OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 5, 2021

 महाराष्ट्रेषु अपि ओमिक्रोण् वैराणुः दृढीकृतः। राष्ट्रे चतुर्थतमं प्रकरणं भवति एतत्।

 मुम्बै> कर्णाटकां गुजरात्तं च अतिरिच्य महाराष्ट्रेषु अपि कोविडस्य ओमिक्रोण् विभेदः (बि१.१.५२९) दृढीकृतः। मुम्बैनगरे कल्याण् डोंबिवालि नगरपालिका प्रदेशे दक्षिणाफ्रिक्कादेशात् आगते पुरुषे एव रोगः निर्णीतः। एवं राष्ट्रे ओमिक्रोण् विभेदं दृढीकृतानां संख्या चतस्रः अभवत्। त्रयस्त्रिंशत् वयस्कः एषः नवम्बर् मासस्य २३ तमे दिने एव दक्षिणाफ्रिक्कात् दुबाय् मार्गेण दिल्लीविमानपत्तनं प्राप्तः। तत्रतः विमानमार्गेण मुम्बै देशं प्राप्तः। तेन साकं यात्रां कृतवतां प्रत्यभिज्ञातुं परिश्रमः अनुवर्तते इति महाराष्ट्रस्य स्वास्थ्यविभागस्य निदेशिकया डो. अर्चना पाडील् महाभागया आवेदितम्।