OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 10, 2021

 चेर्णोबिल् अणुदुरन्तम् - जर्मनी राष्ट्रे छत्रकेषु अणुविकिरणस्य सान्निध्यं प्रत्यभिज्ञातम्।

गतषड्वर्षाभ्यन्तरे जर्मनिराष्ट्रात् सञ्चितेषु प्रतिशतं ९५ वनछत्रकेषु १९८६ तमे वर्षे जातस्य चेर्णोबिल् अणुदुरन्तकारणेन जातानि रेडियो आक्टीव् मूलकानि (Radio active matter) सन्ति इति प्रत्यभिज्ञातानि। तथापि नियमानुसृतपरिधिं न अतिक्रान्तः इति जर्मनेः भक्ष्यसुरक्षाधिकारिणः वदन्ति। ७६ छत्रकमातृकाः गवेषकैः परिशोधितवन्तः।

अर्णोबिल् विस्फोटस्य स्वभावविशेषयुक्तं सीसियं - १३७, सीसियं १३४ समप्रोटानः (isotops) जर्मनि राष्ट्रे प्रत्यभिज्ञातः।