OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 3, 2021

 उत्तरप्रदेशे कक्ष्यायां प्रविष्टः चित्रकः छात्रस्योपरि आक्रमणं कृतवान्।

लख्नौ> उत्तरप्रदेशे कक्ष्यायां प्रविष्टः चित्रकः (Leopard) छात्रस्योपरि आक्रमणं कृतवान्। अलिगढस्थे चौधरि निहाल सिंह कलालये एव घटना एषा आपन्ना। लक्कि राजसिंहः नाम विद्यार्थी एव चित्रकस्य आक्रमणेन व्रणितः। पश्चात् कक्ष्यायाः द्वारं जवेन पिधानीकृत्य चित्रकं कक्ष्यायां बन्धितम्। 

  छात्रः कक्ष्यायां प्रविष्टे चित्रकम् अपश्यत्। यदा झटिति सः बहिः गन्तुम् उद्युक्तः तदा चित्रकः आक्रमणम् अकरोत्। इति प्राध्यापकेन प्रोक्तम्। व्रणितः छात्रः आतुरालये प्रविष्टः वर्तते।