OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 13, 2021

 सैनिकस्तरचर्चासु निर्णयः न जातः। युद्धं संवृत्तं चेत् भारतं पराभवं प्राप्नोति इत्येवं प्रकोपयित्वा चीनस्य वार्तामाध्यमाः।

बीजिङ्> युद्धम् आरभते चेत् भारतं पराजयं प्राप्स्यति इति ग्लोबल् टैम्स् नाम चीनस्य कम्युणिस्ट् मुखपत्रे सूचयति। सीमाविषये चर्चा: पराजिताः। पराजयस्य कारणं चीनः इति भारतस्य विमर्शनानन्तरमेव चीनस्य प्रकोपनम्। त्रयोदशतम उभयचर्चानन्तरं चीनस्योपरि दोषारोपं कृत्वा भारतेन प्रस्तावना प्रकाशिता आसीत्। भारतेन दत्तानि निर्देशानि अङ्गीकर्तुं चीनः सन्नद्धः न आसीत्। चर्चायाः पराजयकारणं चीनः एव इति भारतेन आरोपितम् आसीत्।