 भारते ओमिक्राण् वैराणुः स्थिरीकृतः। 

बाङ्गूर्> राष्ट्रे प्रथमतया ओमिक्रोण् विभेदः दृढीकृतः। विदेशात् कर्णाटकाराज्यं प्रति आगतः दक्षिणाफ्रिक्कानागरिकस्य तथा तस्य सम्पर्केण एकस्य वैद्यस्य च कोविडस्य नूतनविभेदः स्थिरिकृतः इति केन्द्रस्वास्थ्यमन्त्रालयेन आवेदितम्। 

नवम्बर् ११ तमे दिने १२ तमे दिने च बाङ्गूर् देशं प्रति आगतस्य ६६ वयस्कस्य एव रोगः स्थिरीकृतः इति स्वास्थ्यमन्त्रालयस्य उपकार्यदर्शिना लव् अगर्वालेन वार्ता सम्मेलने निगदितम्।

Thursday, December 2, 2021

 विवादकार्षिकविधेयकम् अस्तं गतम्। 

नवदिल्ली> राष्ट्रपतेः हस्ताक्षरेण विवादकार्षिकविधेयकम् अस्तं गतम्। संसदा   अङ्गीकृते निरस्तविधेयके रामनाथ कोविन्दः हस्ताक्षरं कृतवान्। नवंबर् मासस्य नवदश (१९) दिनाङ्के गुरुनानाक जयन्ति दिने कार्षिकनियमानां प्रतिनिवर्तनं भविष्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तमासीत्। अनन्तरं समारब्धे शैत्यकालोपवेशने प्रथमदिने एव संसद् द्वयेन नियमनिरासाय विधेयकम् अङ्गीकृतम्। अनन्तरं विलम्बं विना राष्ट्रपतेः हस्ताक्षराय समर्पितं च।

Wednesday, December 1, 2021

 एलिसबत् राज्ञ्याः शासनं निरस्य बारबडोस् स्वतन्त्रम् अभवत् 

   


ब्रिजडौण्>  ब्रिट्टणस्य अधीशत्वशासनं परिसमाप्य बारबडोस् इति करीबिय द्वीपराष्ट्रं स्वयं प्रशासनं समारब्धम्।  राष्ट्रस्य प्रथमा परमाध्यक्षपदे सान्द्रामेसण् नामिका वनिता आरूढा। एवं शतशतं वर्षाणि दीर्घितानि ब्रिट्टणस्य प्रशासनस्य अन्त्यमभवत्। ब्रिट्टणस्य राजकीयध्वजस्य अवरोहणं कृत्वा स्वराष्ट्रध्वजं आरोहितम्। राजधान्यां 'ब्रिड्ज् टौण्' मध्ये अर्धरात्रौ आसीत् कार्यक्रमाः।

 ओमिक्रोण् आशङ्काः । वाक्सिनस्य तृतीयमात्रा परिगणनायाम्।

नवदिल्ली> ओमिक्रोण् वैराणुबाधा आशाङ्क्य वयोजनेभ्यः प्रतिरोधक्षमता रहितेभ्यः च वाक्सिनस्य तृतीयमात्रादानं परिगण्यते। प्रतिरोधसूच्यौषधमनुबन्ध्य राष्ट्रिय-प्रौद्योगिकसमितिः अस्मिन् विषये सद्यैव अनुज्ञां दास्यति। कोविड् वैराणु बाधया मृतेषु अधिके वाक्सिनीकरण-रहिताः भवन्ति। कोविड्वैराणोः विभेदं प्रतिरोद्धुं तृतीयमात्रा पर्याप्ता भविष्यति इति प्रतीक्ष्यते। रोगतीव्रतां मरणं च प्रतिरोद्धुं तृतीय मात्रा सहायकरी भविष्यति।