OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 19, 2021

 आरबसागरात् उद्भूतानां चक्रवातानां संख्या, तीव्रता च अवर्धत।

नवदिल्ली>आरबसागरे समुद्भूतानां चक्रवातानां आवृत्तिः तीव्रता च गतद्विदशकाभ्यन्तरे अवर्धत इति अध्ययनप्रतिवेदनम्। इत्थम् अनुवर्तते चेत् समीपभाविनि भारतस्य पश्चिमतीरेषु प्रकृतिदुरन्ताः निरन्तरम्  आवर्तयिष्यति इति वैज्ञानिकाः पूर्वसूचनां ददति।१९८२-२०१९ संवत्सराभ्यन्तरे चक्रवातानां संख्यासु ५२% वर्धनमभवत्। प्रत्युत बंगसमुद्रे समुत्पन्नानां चक्रवातानां संख्यासु तीव्रतायां च ८% ह्रासमभवत् इति प्रतिवेदनं सूचयति।