OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 6, 2021

 केरलेषु विद्यालयाः नवम्बर् प्रथमे दिने उद्घाट्यन्ते। 

अनन्तपुरी> कोविड्महामारिहेतुना २० मासान् यावत् पिहिताः विद्यालयाः नवम्बरमासस्य प्रथमे दिने - केरलप्रसूतिदिने एव-पुनरुद्घाटयितुं राज्यसर्वकारेण निश्चितम्। राज्ये अनुक्रमेण कोविड्बाधा आकुञ्चतीति प्रकरणं विभाव्य एव सर्वकारः स्वास्थ्य-शिक्षादिभिः विविधविभागैः सह चर्चित्वा एतादृशनिर्णयः स्वीकृतः। 

  १ - ७ कक्ष्याः दशमी,+१,+२ कक्ष्याश्च नवम्बर् १ तमे आरभ्यन्ते। ८, ९ कक्ष्याः नवंबर १५ तमे च आरभ्यन्ते। 

 कोविड्प्रतिरोधकनिर्देशानि परिपाल्य एव कक्ष्याः प्रचालनीयाः। तदर्थं मार्गनिर्देशाः विज्ञापिताश्च।