OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 13, 2021

 वृष्टिः क्रमरहिता वर्तते। प्रतिशतं ७५ जनान् वातावणपरिवर्तनं बाधते।

  विश्वस्मिन् प्रतिशतं ८५ जनाः वातावरणव्यत्ययस्य प्रभावान् अनुभवन्ति इति अध्ययनफलमेतत् सूचयन्ति। विषये अस्मिन्  अयुताधिकानि वैज्ञानिक-अध्ययनानि निरूप्य कृतं प्रतिवेदनमेव आशङ्कां जनयति।   inter govern panel on climate change इति  समितेः  अध्ययनफलमेतत्। १९५१ तः आरभ्य २०१८ पर्यन्त-संवत्सरेषु  प्रकाशितानि लक्षशः अध्ययनानि निरूप्य एव एतादृशनिगमनेषु प्राप्ताः। वातावरण परिवर्तनानि सर्वान् भूखण्डान्   बाधन्ते इत्यस्मिन् कार्ये प्रमाणानि सन्ति इति अध्ययनरचयित्रा  माक्स् कल्लगेन AFP प्रति प्रोक्तम्।