OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 23, 2021

 'मेडिसेप्' अङ्गीकृतम्'; जनवरी प्रथमदिनाङ्कतः प्राबल्ये। 

अनन्तपुरी> केरले सर्वकारसेवकानां  सेवानिवृत्तानां च रोगचिकित्सार्थम् आयोज्यमाना मेडिसेप् नामिका इन्षुरन्स् परियोजना केरलमन्त्रिमण्डलेन अङ्गीकृता। २०२२ जनवरी प्रथमदिनाङ्कादारभ्य योजना आरप्स्यते। 

  योजनायां अङ्गभूतानां सर्वेषां वर्तमानरोगान् अभिव्याप्य योजनायां निश्चतानां रोगाणां चिकित्सा धनं विना कर्तुं शक्यते। चिकित्सायाः आधारपरिरक्षा लक्षत्रयं रूप्यकाणां भविष्यति। अङ्गेभ्यः प्रतिमासं ५०० रूप्यकाणि प्रिमीयरूपेण दातव्यानि ।