OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 1, 2021

 सौरयूथस्य उद्भवमन्विष्य लूसी प्रतिष्ठते।

    वाषिङ्टण्> ४५० कोटि संवत्सरात् पूर्वं सौरयूथं कथं समुद्भूतम् इति रहस्यम् अवगन्तुं नासा संस्थायाः लूसी नामिका आकाशपेटिका आगामि मासे प्रस्थास्यते । बृहस्पतिः नाम ग्रहस्य पुरतः पश्चात् च सूर्यपरिक्रमणं कुर्वत्सु ड्रोजन् छिन्नग्रहेषु एव लूसी सौरयूथस्य रहस्यम् अन्विष्यति। ट्रोजन् छिन्नग्रहाणां सौरयूथवत् समानवयः अस्ति। अतः लूसी पेटिकया  प्रदास्यमानानां नूतनज्ञानानां  निर्णायकं स्थानं भविष्यति इति नासायाः ग्रहविज्ञानविभागस्य निर्देशकेन लोरि ग्लेस् महाभागेन प्रोक्तम्।