OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 7, 2021

 भारते इंदप्रथमतया 'आविश्वशिक्षा नगरम्' इति स्थानप्राप्तये केरल-कर्णाटकयोः नगराणि  परिगण्यन्ते।

नवदिल्ली> युनेस्को संस्थायाः आविश्वशिक्षानगर (global learning city) श्रृङ्खलायां केरलतः तृश्शूर्देशः निलम्पूर् देशः तथा कर्णाटकतः वारङ्गल् नगरं च सन्निवेशयितुं केन्द्रसर्वकारेण अनुकूलनिर्देशो दत्तः। अद्यावधि भारतात्  किमपि राज्यम् अस्यां पट्टिकायां न अन्तर्गतम्। जनुवरि/ फेब्रुवरि मासाभ्यन्तरे युनेस्को संस्था द्वारा औद्योगिकं विज्ञापनं भविष्यति। तत् पश्चात् बेयूजिङ् (चीनः), आतन्स् (ग्रीस्), डब्लिन् (अयर्लन्ड्), ग्लास्गो (यु के), हांबर्ग् (जर्मनि), ओक्कयाम (जापानम्), मेल्टण् (ओस्ट्रेलिया), सावो पौले (ब्रसीलः), इञ्चियोण् (दक्षिणकोरिया), सुरबाय । (इन्डोनेष्या), इत्यादीनि नगराणि अन्तर्गतायां आविश्वशिक्षानगरपट्टिकायां केरल कर्णाटकयोः नगराणि अपि अन्तर्भविष्यन्ति।