OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 5, 2021

 तापस्य स्पर्शस्य च रहस्यस्य प्रत्यभिज्ञानाय वैद्यविज्ञानपुरस्कारः।


 स्टोक्होम्> मनुष्यशरीरे तापः स्पर्शः च संवेदयितुं सहायिकाः स्वीकरण्याः सन्ति इति प्रत्यभिज्ञातयोः अमेरिक्कायाः गवेषकद्वयोः २०२१ तम संवत्सरस्य वैद्यविज्ञाननोबल्पुरस्कारः लब्धः। जैवरसतन्त्रज्ञौ (biochemist) डेविड् जूलियस्, आर्डं पट्टपोषियन् च पुरस्कृतौ। १० लक्षं डोलर् धनं (७.२ कोटि रूप्यकाणि) पारितोषिकरूपेण लप्स्यते। स्पर्शः, वेदना, तापः च यदा भविष्यति तदा शरीरं तादृशान् भौतिकसंवेदान् कथं वैद्युतस्पन्दरूपेण सिराव्यूहं प्रापयति इति सुप्रधानज्ञानमेव तैः आविष्कृतम्। वेदनानिवारणाय नूतनमार्गदर्शकं भवत्येषः आविष्कारः।