OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 31, 2021

 केरलेषु श्वः अवधानतया  छात्राः विद्यालयं गमिष्यन्ति। 

प्रथमस्तरे प्रथमतः सप्तमकक्ष्यापर्यन्तं तथा दशमः, द्वादशकक्ष्या च समारप्स्यन्ते।

   अनन्तपुरी> केरलराज्ये कोविडस्य हेतुना पिहिताः विद्यालयाः श्वः उद्घाटयिष्यन्ति। प्रवेशनोत्सवेन सह छात्रान् स्वीकर्तुं राज्यं पूर्णतया सज्जमिति शैक्षिकमन्त्रिणा शिवन्कुट्टि नामकेन आवेदितम्। पितृ  णां अनुमतिपत्रसहितं छात्रान् विद्यालये प्रेषणीयम्। आशङ्कायुक्ताः रक्षाकर्तारः सन्दर्भं निरीक्ष्य तदनन्तरं छात्रान् प्रेषितव्यम् इत्यपि मन्त्रिणा वार्तासम्मेलने अवदत्। मध्याह्नभोजनं दातुं मूलधनं परिकल्पितमस्ति। वाक्सिनस्य मात्रादयम् अलब्धाः अध्यापकाऽनध्यापकाः द्विसप्ताहपर्यन्तं विद्यालयं न आगन्तव्यम् इत्यपि मन्त्रिणा उक्तम्।

 कश्मीरेषु स्फोटने द्वौ सैनिकौ वीरमृत्युमुपगतौ। त्रयः व्रणिताश्च। 

श्रीनगरम्> कश्मीरेषु आपन्ने स्फोटने द्वौ सैनिकौ वीरमृत्युमुपगतौ। सीमानिकषे गर्तविस्फोटकं विदार्य एव सैनिकौ निहतौ। त्रयः व्रणिताश्च। रजौरि जिल्लायां नौषेरा सुन्दर्बनि प्रान्तप्रदेशे (sector) स्फोटनमभवत् इत्येव प्रतिवेदनम्। व्रणिताः सैनिकातुरालयं प्रविष्टाः।

 मार्पाप्पाय भारतं प्रति आमन्त्रणं - मोदी पाप्पासमागमः हृद्यः। 

वत्तिक्काननगरम्> जी - २० शिखरसम्मेलने भागं कर्तुं इट्टलीं प्राप्तः भारतप्रधानमन्त्री नरेन्द्रमोदी शनिवासरे वत्तिक्काने  ईशवीयानाम् आगोलधर्मसभायाः परमाध्यक्षः श्रीमान् फ्रान्सिस् मार्पाप्पेण सह मेलनमकरोत्। भारतं प्रति मार्पाप्पावर्याय भारतं प्रति मोदी आमन्त्रितवान्, पाप्पस्तु आमन्त्रणं स्वीकृतवान् च। 'बहूष्मलः समागम' इति नरेन्द्रमोदी चरित्रपरमिदं सन्दर्शनमधिकृत्य प्राशंसत। 

   इदम् आमन्त्रणं मूल्यातीतः पुरस्कारः इव, भारतपर्यटनाय उत्कण्ठितोऽस्मि इति आसीत् मार्पाप्पावर्यस्य अस्मिन् विषये वाक्प्रतिक्रिया  पुरस्कारः भारतसन्दर्शनाय आकांक्षते इति पाप्पावर्येणोक्तम्। ह्यः मध्याह्ने १२वादने [भारतीयसमयः] वत्तिक्कानस्थे पेप्पल् हौस् मध्ये ग्रन्थशालायामासीत् तयोः सौहार्दसंवादः।सुस्मेरवदनो भूत्वा स्वयं प्रत्युत्क्रामन् हस्ताभ्यां दृढं आश्लिष्यन् एव मोदिनं आसनं प्रत्यानयन् च आध्यात्मिकाचार्यः सः आदृतवान्। २० मिनिट् यावत् इति पूर्वनिश्चितः सः समागमः सपादैकहोरापर्यन्तं दीर्घितः अभवत्। पर्यावरणव्यत्ययः, दारिद्र्यनिर्मार्जनं, विश्वशान्तेः आवश्यकता, कोविड्प्रतिरोधप्रवर्तनानि इत्यादयः चर्चाविषयाः जाता‌ः।

Saturday, October 30, 2021

 प्रशस्तः अर्बुदभिष्ग्वरः डो एम् कृष्णन् नायर् दिवंगतः।

अनन्तपुरी> भारतस्य प्रमुखेषु अर्बुदरोगचिकित्सालयेषु अन्यतमस्य 'आर् सि सि' [Regional Cancer Center] आतुरालयस्य स्थापकनिदेशकः तथा च प्रशस्तः अर्बुदरोगभिषग्वरः पद्मश्री डो एम् कृष्णन् नायरः [८२] अनन्तपुर्यां गतदिने दिवंगतः। पूर्णैः औद्योगिकादरैः अन्त्येष्टिकर्माणि निरूढ्य मृतशरीरं तैक्काट् शान्तिकवाटे संस्कृतम्। 

  राष्ट्रे समग्रार्बुदनियन्त्रणानि उद्दिश्य चिकित्साकेन्द्राणि आरब्धुं कृष्णन् नायर् वर्यः अग्रे अवर्तत। ११ तमपञ्चसंवत्सरायोजनस्य समितेः अध्यक्षः आसीत्। विश्वस्वास्थ्यसंघटने कुशलसमित्यंगः, गुवाहट्टि - कोल्क्कोत्ता - बंगलुरु आर् सि सि संस्थासु 'गवेणिङ्'समित्यंगः चासीत्।

 भारतस्य आग्नेयास्त्रं ५ -  चीनः पाकिस्थानः च दूरं धावयेत्। 


नवदिल्ली> भारतेन स्वयं निर्मितम् अग्नि -५ इति आग्नेयास्त्रं परीक्षितम्। परीक्षणस्य १००% फलप्राप्तिः च अभवत्। कनिस्टर् लोञ्चर् इत्यतः आसीत् परीक्षणप्रयोगः। भारतस्य प्रथमः भूखण्डान्तर आणवाग्निसायको भवति अग्नि५। अस्य शस्त्रस्य अष्टमं परीक्षणम् असीत् इयम्। विगते बुधवासरे रात्रौ ७.५० वादने ओडीषा तीरस्थे अब्दुल् कलाम द्वीपतः आसीत् विक्षेपणम्। अस्य आक्रमण-दूरव्याप्तेः परिधौ सम्पूर्णं एष्याभूखण्डं यूरोप् - आफ्रिक्का प्रदेशयोः अर्धभागं च अन्तर्भवन्ति। शस्त्रनिर्माणस्य अखिला विद्या भारतेन कल्पिता अस्ति।

 जि उच्चशिखरमेलनाय रोमानगरं प्राप्तः प्रधानमन्त्री नरेन्द्रमोदी गान्धिप्रतिमायां पुष्पार्चनामकरोत्।

रोम् >जि-२० उच्चशिखरमेलनार्थं रोमा नगरं प्राप्तः नरेन्द्रमोदी माहात्मागान्धिनः प्रतिमां सन्दर्श्य पुष्पार्चनामकरोत्। रोमानगरे भारतीयजनैः साकं सः समवदत्| विश्वप्रचोदकादर्शयुक्तं महात्मानं बाप्पुं स्मरामि इति सः व्यजिज्ञपत्। इट्टलीदेशे रोमानगरे पियासागान्धिजनपदे स्थितायां महात्मागान्धेः प्रतिमायां सः पुष्पार्चनामकरोत्। विदेशकार्यमन्त्रालयस्य औद्योगिक वक्ता अरिन्दं बाग्जिः इमां वार्तां ट्वीट् कृतवान्।

Friday, October 29, 2021

 नागरिकविमानन-महानिदेशालयेन अन्ताराष्‍ट्रिय-वाणिज्यिक-यात्री-विमानसेवा नवम्बर मासस्य ३०दिनाङ्कं यावत् स्थगिता

नवदेहली> नागरिकविमानन-महानिदेशालयेन अन्ताराष्‍ट्रिय- -वाणिज्यिक-यात्री-विमानसेवा नवम्बर मासस्य त्रिंशद्दिनाङ्कं यावत् स्थगिता। निदेशालयस्य परिपत्रे लिखितमस्ति यत् अन्तराष्‍ट्रियविमानसेवायाः अन्तर्गतं वस्तूनां परिवहने अथ च विशिष्‍टरूपेणानुमोदितासु  विमानसेवासु प्रतिबन्धो नैव भविष्यति। निदेशालयेन इदमपि उक्तं यत् सक्षमः प्राधिकारिणः चयनितमार्गेषु निर्धारितन्ताराष्‍ट्रियविमानसञ्चालनस्य अनुमतिं दातुं शक्नुवन्ति। अवधेयं यत् केन्द्र प्रशासनेन कोविड् महामारी कारणेन गतवर्षे मार्च मासस्य त्रयोविंशतिः दिनाङ्कात् अन्ताराष्‍ट्रियविमानसेवा प्रतिबन्धितासीत्। अनन्तरं कतिपय देशेभ्यः Bubble  इति वाह्यरोध-व्‍यवस्‍थायाः अन्तर्गतं प्रतिबन्धेषु शैथिल्यं प्रदत्तम्।

Thursday, October 28, 2021

 दुर्भिक्षया दूयमानाः उत्तरकोरियाः


प्योङ्याङ्> राष्ट्रस्य नागरिकाः  अशने न्यूनता करणीया इति कोरियराष्ट्रस्य अधिपेन किं जोङ् उन्नेन आदिष्टाः। 2025 पर्यन्तं राष्ट्रं भैक्ष्यविषये न्यूनताम् अभिमुखीकरिष्यति इति तेन उक्तम्। राष्ट्रस्य सीमानः पिधानीकृताः सन्ति। उद्घाटनाय चत्वारि वर्षाणि प्रतिपालयन्तः स्युः।  तदभ्यन्तरे काले कालयापनाय खाद्यादिकं सावधानम् उपयोक्तव्यम् इति तेन जनाः आदिष्टाः। कोराणा व्यापनस्य कारणत्वेन उत्तरकोरियेन गतसंवत्सरे चीनेन सह विभक्तं सीमानं पिधानं कृतम्।  2025 संवत्सरात् पूर्वं सीमायाः उद्घाटनं न स्यात् इति कोरियस्य अधिकारिभिः प्रतिवेद्यते।

Wednesday, October 27, 2021

 मूलतो भारतीया अनीता आनन्दः कानडा देशस्य रक्षामन्त्रित्वेन नियुक्ता

 मूलतो भारतीया अनीता आनन्दः कानडा देशस्य रक्षामन्त्रित्वेन नियुक्ता। तद्देशस्य प्रधानमन्त्रिणा जस्‍टिन ट्रुडे इत्यमुना लिबरल पार्टीति दलस्य पुनरेकवारं शासनावाप्तेः एकमासानन्तरं मन्त्रिमण्डले परिवर्तनं कृतम्।

सुश्री आनन्दः सुदीर्घकालं कानडा देशस्य रक्षामन्त्री पदासीनस्य मूलतो भारतीयस्य हरजीत-सज्‍जनस्य स्‍थानं प्राप्तवती। हरजीत-सज्जनेन सैन्‍यदुष्‍कर्मविषयस्य निराकरणम् आलक्ष्य आलोचना सम्मुखीक्रियते। कानाडा देशस्य

नूतने मन्त्रिमण्डले महिला सदस्‍यानां सन्तुलिता सहभागिता दृश्यते। सुश्री आनन्दः एकस्य समवायस्य अधिवक्‍त्रित्वेन अपि कार्यं कृतवती। निरस्तीकृते मन्त्रिमण्डले सम्मिलिताः मूलतो भारतीयाः हरजीत-सज्‍जनः अनीता आनन्दः बार्द‍िश-छग्‍गडः च गतमासे सम्पन्ने संसदीये निर्वाचने विजयं प्राप्तवन्तः।

 शिशुभ्यः अपि द्विचक्रिकायां शिरस्त्राणम् निर्बन्धम्। 

नवदिल्ली> द्वि चत्रिकायात्रायां शिशवः अपि निर्बन्धतया शिरस्त्राणं धार्यम् इति केन्द्रगतागत मन्त्रालयेन उक्तम्। नवमासायुः आरभ्य शिशवः शिरस्त्राणं धार्यं, वाहनचालकेन तत् अस्ति इति दृढीकरणं कुर्यात् इत्यस्ति मान्त्रालयस्य विज्ञप्तिः। शिशुः याने अस्ति चेत् यानस्य वेगमानः ४० किलो मिट्टर् इति परिमितः भवतु इत्यस्ति निर्देशः। शिशुः  चतुर्वर्षेभ्यः ऊनः चेत् सुरक्षापट्टेन चालकेनसह बन्धनीयः इत्यपि निर्देशे अस्ति।

 पर्यावरणव्यत्यये भारतस्य गतवर्षे ६.५ लक्षं कोटिरूप्यकाणां नष्टः। 

नवदिल्ली> पर्यावरणव्यत्ययेन जातेषु प्रकृतिदुरन्तेषु गतसंवत्सरे भारतस्य ६.५लक्षं कोटिरूप्यकाणां [८७००कोटि डोलर्] नष्टः अभवदिति विश्वपर्यावरणसंघटनस्य [WMO] आवेदनपत्रे सूच्यते। 

  उष्णमण्डलचक्रवाताः, जलोपप्लवः, अनावृष्टिः इत्यादयः प्रकृतिदुष्प्रभावाः एष्यन् राष्ट्रेषु कथं बाधन्ते इति विव्रियमाणे आवेदनपत्रे एवायं वृत्तान्तः।  स्कोट्लान्ट् मध्ये अस्मिन् मासे आयोज्यमाने संयुक्तराष्ट्रसंघटनस्य पर्यावरणशिखरसम्मेलने आवेदनपत्रमिदं चर्चिष्यतेति सूच्यते। प्रकृतिदुष्प्रभावैः अधिकतमः नष्टः चीनदेशे अभवत्। द्वितीयतृतीयस्थानयोः यथाक्रमं भारतं जापानं च वर्तेते।

 तमिष़नाड् राज्ये प्रस्फोटकापणे अग्निबाधा - पञ्चजनाः मृताः।

चेन्नै> तमिष़नाड् राज्ये प्रस्फोटकापणे आपन्ने विस्फोटे पञ्चजनाः मृताः। नैके जनाः व्रणिताः च।  तेषाम् अवस्था गुरुतरा इति प्रतिवेद्यते। कल्लाकुरिच्चि जनपदस्य शङ्कर पुरस्थे प्रस्फोटकापणे आसीत् दुर्घटना। अग्निं नियन्त्रणाधीनं कर्तुं श्रमः अनुवर्तते।

 अन्तर्वाहिनीसंबन्धिविज्ञानानि रहसि अपहृतानि।  त्रयः नाविकसेनाकर्मकराः निगृहीताः।

नवदिल्ली> अन्तर्वाहिनीनौकासंबन्धीनाम् अति गूढविज्ञानानाम् अपहरणप्रकरणे त्रयः जनाः निगृहीताः। नाविकसेनायां सेनाध्यक्षपदवीं अलङ्कृतः एकः कर्मकरः, सेवानिवृत्तौ द्वौ कर्मकरौ च निगृहीतौ। भारतीय नाविकसेनायाः जलमग्ननौकायाः (submarine) नवीकरणसंबन्धीनि अतिगूढविज्ञानानि सेवानिवृत्तेभ्यः कर्मकरेभ्यः अपहृत्य अदात् इत्येव प्रकरणम्। घटनायाम् उन्नतस्तरान्वेषणमपि प्रख्यापितम्। नौसेनायाः उपाध्यक्षेण सहोपाध्यक्षेण च सहितः पञ्चाङ्गसंघः विषयेऽस्मिन् विशदान्वेषणं करिष्यति।

Tuesday, October 26, 2021

 मध्यप्रदेशे वाक्सिनस्य मात्राद्वयं स्वीकृतेषु षड्जनेषु कोविडस्य ए वै ४ विभेदः दृढीकृतः।

भोपाल्> मध्यप्रदेशे इन्डोर् जनपदे वाक्सिनीकरणं पूर्तीकृतेषु षड्जनेषु कोविड् वैराणोः ए ४ वै नाम नूतनप्रभेदः दृढीकृतः। नवदिल्ली राष्ट्रियरोगनियन्त्रणकेन्द्रेण (National centre for disease control) आयोजिते परीक्षणे एव नूतनप्रभेदः दृढीकृतः। गते सेप्तम्बर् मासे एतेषां वैराणूनां जनितकश्रेणीनिर्णयाय प्रेषितः इति मध्यप्रदेशस्य मुख्यभैषज्य स्वास्थ्याधिकारिणा (Madhya Pradesh chief medical and health officer) बि एस् सत्येन प्रोक्तम्। प्रथमतया एव राज्ये कोविडस्य एषः प्रभेदः दृढीकृतः इत्यपि सः व्यजिज्ञपत्। रोगबाधितैः सर्वैरपि पूर्वं वाक्सिनीकरणं पूर्तीकृतम् आसीत्। अधुना चिकित्सिताः ते सुखं प्राप्ताः इत्यपि सः उक्तवान्।

 वर्षाकालः अपसृतः; तुलावर्षाः संप्राप्तः। 

अनन्तपुरी> भारतस्य दक्षिणाग्रे तुलावर्षनाम्ना व्यवह्रियमाणः उत्तरपूर्वीयवर्षाकालः सम्प्राप्तः। तथा च जूण्मासे आरब्धः वर्षाकालः राष्ट्रात् निर्गतश्चेति केन्द्रपर्यावरणविभागेन निगदितम्। दक्षिणपूर्वीये वंगसमुद्रे कुजवासरे चक्रवातमण्डलं रूपीकरिष्यते। अस्य प्रभावात् आगामिनि ४८ होराभ्यन्तरे न्यूनमर्दः भविष्यति। 

  पञ्चदिनानि यावत् वज्रनिर्घोषैः सह शक्ता वर्षा भविष्यति। केरले अद्य श्वः च जाग्रतानिर्देशः कृतः।

Monday, October 25, 2021

 चीने पुनरपि कोविडः - 'मारत्तण्' व्याक्षिप्तम्। 

  बेय्जिङ्> चीनदेशे बहुकालानन्तरं कोविड्रोगः व्याप्यते। रविवासरे २६ जनाः अपि रोगबाधिताः अभवन्। अतः वुहाननगरे गतदिने आयोज्यमानं 'मारत्तण्'नामिका धावनक्रीडा किञ्चित्कालं यावत् व्याक्षिप्ता। आगामिसप्ताहे आयोज्यमानं बीजिङ् मारत्तणमपि विलम्बायितं कृतम्। 

  कोविडस्य प्रत्यागमनेन चीनदेशे सर्वत्र नियन्त्रणानि तीव्राणि कृतानि। केषुचित्स्थानेषु लोकयान - टैक्सी सेवनानि समापितानि।राष्ट्रं प्राप्तेभ्यः विनोदयात्रिकेभ्यः डेल्टा प्रभेदः व्याप्तः इति कारणतः एव रोगव्यापनं जातमिति सूच्यते।

Sunday, October 24, 2021

 ताय्वानस्य रक्षणाय सज्जः इति बैडन् । 

बाल्टिमोर्>  चीनं विरुद्ध्य ताय्वानस्य प्रतिरोधाय अमेरिक्कस्य साहाय्यता भविष्यति इति अमेरिक्कस्य राष्ट्रपतिः जोबैडनः अवदत्। विषयेऽस्मिन् इतःपर्यन्तं मौने स्थितः अमेरिकः अद्य स्वाभिमतं प्रकाशितवान्। सि एन् एन् सभायाम् आयोजिते पत्रकाराणां मेलने प्रश्नानां उत्तररूपेण आसीत् जोबैडनस्य अभिमतप्रकाशनम् ।

   बैडस्य अभिमतं ज्ञात्वा चीनः स्वस्य विप्रतिपत्तिः प्रकाशितः।

Saturday, October 23, 2021

 नेप्पाले जलोपप्लवः - १०४ मरणानि। 

काठ्मण्डुः> नेप्पालराष्ट्रे अतिवृष्ट्या जाते जलोपप्लवे भूस्खलने च मृतानां संख्या १२० अभवत्। ४१ जनाः आदृष्टाः इति सूच्यते। भारतस्य सीमायां वर्तमाने पञधरजनपदे एव मरणानि अधिकतया जातानि। 

  २१ जनपदाः दुरन्तबाधिताः अभवन्। केषुचित्स्थानेषु वीथीनाशः अभवत् इत्यतः सैन्यस्य रक्षाप्रवर्तनं प्रतिकूलं वर्तते।

 वाक्सिनीकरणे भारतस्य ऐतिहासिकलाभः - शतकोटिः अतीता। 

नवदिल्ली> कोविड् महामारिं विरुध्य युद्धे भारतस्य ऐतिहासिकविजयः। वाक्सिनीकृतानां संख्या गतदिने शतकोट्यतीता। जनुवरि १६तमे आरब्धे अस्मिन् यज्ञे नवमासे अतीते एवायं सुवर्णलाभः करगतः। 

  कोविडं विरुध्य प्रतिरोधे अस्माभिः नूतनचरितं रचितमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। विजयाघोषाय चेङ्कोट्टामध्ये  विपुलं राष्ट्रध्वजमास्तृतम्। Archeological Survey of India संस्थया १०० चरित्रस्मारकेषु दीपान् प्रज्वाल्य समलंकृतम्। भारतस्य विजयं विश्वस्वास्थासंघटनम् अन्ये लोकनेतारश्च अभ्यनन्दयन्।

 मुम्बैनगरे भवनसमुच्चये अग्निबाधा अभवत्। एकः मृतः।

 मुम्बै> मुम्बै नगरे लाल्बागे भवनसमुच्चये बृहती अग्निबाधा अभवत्। नगरस्थे भवनसमुच्चये१९ तमतले एव अग्निः बाधितः। चतुर्दशसंख्याकानाम् अग्निनिर्वापणयन्त्राणां (fire-engine) साहाय्येन अग्निशमनार्थं परिश्रमं कुर्वन्ति। घटनायाम् अस्याम् एकः मृतः इति प्रतिवेदनमस्ति।

Friday, October 22, 2021

 कोविड् समस्या २०२२ संवत्सरे अपि अनुवर्तिष्यते इति विश्वस्वास्थ्यसंगठनस्य पूर्वसूचना।

  जनीव> कोविड् समस्या २०२२ संवत्सरे अपि अनुवर्तिष्यते इति विश्वस्वास्थ्यसंगठनस्य वैज्ञानिकः डो. ब्रूस् अय्लवार्ड् पूर्वसूचनाम् अदात्। दरिद्रराष्ट्रेषु वाक्सिनस्य दौर्लभ्यमस्ति। आफ्रीक्केषु जनसंख्यायाः प्रतिशतं ५% तः न्यूनाः जनाः एव वाक्सिनीकृताः। एवं स्थिते विकसितराष्ट्राणि दरिद्रराष्ट्रेम्यः वाक्सिनमात्राः दातव्याः। औषधसंस्थाः तेषां प्राथम्यपट्टिकासु दरिद्रराष्ट्राणि समावेशनीयानि इति ब्रूस् अय्लवार्ड् अभ्यर्थितवान्।

Thursday, October 21, 2021

कुशीनगरविमानपत्तनं प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितम्।  श्रीलङ्कायाः आगतं विमानं प्रथमतया भूस्पर्शमकरोत्।

लक्नौ> उत्तरप्रदेशे कुशीनगरे नूतनतया निर्मितं अन्ताराष्ट्रियविमानपत्तनं प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितम्। श्रीलङ्कायाः कोलम्बोदेशात् बुद्धधर्मसन्यासीन् तीर्थाटकान् च आहत्य १२५ जनैः साकं श्रीलङ्कायाः विमानं प्रथमतया कुशीनगरे अवरोहणमकरोत् । दशाब्दपर्यन्तायाः प्रतीक्षायाः प्रवर्तनस्य च फलमेव कुशीनगरविमानपत्तनमिति विमानपत्तनस्य उद्घाटनसमारोहे प्रधानमन्त्रिणा निगदितम्। पूर्वाञ्चल् मण्डलाय प्रदत्तस्य वाग्दानस्य पूर्तीकरणमेतत् इत्यपि सः व्यजिज्ञपत्।

Wednesday, October 20, 2021

 भीकराक्रमणं - काश्मीरात् कर्मकराः पलायन्ते। 

  श्रीनगरम्> गतेषु कतिपयदिनेषु जम्मु काश्मीरे इतरराज्यकर्मकरान् लक्ष्यीकृत्य भीकराक्रमणानि वर्धितानि इत्यतः कर्मकराः पलायनं कुर्वन्ति। जन्मराज्यं गन्तुं नैकाः जनाः जम्मु, श्रीनगरम् इत्यादिषु रेल् निस्थानेषु सम्मर्दं कुर्वन्ति। भीकरेभ्यः भीताः एते परं कदापि काश्मीरस्य अधित्यकां न प्रत्यागमिष्यन्तीति सूच्यते। दिनद्वयाभ्यन्तरे चत्वारः राज्यान्तरकर्मकराः भीकराणां भुशुण्डिनां बलिभूताः अभवन्। 

  अस्य मासस्य आरम्भतः एव  अनेकानि भीकराक्रमणानि काश्मीरस्य अधित्यकायां जातानि। ११ सामान्यजना‌ः हताश्च।  बिहारं, उत्तरप्रदेशः इत्यादिभ्यः राज्येभ्यः संवत्सराणि यावत् काश्मीरे आपणकर्मसु व्यापृताः एव भीकरैः निहताः। हत्यानां उत्तरदायित्वं लष्करि तोय्बायाः अवान्तरविभागेन युणैटड् ल्बरेशन् फ्रण्ट् इत्यनेन स्वीकृतमस्ति।

 उत्तराखण्डे प्रलयः। 

डेहराडूणः> अतिशक्ता वृष्टिः अनुवर्तते उत्तराखण्डे। वृष्टिदुर्भावेण अनेकाः मृतिवशंगताः। सर्वत्र विनाशः प्रतिवेद्यते। नैनित्ताल जनपदे ७ जनाः मृताः इति राज्यस्य आपदकालीनप्रवर्तक संस्थाया प्रतिवेदितम्। सोम वासरे नेपालदेशस्थाः त्रयः कर्मकराः अन्ये द्वे च वृष्ट प्रदुर्भावेण मृताः आसन्। द्वे व्रणिताः च। बद्रिनाथ राजमार्गे गच्छत् कार्यानं भूभ्रंशे निबद्धम् अभवत्। सुरक्षाप्रवर्तकैः यात्रिकाः रक्षिताः। अस्याः घटनायाः चित्रम् इदानीं सामाजिकमाध्यमेषु सद्यप्रसृताः वर्तते।

Tuesday, October 19, 2021

 आरबसागरात् उद्भूतानां चक्रवातानां संख्या, तीव्रता च अवर्धत।

नवदिल्ली>आरबसागरे समुद्भूतानां चक्रवातानां आवृत्तिः तीव्रता च गतद्विदशकाभ्यन्तरे अवर्धत इति अध्ययनप्रतिवेदनम्। इत्थम् अनुवर्तते चेत् समीपभाविनि भारतस्य पश्चिमतीरेषु प्रकृतिदुरन्ताः निरन्तरम्  आवर्तयिष्यति इति वैज्ञानिकाः पूर्वसूचनां ददति।१९८२-२०१९ संवत्सराभ्यन्तरे चक्रवातानां संख्यासु ५२% वर्धनमभवत्। प्रत्युत बंगसमुद्रे समुत्पन्नानां चक्रवातानां संख्यासु तीव्रतायां च ८% ह्रासमभवत् इति प्रतिवेदनं सूचयति।

 केरले त्रयः सेतुकवाटाः उद्घाटयन्ति। जनै: जाग्रता पालनीया इति मुख्यमन्त्री पिणराई विजयः। 

अनन्तपुरी> राज्ये वृष्टिमनुवर्तमाने साहचर्ये अधिकजलनिर्गमनार्थं सेतुकवाटः उद्घाटयितुं निश्चिनोत्। अतः सेतोः समीपप्रदेशस्थाः जनाः अतीव जागरूकाः भवितव्याः इति केरलस्य मुख्यमन्त्रिणा आदेशः दत्तः। अवधानतां स्वीकृत्यैव सेतुकवाटाः उद्घाटयन्ते। इडुक्कि सेतोः कवाटः मङ्गलवासरे प्रातः एकादशवादने, इटमलयार् तथा   पम्पासेतुकवाटाः च प्रातः षड्वादने च उद्‌घाटयिष्यन्ते। सेतोः जलस्तरनिरीक्षणाय सर्वकारेण नियुक्तायाः समितेः निश्चयमनुसृत्यैव अधिकजलनिर्गमनाय पूर्वोक्तसेतूनां कवाटाः उद्घाटयितुं निश्चितः।

 केरले अतिवृष्टिदुष्प्रभावः - मरणानि ३३ अभवन्। 

अनन्तपुरी> राज्ये अतिवृष्टिदुष्प्रभावेण भूस्खलनेन च दिनत्रयेण ३३ जनाः कालवशं गताः। कोट्टयं, इटुक्की, पत्तनंतिट्टा, आलप्पुष़ा तृश्शूर् जनपदेषु भूस्खलनेन जलोपप्लवेन एतदनुबन्धदुर्घटनेन च एते जनाः मृताः। 

  कोट्टयं जनपदे कूट्टिक्कल् प्रदेशे, इटुक्की जनपदस्य कोक्कयार् प्रदेशे च जाते भूस्खलनेन मृदन्तर्भागे पतितानां मृतशरीराणि दुरन्तनिवारणसेनया कृते अन्वेषणे लब्धानि। अदृष्टाणां सर्वेषां मृतदेहाः उपलब्धाः इति जनपदाधिकारिभिः निगदितम्।

Monday, October 18, 2021

 चीनस्य  बृहत्भित्त्याः बृहदाकारकम् ई - मालिन्यसञ्चयः। विश्वं दुर्घटे।

 विश्वस्मिन् नूतन-वैद्युतकोपकरणानां विधानानां रूपकल्पनाः तथा आविष्काराः च वर्धन्ते। तदनुसृत्य पुनरुपयोगं कर्तुं क्षमताहीनानां वैद्युतक ई - मालिन्यानां (electronic waste) परिमाणमपि भूमौ क्रमातीतं वर्धयत् अस्ति इति वैज्ञानिकैः संसूच्यते। लोह-पलास्तिक-धातुप्रभृतीनां पुनरुपयोगक्षमताहीनानां वस्तूनाम्  निर्मार्जनं महतीं समस्यां जनयति। सामान्यतया एतादृशानि वस्तूनि भूसमीकरणाय उपयुज्यते अथवा अग्निना भस्मीकुर्वन्ति। किन्तु मालिन्यस्य आधिक्यं मालिन्यसंस्करणं दुष्करं करोति। इ - मालिन्यानां पुनरुपयोगः तथा नूतनविभवानां न्यूनोपयोगः च अस्याः समस्यायाः परिहारः  इति वैज्ञानिकाः अभिप्रयन्ति।

 अफ्गानस्य विषये सुरक्षाकर्मकराणां मेलनम् आयोजयितुं सज्जमभवत् भारतम्। 

पाकिस्थानः अपि भागं स्वीकरिष्यति।

  नवदिल्ली> अफगानस्य विषये चर्चितुं विविधराष्ट्राणाम् उन्नतस्तर - सुरक्षाकर्मकराणां मेलनम् आयोजयितुं भारतं सज्जते। भारतं, रष्यः, चीनः,  यु एस् प्रभृतयः राष्ट्राः मेलने भागं स्वीकरिष्यन्ति इति प्रतीक्षते। नवम्बर् मासस्य द्वितीये सप्ताहे एव मेलनं भविष्यति इति टैंस् आफ् इन्ट्या पत्रिकया प्रतिवेदितम्।

मेलने भागं गृहीतृन् अतिथीन् अधिकृत्य औद्योगिकस्थिरीकरणम् इदानीं न लब्धम्। मेलने तालिबानस्य आमन्त्रणपत्रिकासमर्पणसाध्यता नास्ति। किन्तु पाकिस्थानम् आमन्त्रयिष्यति इति सूचना अस्ति। पाकिस्थानस्य सुरक्षाकर्मकराय मोयिद् युसूहाय  आमन्त्रणपत्रिकायाः प्रेषणं विलम्बायितम् इत्यपि प्रतिवेदनमस्ति।

Sunday, October 17, 2021

 केरलराज्यस्य चलनचित्रपुरस्कारः प्रख्यापितः - जयसूर्यः नटः, अन्ना बन् नटी, दि ग्रेट् इन्डियन् किच्चन् श्रेष्ठचित्रम्। 

अनन्तपुरी > 'कप्पेला' इति चलच्चित्रे जेसी इति कथापात्रं श्रेष्ठरीत्या अवतारिता अभिनेत्री अन्नाबन् केरलराज्यस्य २०२० तमस्य श्रेष्ठनटीपुरस्कारार्हा विहिता। 'वेल्लम्' इति चलच्चित्रे मुरलिः इति कथापात्ररूपेण परिणमितः जयसूर्यः श्रेष्ठनटरूपेण चितः। दि ग्रेट् इन्डियन् किच्चन् भवति श्रेष्ठं चलच्चित्रम्। 

 अन्ये पुरस्काराः एवम् - 

श्रेष्ठः निदेशकः - सिद्धार्थ शिवः [चित्रं 'एन्निवर्], जनप्रीतिभूतं चलच्चित्रं - 'अय्यप्पनुं कोशियुम्' , दृश्यकथाकारः - जियो बेबिः [चित्रं दि ग्रेट् इन्डियन् किच्चन् ]

 काश्मीरे द्वौ लष्करभीकरौ सैन्येन निहतौ। 

श्रीनगरम्> जम्मुकाश्मीरस्य पुल्वामायां पाम्पोर् प्रदेशे एकं कमान्डर् स्थानीयमभिव्याप्य द्वौ लष्कर् ई तोय्बा भीकरौ भारतसैन्येन निहतौ। सैन्येन अन्विष्यमाणेषु १० आतङ्कवादिषु अन्यतमः कमान्डर् उमर मुष्ताख् खान्डे नामकः भवति प्रतिद्वन्द्वे मृतयोः प्रमुखः। द्वितीयः न प्रत्यभिज्ञातः। 

  पूञ्च् प्रदेशे गतदिने संवृत्ते प्रतिद्वन्द्वे अदृष्टयोः द्वयोः सैनिकयोः मृतदेहौ काननान्तर्भागे दृष्टौ। अनेन साप्ताहिकद्वयाभ्यन्तरे वीरमृत्युभूतानां सैनिकानां संख्या नव अभवत्। निहताः भीकराश्च १३ अभवन्।

  केरले  अतिवृष्ट्या  भूस्खलनेन च नवजनाः मृताः २० जनाः अप्रत्यक्षाः च। 

अनन्तपुरम्> दक्षिणकेरले मध्यकेरले च अतिवृष्टिः अनुवर्तते। कोट्टयं जनपदे कुट्टिक्कल् प्रदेशे महान् भूस्खलनं च अभवत्। नव जनाः मृताः। विंशति जनाः अप्रत्यक्षाः च। रक्षाप्रवर्तनानि अनुवर्तते। अति वृष्टिः वातः भूस्खलनं  जलोपप्लवः च रक्षाप्रवर्तनान् बाधन्ते। 

Saturday, October 16, 2021

 प्राणवायोः परिमाणं न्यूनं भविष्यति। भूमौ जीवनाशः भविष्यति।

भूमौ जीवसन्धारणाय प्राणवायुः अत्यन्तापेक्षितम् इति सुविदितम् । किन्तु भूमौ प्राणवायुः आकुञ्चति इत्येतत् आशङ्कां जनयति। वातावरणपरिवर्तनमेव भूमौ प्राणवायुदौर्लभ्यस्य प्रधानकारणम्। भाविनि काले प्राणवायुः पूर्णतया अप्रत्यक्षो भविष्यति इति अध्ययनानि सूचयन्ति। तदनन्तरं ग्रहोपरितले जलमपि नष्टं भविष्यति। सूर्यविकिरणेन समुद्राणि अपि २ बिल्यण् संवत्सरानन्तरम् अप्रत्यक्षो भविष्यति इति प्रतीक्ष्यते।

  पूर्वं भूमिः सस्यरहिता आसीत्। प्राणवायुरहिता मीथेयिन् (Methane) सम्पुष्टा आसीत् भूरियम्। तदानीन्तनकाले भूमौ सयनो नाम जीवाणूनां जीवसन्धारणाय प्राणवायोः आवश्यकता न आसीत्। ते प्राणवायुम् उत्पादयित्वा बहिर्गमयन्ति। क्रमेण तेषां नाशः अभवत्। प्राणवायोः सहायात् जीवसन्धारणं कुर्वतां जीविनां संख्या अवर्धत।

 भारतं विश्वस्मिन् समुन्नतसैनिकशक्तिं करिष्ये - नरेन्द्रमोदी।

  नवदिल्ली> भारतं विश्वस्मिन् समुन्नतसैनिकशक्तिः करणीया इत्येव लक्ष्यम् इति प्रधानमन्त्री नरेन्द्रमोदी अवदत्। सर्वकारनियन्त्रणेषु वर्तमानान् सप्त निगमितप्रतिरोधयन्त्रागारः (corporate defence companies)  भारताय समर्प्य भाषमाणः आसीत् सः। स्वातन्त्र्यानन्तरं प्रथमतया प्रतिरोधस्तरेषु बहवः सुप्रधानाः परिष्काराः समभवन्। इदंप्रथमतया सुतार्यतया विश्वास्यतया च परिष्काराः संभूताः इत्यपि सः व्यजिज्ञपत्। प्रतिरोधसामग्रीणां प्रधानोत्पादकरूपेण भारतं परिवर्तयितुम् एकजालक विधानमपि सज्जीकृतमिति तेन निगदितम्।

Friday, October 15, 2021

 अद्य विश्वविद्यार्थिदिनम्। ए पि जे अब्दुल् कलामस्य नवतितमं जन्मवार्षिकदिनम्

नवदिल्ली> ओक्टोबर्१५ विश्वविद्यार्थिदिनत्वेन आचरन्ति। भारतस्य पूर्वतनराष्ट्रपतेः उन्नतकल्पनेक्षणाय प्रेरितस्य डो. ए पि जे अब्दुल्कलामस्य जन्मदिनमेव विश्वविद्यार्थिदिनत्वेन आचरति। ऐक्यराष्ट्रसभया एव ओक्टोबर्१५ विश्वविद्यार्थिदिनत्वेन आचरितुं निश्चितः। २०१० आरभ्य विश्वे विद्यार्थिदिनंम् आचरितुम् आरब्धम्। अब्दुल् कलामस्य छात्रेषु  स्नेहवात्सल्यं तथा शिक्षां प्रोत्साहयितुं तेन कृतं परिश्रमं च अस्मिन् दिने स्मरणीयमेव। राष्ट्रपतिपदे नियुक्तः अपि  देशिकस्य स्थानं एव आसीत् तस्य इष्टतमं कर्म। अध्यापककर्मणा सः विश्वे स्मर्तव्यः इत्येवमासीत् तस्य अभिलाषः।

 प्राणवायोः परिमाणं न्यूनी भविष्यति। भूमौ जीवनाशः भविष्यति।

भूनाशाय अल्पं बिल्यण् संवत्सराणि एव अवशिष्यते इति वदन्ति। भूमौ जीवसन्धारणाय प्राणवायुः अत्यन्तापेक्षितम् इति सुविदितम् । किन्तु भूमौ प्राणवायुः आकुञ्चति इत्येतत् आशङ्कां जनयति। वातावरणपरिवर्तनमेव भूमौ प्राणवायुदौर्लभ्यस्य प्रधानकारणम्। भाविनि काले प्राणवायुः पूर्णतया अप्रत्यक्षो भविष्यति इति अध्ययनानि सूचयन्ति। तदनन्तरं ग्रहोपरितले जलमपि नष्टं भविष्यति। सूर्यविकिरणेन समुद्राणि अपि २ बिल्यण् संवत्सरानन्तरम् अप्रत्यक्षो भविष्यति इति प्रतीक्षते।

  पूर्वं भूमिः सस्यरहिता आसीत्। प्राणवायुरहिता मीथेयिन् (Methane) सम्पुष्टा आसीत् भूरियम्। तदानीन्तनकाले भूमौ सयनो नाम जीवाणूनां जीवसन्धारणाय प्राणवायोः आवश्यकता न आसीत्। ते प्राणवायुम् उत्पादयित्वा बहिर्गमयन्ति। क्रमेण तेषां नाशः अभवत्। प्राणवायोः सहायात् जीवसन्धारणं कुर्वतां जीविनां संख्या अवर्धत।

 सीमालङ्घनम् अनुवर्तते चेत् अतिजवेनाक्रमणं करिष्ये -अमित् शाह।

नवदिल्ली> अवश्यं चेत् पुनरपि आकस्मिकाक्रमणं करिष्ये इति भारतस्य आभ्यन्तरमन्त्रिणा अमित् शाह महोदयेन पूर्वसूचना दत्ता। आक्रमणानि वयं न सहामहे। जम्मूकश्मीरे सामान्यजनान् लक्ष्यीकृत्य समीपकाले जातस्य आक्रमणस्य पश्चात् एव आसीत् अमित् शाहस्य पूर्वसूचना।

Thursday, October 14, 2021

 द्विवयस्केभ्यः कोवाक्सिनं - निर्देशः दत्तः। 

नवदिल्ली> वर्षद्वयादारभ्य १८ वयोपर्यन्तेभ्यः बालकेभ्यः भारतबयोटेक् इत्यस्य कोविड्प्रतिरोधवाक्सिनं कोवाक्सिन् नामकम् आपत्कालीनोपयोगाय दातुं शास्त्रनैपुण्यसमित्या (Subject Expert Committee) निर्देशः कृतः। समित्याः निर्देशः अन्तिमानुज्ञायै भारतीय औषधनियन्त्रकमुख्याय [D C G I] समर्पितः। 

  यदा डि सि जि ऐ इत्यस्मात् अङ्गीकारः लप्स्यते ततः आरभ्य राष्ट्रे द्विवयस्कानां कृते दातुमनुज्ञां लभ्यमानं प्रथमं वाक्सिनं भविष्यति कोवाक्सिनम्।

 उपराष्ट्रपतेः अरुणाचलप्रदेशसन्दर्शनं विरुध्य चीनस्य आक्षेपः। सुदृढं प्रतिरोध्य भारतम्।

 नवदिल्ली> उपराष्ट्रपतेः वेङ्कय्यनाय्डोः अरुणाचलप्रदेशसन्दर्शनं विरुध्य चीनस्य आक्षेपाय भारतेन सुदृढं प्रतिवचनं दत्तम्। सीमाविषये विलम्बं विना चीनस्य सकाशात् निर्णयम् आवश्यकमिति भारतेन प्रोक्तम्। सीमाविषयेषु अनैक्यानि वर्तमाने अस्मिन् सन्दर्भे भारतस्य उपराष्ट्रपतेः वेङकय्यनाय्डोः अरुणाचलप्रदेशसन्दर्शनम् अनुचितम् इति चीनस्य विदेशकार्यवक्त्रा साहो लिजियानेन प्रोक्तमासीत्। 

भारतं प्रतिरोध्य चीनस्य औद्योगिकवक्तुः सकाशात् जाताः परामर्शाः भारतेन शक्तियुक्तं प्रतिरुध्यते। अरुणाचलः भारतस्य भागः भवति। तत् अन्याधीनं कर्तुं न शक्यते। राष्ट्रे यथा अन्येषु राज्येषु उपराष्ट्रपतिः गच्छति तद्वत् अरुणाचले अपि गच्छति। अस्मिन् विषये चीना किमर्थं विरुध्यते इति न ज्ञातुं शक्यते इति भारतस्य विदेशकार्यवक्त्रा अरिन्दं बाग्चिना निगदितम्।

 नेप्पाले बस् यानदुर्घटना - ३२ अपमृत्यवः। 

काठ्मण्डुः > नेप्पालदेशे मुगु जनपदे बस् यानं नदीं निपत्य ३२ यात्रिकाणाम् अपमृत्युः अभूत्। आहतेषु दशानामवस्था आशङ्काजनका वर्तते। 

  गङ्गाधितः नेप्पाल् गञ्च् इति स्थानं गतं यानमासीत् नदीं निपतितम्। विजयदशम्युत्सवेषु भागं कर्तुं स्वगृहाणि ये गतवन्तः आसन्, ते एव दुर्घटनायां  दुर्घटनायां पतिताः। नेप्पालसैन्यस्य रक्षाप्रवर्तनं प्रचलदस्ति।

Wednesday, October 13, 2021

 भारतसेनायाः प्रतिक्रिया - काश्मीरे पञ्चभीकराः व्यापादिताः। 

श्रीनगरम्> जम्मु काश्मीरे पञ्च भीकराः भारतसेनया व्यापादिताः। सोमवासरे पूञ्च् प्रदेशे भीकरैः सह प्रतिद्वन्द्वे ५ भारतीयसैनिकाः वीरमृत्युं प्राप्ताः आसन्। तस्य प्रत्युत्तररूपेण आसीत् सेनायाः प्रत्याक्रमणम्। 

   काश्मीरस्य तुलरानं, इमां साहबप्रदेशेषु सोमवासरस्य रात्रौ सेनया अन्वेषणमारब्धम्। तदा 'लश्कर ई तोय्बा'याः उपसंघटनस्य 'टि आर् एफ्'नामकस्य त्रयः भीकराः हताः। कुजवासरे फिरीपोरप्रदेशे कृते अन्वेषणे अपरौ द्वौ निहतौ।

 सैनिकस्तरचर्चासु निर्णयः न जातः। युद्धं संवृत्तं चेत् भारतं पराभवं प्राप्नोति इत्येवं प्रकोपयित्वा चीनस्य वार्तामाध्यमाः।

बीजिङ्> युद्धम् आरभते चेत् भारतं पराजयं प्राप्स्यति इति ग्लोबल् टैम्स् नाम चीनस्य कम्युणिस्ट् मुखपत्रे सूचयति। सीमाविषये चर्चा: पराजिताः। पराजयस्य कारणं चीनः इति भारतस्य विमर्शनानन्तरमेव चीनस्य प्रकोपनम्। त्रयोदशतम उभयचर्चानन्तरं चीनस्योपरि दोषारोपं कृत्वा भारतेन प्रस्तावना प्रकाशिता आसीत्। भारतेन दत्तानि निर्देशानि अङ्गीकर्तुं चीनः सन्नद्धः न आसीत्। चर्चायाः पराजयकारणं चीनः एव इति भारतेन आरोपितम् आसीत्।

 वृष्टिः क्रमरहिता वर्तते। प्रतिशतं ७५ जनान् वातावणपरिवर्तनं बाधते।

  विश्वस्मिन् प्रतिशतं ८५ जनाः वातावरणव्यत्ययस्य प्रभावान् अनुभवन्ति इति अध्ययनफलमेतत् सूचयन्ति। विषये अस्मिन्  अयुताधिकानि वैज्ञानिक-अध्ययनानि निरूप्य कृतं प्रतिवेदनमेव आशङ्कां जनयति।   inter govern panel on climate change इति  समितेः  अध्ययनफलमेतत्। १९५१ तः आरभ्य २०१८ पर्यन्त-संवत्सरेषु  प्रकाशितानि लक्षशः अध्ययनानि निरूप्य एव एतादृशनिगमनेषु प्राप्ताः। वातावरण परिवर्तनानि सर्वान् भूखण्डान्   बाधन्ते इत्यस्मिन् कार्ये प्रमाणानि सन्ति इति अध्ययनरचयित्रा  माक्स् कल्लगेन AFP प्रति प्रोक्तम्।

Monday, October 11, 2021

 रष्येषु लघु विमानस्य भञ्जनेन षोडशजनाः मृताः।


मोस्को> रष्येषु परिष्यूताभ्यासीन् (parachut) वहन् गतस्य लघुविमानस्य भञ्जनेन षोडशजनाः मृताः। एल् ४१० विमानः एव प्रादेशिक समये प्रातःकाले ९.२३ वादने भग्नः। त्रयोविंशति जनाः विमाने आसन्। भग्नस्य विमानस्य अवशिष्टात् सप्त जनान् अत्रायत। अपरे घटनास्थले मारिताः। अपघाते पतितं विमानं द्विधा विदारितम्। ह्रस्वदूरयात्रायां उपयुज्यमानं यमल-यन्त्रसहितं भवति एतत् विमानम् ।

 ऊर्जसमस्या नास्ति। परिभ्रान्तिं प्रसारयति चेत् प्रक्रमः स्वीकरिष्यति। अङ्गारइन्धनस्य दौर्लभ्यं परिहरिष्यति इति केन्द्र सर्वकारः।

  नवदिल्ली> राष्ट्रे अङ्गारदौर्लभ्येन ऊर्जसमस्या भविष्यति इति प्रतिवेदनं केन्द्रसर्वकारेण निषेध्यते। अस्मिन् विषये अनावश्यकीं परिभ्रान्तिं न सृजेत् इति भारतस्य ऊर्जमन्त्रिणा आर् के सिंहेन अभ्यर्थितः। तापनिलयेषु पर्याप्तपरिमाणः अङ्कारः लभते। सञ्चयः चतुर्दिनेषु यावत् उपयोक्तुं पर्याप्तम् अस्ति इति तेन निगदितम्। अङ्गारखनिमन्त्रिणा प्रह्लाद् जोषिणा साकं निरन्तरं एतत् विषये चर्चां करिष्यन् अस्ति इत्यपि सः व्यजिज्ञपत्।

Sunday, October 10, 2021

 चेर्णोबिल् अणुदुरन्तम् - जर्मनी राष्ट्रे छत्रकेषु अणुविकिरणस्य सान्निध्यं प्रत्यभिज्ञातम्।

गतषड्वर्षाभ्यन्तरे जर्मनिराष्ट्रात् सञ्चितेषु प्रतिशतं ९५ वनछत्रकेषु १९८६ तमे वर्षे जातस्य चेर्णोबिल् अणुदुरन्तकारणेन जातानि रेडियो आक्टीव् मूलकानि (Radio active matter) सन्ति इति प्रत्यभिज्ञातानि। तथापि नियमानुसृतपरिधिं न अतिक्रान्तः इति जर्मनेः भक्ष्यसुरक्षाधिकारिणः वदन्ति। ७६ छत्रकमातृकाः गवेषकैः परिशोधितवन्तः।

अर्णोबिल् विस्फोटस्य स्वभावविशेषयुक्तं सीसियं - १३७, सीसियं १३४ समप्रोटानः (isotops) जर्मनि राष्ट्रे प्रत्यभिज्ञातः।

 लखिंपुरनरहत्या - मन्त्रिसुतः निगृहीतः। 

नवदिल्ली> उत्तरप्रदेशे लखिंपुरे पंरतिषेधान्दोलनं कुर्वन्तः कृषकाः यानघट्टनेन हताः इत्यस्मिन् प्रकरणे केन्द्र गृहसहमन्त्रिणः अजयमिश्रस्य पुत्रः आशिष्मिश्रः आरक्षकैः निगृहीतः। गतदिने आरक्षकसमक्षम् आत्मसमर्पणं कृतं आशिषं नवहोराधिकस्य परिपृच्छानन्तरमेव निग्रहणं कृतम्। 

  आशिषः निरपराधीति अन्वीक्षणसंघस्य पुरतः आवेदितवानिति ज्ञायते। दुर्घटनावेलायां सः प्रकृष्टस्थाने नासीदिति तेनोक्तम्। तत्प्रमाणीकर्तुं नैकानि वीडियोचित्राणि दशजनानां साक्ष्यपत्राणि च उपस्थापितानि। किन्तु तानि तस्य निरपराधित्वनिर्णये अपर्याप्तानीति आरक्षकैः सूचितमस्ति।

Saturday, October 9, 2021

 अफ्गाने देवालये आत्मघात्यक्रमेण शतं जनाः निहताः।

काबूल्> अफ्गानिस्थाने कुण्टूस् नगरे प्रार्थनावेलायां गोसर् इ सयेद् अबाद् षियादेवालये आम्पन्ने आक्रमणे शतशः जनाः निहताः। शतशः जनाः व्रणिताश्च। त्रिशतं जनाः प्रार्थनार्थं देवालये सन्निहिताः आसन्। हतेषु शिशवः अपि सन्ति। देवालयस्य अन्तर्भागे स्थितः अक्रमी स्वयं आस्फोटितः इति मण्डलस्य आरक्षकसेनायाः उपाध्यक्षेण दोष्त् मुहम्मद् ओबैदेन प्रोक्तम्।

 सिड्नीनगरम् उद्घाटितम्।

सिडनी> १०६ दिनानि यावत् दीर्घितस्य सम्पूर्णपिधानस्य अन्ते आस्ट्रेलियायाः महत्तमा नगरी सिड्नी गुरुवासरे उद्घाटिता। ५० लक्षपरिमितं जनसंख्यायुक्ते अस्मिन् नगरे १६ वयोपरियुक्ताः ७०% जनाः वाक्सिनस्य मात्राद्वयमपि स्वीकृतवन्तः इति कारणेनैव नगरे लाघवम् अनुमोदितम्। 

   किन्तु अन्ताराष्ट्रसीमाः पिहिताः एव वर्तिष्यन्ते। राष्ट्रे  रोगबाधितानां प्रतिदिनसंख्या वर्धमानावस्थायामस्ति। बुधवासरे २०२६ जनाः आराष्ट्रं रोगबाधिताः अभवन्। समीपकालस्य उन्नता संख्येयम्।

 मुख्यव्यालः भीमो न । कुक्कुटसमानः एव।

लण्डन्> भीमाकारो भविष्यति इत्यनुमानेन मुख्यव्यालः(chief Dragon ) इति नाम्ना आहूतस्य भीमगोधिकायाः आकारः कुक्कुटसमानः भवति। १९५० तमे संवत्सरे ब्रिट्टन् राष्ट्रे सौत्त् वेयिल्स् देशे शरीरावशिष्टात् प्रत्यभिज्ञाते पेन्ड्रेय्ग्स् (Pendrages ) नाम भीमगोधिकामधिकृत्य सूचनेयम्। ब्रिटणे अद्यावधि प्रत्यभिज्ञातेषु अतिप्राचीना मांसभोजी भीमगोधिका इयम्। दीर्घलाङ्गूलयुक्तकुक्कुटतुल्यः आकार एव अस्य अस्ति इति इदानीं प्रत्यभिज्ञातः। लाङ्गूलस्य आयतपर्यन्तम् आहत्य अस्य आकारः केवलं त्रिपादमितम् भवति। २१.५ कोटि संवत्सरात् पूर्वमेव आसीत् अस्य जीवनकालः।

Friday, October 8, 2021

 वातावरणव्यत्ययान् ज्ञातुं नूतनमार्गं आविष्कृतेभ्यः भौतिकवैज्ञानस्य नोबेल् पुरस्कारः।   


स्टोक्होम्> वातावरणव्यत्यय-सदृशान् सङ्कीर्णाः  समस्याः  प्रत्यभिज्ञातुं  क्षमतायुक्त प्रवचनं  प्रसारयितुं च पर्याप्तं नूतनमार्गं आविष्कृताः त्रयः वैज्ञानिकाः  २०२१ तमस्य भौतिकवैज्ञानस्य नोबेल् पुरस्कारेण समादृताः।   सुक्कुरो मनाबः. क्लोस् हासिल्मानः, जोर्जोपरीसि च भवन्ति एते। पुरस्कारराशेः ११.४ डोलर् धनस्य अर्धभागः सुक्कुरो मनाबः, क्लोस् हासिल्मानः इत्येताभ्यां लभते । शेषः भागः परीसिमहोदयाय लभते।

गुह्यं भौमवातावरणानि ज्ञातानि इत्यनेन मनुष्याणां प्रवर्तनानि कथं भूमेः वातावरणान् बाधते इति अवगन्तुं कृतेभ्यः अध्ययनेभ्यः भवति पुरस्कारः।  क्रमरहितान् पदार्थान् आकस्मिकान् प्रक्रियान् सङ्कीर्णसमस्याः प्रत्यभिज्ञातुं कृताध्ययनाय भवति परीसेः  पुरकारः॥

Thursday, October 7, 2021

 महानौकानां स्वच्छन्दतरणाय पर्याप्तं प्रथमलंबोर्ध्वसमुद्रसेतुः रामेश्वरे पाम्पन् सेतोः स्थाने निर्मीयते।

  नवदिल्ली> रामेश्वरस्थे नूतनसेतोः मनोहरचित्राणि प्रकाशयत् भारतीय रेल् संस्थया तथा रेल्मन्त्रिणा अश्वनी वैष्णवेन च। भारते निर्मितः प्रथमः लम्बोर्ध्वसेतुः भविष्यति एषः। सेतोः मध्यभागं पूर्णतया समुत्थाप्य महानौकानां सन्तरणाय व्यवस्था कल्प्यते। राष्ट्रे इदंप्रथमतया एव सेतोः मध्यभागोत्थापनक्षमः सेतुः निर्मीयते। आगामिनि मार्च् मासे सेतोः निर्माणं सम्पूर्णं भविष्यति इति प्रतीक्ष्यते।

 केरले वाक्सिनीकरणं लक्ष्यमुपागच्छति। 

अनन्तपुरी> केरलराज्ये कोविड्वाक्सिनीकरणं लक्ष्यमुपगाच्छति। वाक्सिनं स्वीकरणीयेषु जनेषु ९३. ०४% संख्याकाः प्रथममात्रां स्वीकृतवन्तः इति सर्वकारेण निगदितम्। परन्तु सार्धाष्टलक्षं जनाः परं वाक्सिनीकरणीयाः सन्ति। २०२१ तमस्य जनसंख्यागणनमनुसृत्य १८.५लक्षं जना अवशिष्यन्ते तथापि कोविड्बाधिताः उपदशलक्षं जनाः मासत्रयानन्तरं वाक्सिनीकरणीयाः भवेयुः। 

   जनसंख्यागणनानुसारं राज्ये आहत्य वाक्सिनीकरणीयानां संख्या - २.६७कोटिः। 

प्रथमात्रां स्वीकृतवन्तः - २,४८,५०३०७ [९३-०४%]

द्वितीयमात्रां स्वीकृतवन्तः - १,१४,४०,७७० [४२.८३%]

Wednesday, October 6, 2021

 केरलेषु विद्यालयाः नवम्बर् प्रथमे दिने उद्घाट्यन्ते। 

अनन्तपुरी> कोविड्महामारिहेतुना २० मासान् यावत् पिहिताः विद्यालयाः नवम्बरमासस्य प्रथमे दिने - केरलप्रसूतिदिने एव-पुनरुद्घाटयितुं राज्यसर्वकारेण निश्चितम्। राज्ये अनुक्रमेण कोविड्बाधा आकुञ्चतीति प्रकरणं विभाव्य एव सर्वकारः स्वास्थ्य-शिक्षादिभिः विविधविभागैः सह चर्चित्वा एतादृशनिर्णयः स्वीकृतः। 

  १ - ७ कक्ष्याः दशमी,+१,+२ कक्ष्याश्च नवम्बर् १ तमे आरभ्यन्ते। ८, ९ कक्ष्याः नवंबर १५ तमे च आरभ्यन्ते। 

 कोविड्प्रतिरोधकनिर्देशानि परिपाल्य एव कक्ष्याः प्रचालनीयाः। तदर्थं मार्गनिर्देशाः विज्ञापिताश्च।

 तैलेन्धनस्य मूल्यम् ऊर्ध्वं गच्छति। 

मुम्बई> अन्ताराष्ट्रविपण्याम् असंस्कृततैलेन्धनस्य मूल्यं प्रति बारल् परिमितस्य ८२.२५ डोलर्  प्राप्तम्। अतः भारते पेट्रोल् डीसल् इन्धनद्वयस्य मूल्यम् ऊर्ध्वं गच्छति। असंस्कृततैलेन्धनोत्पादनस्य मन्दगतिः, आगोलतले विविधराष्ट्राणां इन्धनसञ्चयस्य आकुञ्चनं च इन्धनमूल्यवर्धनाय हेतुरिति सूच्यते।   

  मुम्बय्यां पेट्रोलस्य मूल्यं १०८.६७ रूप्यकाणि डीसलिन्धनस्य मूल्यं ९८.८० रूप्यकाणि चाभवन्। जयपुरे पेट्रोल्- डीसल् इन्धनयोः मूल्यं यथाक्रमं १०९.६६, १००.४२ च प्राप्तम्। दिल्ल्यामेतत् यथाक्रमं  १०२.६४,९१.०७ च भवति। विविधराज्येषु तैलेन्धनस्य प्रतिदिनवर्धनं संदृश्यते।

 राष्ट्रे इन्धनरूपस्य अङ्गारस्य दौर्लभ्यकारणेन ऊर्जोद्पादने समस्या भविष्यति इति आशङ्का। 

नवदिल्ली> ऊर्जोत्पादनस्य क्रमशः वर्धनं तथा खनयः सर्वे जले निमग्नाः इत्यस्मात् कारणात् राष्ट्रे अङ्कारस्य दौर्लभ्यं अतिरूक्षं जातम्। केवलं चतुर्दिनानि यावत् वैद्युतिम् उत्पादयितुं शक्यं अङ्कारसञ्चयमेव निलयेषु वर्तते। अर्धाधिकनिलयानि समीपदिवसेषु प्रवर्तनरहितानि भविष्यन्ति। एषा स्थितिः अनुवर्तते सति भारतस्य  साम्पत्तिकव्यवस्थां बाधिष्यते इति वैज्ञानिकाः वदन्ति।

Tuesday, October 5, 2021

 तापस्य स्पर्शस्य च रहस्यस्य प्रत्यभिज्ञानाय वैद्यविज्ञानपुरस्कारः।


 स्टोक्होम्> मनुष्यशरीरे तापः स्पर्शः च संवेदयितुं सहायिकाः स्वीकरण्याः सन्ति इति प्रत्यभिज्ञातयोः अमेरिक्कायाः गवेषकद्वयोः २०२१ तम संवत्सरस्य वैद्यविज्ञाननोबल्पुरस्कारः लब्धः। जैवरसतन्त्रज्ञौ (biochemist) डेविड् जूलियस्, आर्डं पट्टपोषियन् च पुरस्कृतौ। १० लक्षं डोलर् धनं (७.२ कोटि रूप्यकाणि) पारितोषिकरूपेण लप्स्यते। स्पर्शः, वेदना, तापः च यदा भविष्यति तदा शरीरं तादृशान् भौतिकसंवेदान् कथं वैद्युतस्पन्दरूपेण सिराव्यूहं प्रापयति इति सुप्रधानज्ञानमेव तैः आविष्कृतम्। वेदनानिवारणाय नूतनमार्गदर्शकं भवत्येषः आविष्कारः।

Monday, October 4, 2021

सुखभोगमहानौकायाः उन्मादकक्स्तूनि संगृहीतानि। 

हिंदीचलनचित्रनटस्य षारूख् खानस्य पुत्रः आर्यन् खान् प्रभृतयः संगृहीताः।

मुम्बै> उन्मादकभेषजप्रकरणे हिन्दी चलनचित्रनटस्य षारूख् खानस्य पुत्रः आर्यन् खान् प्रभृतयः संगृहीताः। सुखभोगनौकायां उन्मादवस्तूनां संग्रहणस्य पश्चात् एव आर्यादिप्रभृतयः संगृहीताः। उन्मादकसत्कारवेलायां एव एन् सि बि संघेन संगृहीताः। होरादीर्घितपरिप्रश्नानन्तरं बन्धनं (arrest) प्रमाणीकृतम् ।

 महाविद्यालयाः उद्घाटयन्ति। अन्तिमवर्षीयछात्रेभ्यः अद्य कक्ष्या समारभते

अनन्तपुरी> कोविडस्य प्रसारणहेतुना कीलिताः महाविद्यालयाः बहुकालविरामानन्तरम् अद्य उद्घाटयन्ति । बिरुदबिरुदानन्तरकक्ष्यायाः अन्तिमवर्षीयछात्राणाम् अध्ययनम् एव समारभते। वाक्सिनस्य प्रथममात्रां स्वीकृतेभ्यः छात्रेभ्यः एव  कक्ष्यां प्रवेष्टुम् अनुमतिः वर्तते। मात्रादृयं स्वीकृतान् छात्रान् समाविश्य ओक्टोबर् मासस्य अष्टादशदिनाङ्कादारभ्य सर्वाः कक्ष्याः तथा परिशीलनकक्ष्याः च समारप्स्यते।

Sunday, October 3, 2021

 चीनेन सीमनि अधिकतया सेनाः विन्यस्यन्ते इति स्थलसेनामुख्यः।

लडाक्> लडाक् सीमनि सर्वत्र चीनः अधिकतया सेनाविन्यासं करोति इति स्थलसेनायाः सामान्य मुख्येन मनोज् मुकुन्द् नरवनेन प्रोक्तम्। लडाक् संघर्षः तथा सेनायाः प्रत्याहरणं च अधिकृत्य आगामिनि वासरे त्रयोदशतमां उभयचर्चां  प्रचालयितुं शक्यते इति प्रतीक्ष्यते इत्यपि तेन उक्तम्। अधिकसेनाविन्यासः आशङ्कां जनयति इति सः अवदत्। गतषण्मासाभ्यन्तरे चीनस्य सैन्यं  कोऽपि संघर्षः न अजनयत्। सीमनि वातावरणं शान्तिपूर्णं च आसीत् इत्यपि सः व्यजिज्ञपत् ।

 आस्ट्रेलिया यात्रानिरोधं निवारति। 

कान्बरा > सार्धसंवत्सरं दीर्घितं यात्रानिरोधं निवार्य आस्ट्रेलिया वाक्सिनीकृतानां  स्वनागरिकाणां कृते सीमाः उद्घाटयति। नवम्बरस्य प्रथमदिनाङ्कादारभ्य नागरिकाः विदेशयात्राः कर्तुमर्हन्तीति प्रधानमन्त्रिणा स्कोट् मोरिसणेन निगदितम्। राष्ट्रे षोडशोपरिवयस्केषु ८०% जनाः वाक्सिनीकृताः इत्यस्य आधारे एवायं निर्णयः। 

   किन्तु विदेशीयानां कृते राष्ट्रप्रवेशः कदा दास्यतीत्यस्मिन् विषये अस्पष्टता वर्तते। २०२० मार्च् २० दिनाङ्कादारभ्य आसीत् राष्ट्रे यात्रानिरोधः प्रकल्पितः। कोविडस्य प्रकरणे कर्कशं यात्रानियन्त्रणं वर्तितेषु राष्ट्रेषु अन्यतमा आस्ट्रेलिया।

Saturday, October 2, 2021

 महात्मागान्धिनः मूल्यानि लक्षशः जनान् दृढयन्ति इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी।

नवदिल्ली> महात्मागान्धिनः मूल्यानि लक्षशः जनान् शक्तिमन्तः कुर्वन्ति इति नरेन्द्रमोदिना गन्धिजयन्ति दिने ट्विट्टर् मध्यमद्वारा आवेदितम्। तस्य आदर्शाः अद्यापि विश्वस्मिन् प्रसक्तं भवति इत्यपि तेन उक्तम्। भारतस्य पूर्वतन प्रधानमन्त्रिणः लाल् बहदूर् शास्त्रिणः जयन्तिदिने सः आदराञ्जलिम् अर्पितवान्। मूल्येषु आदर्शेषु च अधिष्ठितं शास्त्रिणः जीवितं राष्ट्रे जनानां प्रचोदनदायकं भवति इति तेन प्रोक्तम्। महात्मागान्धिनः लाल् बहदूर् शास्त्रिणः च समाधिस्थले आगत्य प्रधानमन्त्री नरेन्द्रमोदी अन्ये प्रमुखाः नेतारः च आदराञ्जलिम् अर्पितवन्तः।

 अद्य गान्धिजयन्ती। 

भारतस्य राष्ट्रपितुः महात्मागान्धिनः १५२ तमं जन्मदिनं भवत्यद्य। आविश्वम् अद्य अहिंसादिनत्वेन परिपाल्यते।

 आविश्वं कोविड्व्यापनम् आकुञ्चति - स्वास्थ्यसंघटनम्। 

जनीवा> अन्ताराष्ट्रियस्तरे कोविड्व्यापनं मरणञ्च आकुञ्चतीति विश्वस्वास्थ्यसंघटनेन आवेदितम्। सेप्टम्बर् २० आरभ्य २६ तमपर्यन्तं गणनायाः तारतम्यमनुसृत्य अस्मिन् सप्ताहे रोगबाधितानां संख्या दश प्रतिशतस्य आकुञ्चनमभवत्। अधिकतमा न्यूनता अमेरिक्कायां सूचितम्। परन्तु ब्रिट्टने ब्रसीले च व्यापनस्य रेखीयमानं वर्धमानमस्ति। १९३ राष्ट्रेषु कोरोणाविषाणोः आल्फाप्रभेदः १४२ राष्ट्रेषु बीटा प्रभेदः १८७ राष्ट्रेषु डेल्टाप्रभेदः  ९६ राष्ट्रेषु गामाप्रभेदश्च अधिकतया दृश्यन्ते। 

  आविश्वमशेषतः २३.४ कोटिपरिमिताः जनाः कोविड्बाधिताः अभवन्। ४८ लक्षं जनाः मृत्युमुपगताः।  २१.१४ कोटिजनाः रोगमुक्तिं प्राप्तवन्तश्च। 

यु जि सि नेट्ट् परीक्षायाः नूतन समयक्रमः प्रख्यापितः। 

नवदिल्ली> महाविद्यालयाध्यापकानां योग्यता निर्णयपरीक्षा (N E T) दीर्घिता। दिसंबर्२०२०- जून् २०२१ यु जि सि नेट्ट् परीक्षा ओक्टोबर्१७ दिनाङ्कादारभ्य ओक्टोबर् मासस्य २५ दिनाङ्कपर्यन्तं भविष्यति इति एन् टि ए संस्थया (National testing agency) प्रोक्तम्। ओक्टोबर्६-८, ओक्टोबर्१७-१८ दिनाङ्कः आसीत् पूर्वं प्रख्यापितः समयक्रमः। अस्मिन् समये अन्याः काचन परीक्षाः प्रचलन्ति इति कारणेनैव इयं परीक्षा पुनः क्रमीकृता।

Friday, October 1, 2021

 कोवाक्सिने विश्वस्वास्थ्यसंघटनस्य निर्णयः अस्मिन् मासे। 

जनीवा> अत्यावश्यकानुज्ञां दीयमानेषु कोविड्वाक्सिनानां नामावलिषु भारतस्य स्वकीयवाक्सिनं कोवाक्सिन्नामकम् अन्तर्भावयितुं विश्वस्वास्थ्यसंघटनेन मासेSस्मिन् निर्णयः करिष्यते। निर्मातृभिः  भारतबयोटेक् संस्थाभिः एप्रिल् मासे कोवाक्सिनं नामावलिषु अन्तर्भावयितुम् आवेदनं प्रदत्तमासीत्। संस्थया प्रदत्ताः कोवाक्सिनसम्बन्धीनि प्रमाणानि WHO संस्थया परिशोध्यमानानि सन्ति। मानदण्डाः परिपालिताः इति निबोधति तर्हि अचिरादेव अङ्गीकारः लप्स्यते।

वित्तकोशीयलिपिकपरीक्षाणां प्रश्नपत्राणि प्रादेशिकभाषास्वपि। 

  नवदिल्ली> राष्ट्रे सार्वजनीनवित्तकोशेषु नियुज्यमानानां लिपिकानां परीक्षासु प्रश्नपत्राणि आङ्ग्ल-हिन्दीभाषाभ्यां  अतिरिच्य १३ प्रादेशिकभाषास्वपि सज्जीकर्तुं भारतीयवित्तमन्त्रालयेन निर्देशः दत्तः। राष्ट्रस्य १२ सार्वजनिकमण्डलस्थानां वित्तकोशानां रिक्तस्थानेभ्यः इतःपरं विज्ञापनीयासु विज्ञप्तिपत्रिकासु प्राथमिक मुख्यपरीक्षाः प्रादेशिकभाषाभिरपि लेखितुमनुज्ञा दास्यति। 

  बैङ्कानां लिपिकस्थानेभ्यः आयोज्यमानासु परीक्षासु प्रादेशिकभाषाभिरपि परीक्षाः चालनीयाः इति वित्तमन्त्रालयेन रूपीकृतया समित्या निर्देशः दत्तः आसीत्। तदनुसृत्य एवायं निर्णयः। एस् बी ऐ, कानरा, यूणियन् बैंक् आफ् इन्डिया इत्यादीनां वित्तकोशानां लिपिकपरीक्षार्थिभ्यः अयं निर्णयः उपकारी भविष्यति।

 सौरयूथस्य उद्भवमन्विष्य लूसी प्रतिष्ठते।

    वाषिङ्टण्> ४५० कोटि संवत्सरात् पूर्वं सौरयूथं कथं समुद्भूतम् इति रहस्यम् अवगन्तुं नासा संस्थायाः लूसी नामिका आकाशपेटिका आगामि मासे प्रस्थास्यते । बृहस्पतिः नाम ग्रहस्य पुरतः पश्चात् च सूर्यपरिक्रमणं कुर्वत्सु ड्रोजन् छिन्नग्रहेषु एव लूसी सौरयूथस्य रहस्यम् अन्विष्यति। ट्रोजन् छिन्नग्रहाणां सौरयूथवत् समानवयः अस्ति। अतः लूसी पेटिकया  प्रदास्यमानानां नूतनज्ञानानां  निर्णायकं स्थानं भविष्यति इति नासायाः ग्रहविज्ञानविभागस्य निर्देशकेन लोरि ग्लेस् महाभागेन प्रोक्तम्।