OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 11, 2021

 विश्वविद्यालयेषु सर्वकारस्य हस्तक्षेपः - केरलराज्यपालेन विप्रतिपत्तिः प्रकाशिता। 

 अनन्तपुरी / केरलम्> केरलराज्यपालेन आरिफ् मुहम्मद् खानेन विश्वविद्यालयेषु सर्वकारस्य कौटिल्येषु हस्तक्षेपेषु विप्रतिपत्तिः प्रकाशिता। घटनां संबन्ध्य तेन केरलस्य मुख्यमन्त्री लेखः दत्तः। विश्वविद्यालयेषु राजनैतिकहस्तक्षेपः अनुवर्तते चेत् कुलपतिपदवीं त्यक्तुं  सन्नद्धः इति सः अवदत्। कुलपतेः उत्तरदायित्वं केरलस्य मुख्यमन्त्रिः स्वयं निर्वहतु इत्यपि तेन लेखद्वारा आवेदितमस्ति। कण्णूर्विश्वविद्यालये तथा कालटि श्री शङ्कराचार्य संस्कृतविश्वविद्याये च कुलपतिनियुक्तिविषये सर्वकारस्य हस्तक्षेपः एव एवं वक्तुं राज्यपालाय प्रेरकः अभवत्। विश्वविद्यालयेषु  राजनैतिकस्य अतिप्रसरं राज्यपालेन संसूचितम्।  विश्वविद्यालयेषु  ईदृशरीत्याः अनुवर्तनम् उचितं न भवति। एषा रीतिः भाविनि काले दूरव्यापकप्रत्याघातानि स्रक्ष्यन्ति इत्यपि सः व्यजिज्ञपत्।