OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 21, 2021

 समुद्रेषु अम्लांशः वर्धते। महाशुक्तिः वंशनाशभीषायाम्।

इन्तो - पसफिक् वातावरण परिवर्तनानि ओस्ट्रेलियस्य प्रधानजैववैविध्येषु अन्यतमस्य महाशुक्तिकायाः सन्धारणम् असाध्यं कुर्वन्ति इति अध्ययनानि सूचयन्ति। भूमौ बृहत्तमा महाशुक्तिः इति विख्यातस्य एतस्याः महाशुक्तिकायाः २५० किलो भारः तथा एकमीट्टर् मितं आयतं च विद्यते। अस्याः कवचस्य मांसस्य च आवश्यकतया एषा अपि वंशनाशभीषा अभिमुखीकरोति।