OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 1, 2021

 कोवाक्सिने विश्वस्वास्थ्यसंघटनस्य निर्णयः अस्मिन् मासे। 

जनीवा> अत्यावश्यकानुज्ञां दीयमानेषु कोविड्वाक्सिनानां नामावलिषु भारतस्य स्वकीयवाक्सिनं कोवाक्सिन्नामकम् अन्तर्भावयितुं विश्वस्वास्थ्यसंघटनेन मासेSस्मिन् निर्णयः करिष्यते। निर्मातृभिः  भारतबयोटेक् संस्थाभिः एप्रिल् मासे कोवाक्सिनं नामावलिषु अन्तर्भावयितुम् आवेदनं प्रदत्तमासीत्। संस्थया प्रदत्ताः कोवाक्सिनसम्बन्धीनि प्रमाणानि WHO संस्थया परिशोध्यमानानि सन्ति। मानदण्डाः परिपालिताः इति निबोधति तर्हि अचिरादेव अङ्गीकारः लप्स्यते।