OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 2, 2021

यु जि सि नेट्ट् परीक्षायाः नूतन समयक्रमः प्रख्यापितः। 

नवदिल्ली> महाविद्यालयाध्यापकानां योग्यता निर्णयपरीक्षा (N E T) दीर्घिता। दिसंबर्२०२०- जून् २०२१ यु जि सि नेट्ट् परीक्षा ओक्टोबर्१७ दिनाङ्कादारभ्य ओक्टोबर् मासस्य २५ दिनाङ्कपर्यन्तं भविष्यति इति एन् टि ए संस्थया (National testing agency) प्रोक्तम्। ओक्टोबर्६-८, ओक्टोबर्१७-१८ दिनाङ्कः आसीत् पूर्वं प्रख्यापितः समयक्रमः। अस्मिन् समये अन्याः काचन परीक्षाः प्रचलन्ति इति कारणेनैव इयं परीक्षा पुनः क्रमीकृता।