OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 20, 2021

 ८९ राष्ट्रेषु ओमिक्रोण् वैराणुविभेदः अतिशीघ्रं  व्याप्यते।विश्वस्वास्थ्यसंस्थायाः जाग्रतासूचना।

वियन्न> ओमिक्रोण् दृढीकृतेषु प्रदेशेषु सार्धैकदिनादारभ्य त्रिदिनाभ्यन्तरे रोगिणां संख्या द्विगुणिता इति विश्वस्वास्थ्यसंस्था सूचयति। अद्यावधि ८९ राष्ट्रेषु ओमिक्रोण् दृढीकृतम्। जनानां रोगप्रतिरोधक्षमतायुक्तेषु राष्ट्रेषु अपि अतिशीघ्रमेव रोगः व्याप्यते। ओमिक्रोणस्य तीव्रता तथा अपघातक्षमता च वाक्सिनस्य प्रतिरोधक्षमताम् अतिक्राम्यते वा इति निगमनाय अधिकाध्ययनफलानि आवश्यकानि। वर्तमानप्रतिरोधक्षमताम् अतिक्रमते इत्यतः अतिशीघ्रम् ओमिक्रोण् वैराणु: व्याप्यते इत्यस्मिन् विषये दृढीकरणं नास्ति इत्यपि विश्वस्वास्थ्यसंस्थया आवेदितम्।