OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 19, 2021

 अन्टार्ट्टिक्का प्रदेशे हिमस्तराः आगामिनि दशसंवत्सराभ्यन्तरे पूर्णतया द्रवीभविष्यति।


अन्टार्ट्टिक्कायाम् अतिबृहत्तमेषु हिमानिषु आगामिनि दशसंवत्सराभ्यन्तरे परिवर्तनानि भविष्यन्ति इति अध्ययनफलम्। अन्टार्ट्टिक्कासु त्वय्ट्टस् हिमान्यः परिवर्तनाय निर्बन्धिता भविष्यति। प्रदेशे द्रवीकरणमानः प्रतिदिनं वर्धते। प्रतिवर्षं ५००० कोटि हिमः एव द्रवीभूय समुद्रं प्रति  प्रवहन् अस्ति। एतत् परिवर्तनानि आविश्वं समुद्रोपरितलस्य औन्नत्यवर्धनाय हेतुर्भवति। समुद्रजलस्य अतितापः हिमस्तरान् दुर्बलं करोति। अयं हिमस्य शीघ्रद्रवणाय कारणं च भविष्यति।