OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 6, 2021

 तैलेन्धनस्य मूल्यम् ऊर्ध्वं गच्छति। 

मुम्बई> अन्ताराष्ट्रविपण्याम् असंस्कृततैलेन्धनस्य मूल्यं प्रति बारल् परिमितस्य ८२.२५ डोलर्  प्राप्तम्। अतः भारते पेट्रोल् डीसल् इन्धनद्वयस्य मूल्यम् ऊर्ध्वं गच्छति। असंस्कृततैलेन्धनोत्पादनस्य मन्दगतिः, आगोलतले विविधराष्ट्राणां इन्धनसञ्चयस्य आकुञ्चनं च इन्धनमूल्यवर्धनाय हेतुरिति सूच्यते।   

  मुम्बय्यां पेट्रोलस्य मूल्यं १०८.६७ रूप्यकाणि डीसलिन्धनस्य मूल्यं ९८.८० रूप्यकाणि चाभवन्। जयपुरे पेट्रोल्- डीसल् इन्धनयोः मूल्यं यथाक्रमं १०९.६६, १००.४२ च प्राप्तम्। दिल्ल्यामेतत् यथाक्रमं  १०२.६४,९१.०७ च भवति। विविधराज्येषु तैलेन्धनस्य प्रतिदिनवर्धनं संदृश्यते।