OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 15, 2021

 अद्य विश्वविद्यार्थिदिनम्। ए पि जे अब्दुल् कलामस्य नवतितमं जन्मवार्षिकदिनम्

नवदिल्ली> ओक्टोबर्१५ विश्वविद्यार्थिदिनत्वेन आचरन्ति। भारतस्य पूर्वतनराष्ट्रपतेः उन्नतकल्पनेक्षणाय प्रेरितस्य डो. ए पि जे अब्दुल्कलामस्य जन्मदिनमेव विश्वविद्यार्थिदिनत्वेन आचरति। ऐक्यराष्ट्रसभया एव ओक्टोबर्१५ विश्वविद्यार्थिदिनत्वेन आचरितुं निश्चितः। २०१० आरभ्य विश्वे विद्यार्थिदिनंम् आचरितुम् आरब्धम्। अब्दुल् कलामस्य छात्रेषु  स्नेहवात्सल्यं तथा शिक्षां प्रोत्साहयितुं तेन कृतं परिश्रमं च अस्मिन् दिने स्मरणीयमेव। राष्ट्रपतिपदे नियुक्तः अपि  देशिकस्य स्थानं एव आसीत् तस्य इष्टतमं कर्म। अध्यापककर्मणा सः विश्वे स्मर्तव्यः इत्येवमासीत् तस्य अभिलाषः।