OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 21, 2021

 प्रदीपकुमाररावतः चीने भारतस्य राजदूतः।

नवदिल्ली> चीनराष्ट्रे नूतनः राजदूतरूपेण वरिष्ठः  नयतन्त्रज्ञः प्रदीपकुमाररावतः नियुक्तः। १९९० तमसंवत्सरीयगणस्य ऐ एफ् एस् अधिकारी रावतः इदानीं नेतर्लान्टे भारतस्य स्थानपतिः अस्ति। पूर्वं होङ्कोङ् बेय्जिङ् इत्यादिस्थानेष्वपि सः सेवां कृतवान्।