OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 22, 2021

 कोविड् समस्या २०२२ संवत्सरे अपि अनुवर्तिष्यते इति विश्वस्वास्थ्यसंगठनस्य पूर्वसूचना।

  जनीव> कोविड् समस्या २०२२ संवत्सरे अपि अनुवर्तिष्यते इति विश्वस्वास्थ्यसंगठनस्य वैज्ञानिकः डो. ब्रूस् अय्लवार्ड् पूर्वसूचनाम् अदात्। दरिद्रराष्ट्रेषु वाक्सिनस्य दौर्लभ्यमस्ति। आफ्रीक्केषु जनसंख्यायाः प्रतिशतं ५% तः न्यूनाः जनाः एव वाक्सिनीकृताः। एवं स्थिते विकसितराष्ट्राणि दरिद्रराष्ट्रेम्यः वाक्सिनमात्राः दातव्याः। औषधसंस्थाः तेषां प्राथम्यपट्टिकासु दरिद्रराष्ट्राणि समावेशनीयानि इति ब्रूस् अय्लवार्ड् अभ्यर्थितवान्।