OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 27, 2021

 अन्तर्वाहिनीसंबन्धिविज्ञानानि रहसि अपहृतानि।  त्रयः नाविकसेनाकर्मकराः निगृहीताः।

नवदिल्ली> अन्तर्वाहिनीनौकासंबन्धीनाम् अति गूढविज्ञानानाम् अपहरणप्रकरणे त्रयः जनाः निगृहीताः। नाविकसेनायां सेनाध्यक्षपदवीं अलङ्कृतः एकः कर्मकरः, सेवानिवृत्तौ द्वौ कर्मकरौ च निगृहीतौ। भारतीय नाविकसेनायाः जलमग्ननौकायाः (submarine) नवीकरणसंबन्धीनि अतिगूढविज्ञानानि सेवानिवृत्तेभ्यः कर्मकरेभ्यः अपहृत्य अदात् इत्येव प्रकरणम्। घटनायाम् उन्नतस्तरान्वेषणमपि प्रख्यापितम्। नौसेनायाः उपाध्यक्षेण सहोपाध्यक्षेण च सहितः पञ्चाङ्गसंघः विषयेऽस्मिन् विशदान्वेषणं करिष्यति।