OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 9, 2021

 मुख्यव्यालः भीमो न । कुक्कुटसमानः एव।

लण्डन्> भीमाकारो भविष्यति इत्यनुमानेन मुख्यव्यालः(chief Dragon ) इति नाम्ना आहूतस्य भीमगोधिकायाः आकारः कुक्कुटसमानः भवति। १९५० तमे संवत्सरे ब्रिट्टन् राष्ट्रे सौत्त् वेयिल्स् देशे शरीरावशिष्टात् प्रत्यभिज्ञाते पेन्ड्रेय्ग्स् (Pendrages ) नाम भीमगोधिकामधिकृत्य सूचनेयम्। ब्रिटणे अद्यावधि प्रत्यभिज्ञातेषु अतिप्राचीना मांसभोजी भीमगोधिका इयम्। दीर्घलाङ्गूलयुक्तकुक्कुटतुल्यः आकार एव अस्य अस्ति इति इदानीं प्रत्यभिज्ञातः। लाङ्गूलस्य आयतपर्यन्तम् आहत्य अस्य आकारः केवलं त्रिपादमितम् भवति। २१.५ कोटि संवत्सरात् पूर्वमेव आसीत् अस्य जीवनकालः।