OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 30, 2021

 भारतस्य आग्नेयास्त्रं ५ -  चीनः पाकिस्थानः च दूरं धावयेत्। 


नवदिल्ली> भारतेन स्वयं निर्मितम् अग्नि -५ इति आग्नेयास्त्रं परीक्षितम्। परीक्षणस्य १००% फलप्राप्तिः च अभवत्। कनिस्टर् लोञ्चर् इत्यतः आसीत् परीक्षणप्रयोगः। भारतस्य प्रथमः भूखण्डान्तर आणवाग्निसायको भवति अग्नि५। अस्य शस्त्रस्य अष्टमं परीक्षणम् असीत् इयम्। विगते बुधवासरे रात्रौ ७.५० वादने ओडीषा तीरस्थे अब्दुल् कलाम द्वीपतः आसीत् विक्षेपणम्। अस्य आक्रमण-दूरव्याप्तेः परिधौ सम्पूर्णं एष्याभूखण्डं यूरोप् - आफ्रिक्का प्रदेशयोः अर्धभागं च अन्तर्भवन्ति। शस्त्रनिर्माणस्य अखिला विद्या भारतेन कल्पिता अस्ति।