OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 23, 2021

 वाक्सिनीकरणे भारतस्य ऐतिहासिकलाभः - शतकोटिः अतीता। 

नवदिल्ली> कोविड् महामारिं विरुध्य युद्धे भारतस्य ऐतिहासिकविजयः। वाक्सिनीकृतानां संख्या गतदिने शतकोट्यतीता। जनुवरि १६तमे आरब्धे अस्मिन् यज्ञे नवमासे अतीते एवायं सुवर्णलाभः करगतः। 

  कोविडं विरुध्य प्रतिरोधे अस्माभिः नूतनचरितं रचितमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। विजयाघोषाय चेङ्कोट्टामध्ये  विपुलं राष्ट्रध्वजमास्तृतम्। Archeological Survey of India संस्थया १०० चरित्रस्मारकेषु दीपान् प्रज्वाल्य समलंकृतम्। भारतस्य विजयं विश्वस्वास्थासंघटनम् अन्ये लोकनेतारश्च अभ्यनन्दयन्।