OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 30, 2023

 चेम्मण्डा शारदागुरुकुले छात्रेभ्यः त्रिदिनात्मकः विरामकालवर्गः समारब्धः।

  त्रिश्शिवपेरूर्> चेम्मण्डा शारदागुरुकुले प्रचलितनृत्तसंगीतसंस्कृतसोपानस्य त्रिदिनात्मकः विशेषवर्गः समारब्धः।  वर्गस्य उद्घाटनं चेन्नई कलाक्षेत्रं प्रीति नीरज: कृतवती। कार्यक्रमे संस्कृतकार्यकर्ता अजितन् वारियर् आद्ध्यक्षं निरवहत्। कुमारी कृष्णप्रिया प्रार्थनां,श्रीजा भगिनी स्वागतं तथा कुमारी लक्ष्मीप्रिया कार्तज्ञ्यं च कृतवत्य:। नृत्त-संगीत-संस्कृतविषयेषु छात्रेभ्यः प्राथमिकज्ञान-प्राप्तिः एव कार्यक्रमस्य उद्देश्यः इति गुरुकुलस्य प्राध्यापिका डा. वन्दना अवदत्।

Sunday, May 28, 2023

 ऐतिहासिक: निमेष:, गर्वस्य नवसंसद्भवनम् उद्घाटितम्।

-राणिमोल् एन् एस्

    दिल्ली> प्रधानमन्त्री नरेन्द्रमोदी जुलाई मासस्य २८ तमे दिनाङ्के नूतनसंसद्भवनस्य उद्घाटनमकरोत्। कार्यक्रमस्य प्रथम पाद: महात्मागान्धिप्रतिमायाः समीपे प्रात: ९:३०वादने होम-पूजादयेभ्यो आरभ्य प्रधानमन्त्रिणः भाषणेन समाप्तः। प्रधानमन्त्री नरेन्द्रमोदी, लोकसभा अध्यक्षः ओम् बिर्ला, राज्यसभायाः उपसभाध्यक्ष: च कार्यक्रमे भागं गृहीतवन्त:।लोकसभायाः अन्तर्भागे प्रातः ९ वादने राजदण्डः अस्थापयत्। कार्यक्रमस्य द्वितीयचरणस्य आरम्भ: १२ वादने राष्ट्रगीतेन अभवत्। राज्यसभायाः उपाध्यक्षः स्वागतभाषणमकारयत्।

   तदनन्तरं राज्यसभायाः उपाध्यक्षः, राष्ट्रपतिः माता द्रौपदी मुर्मूः, उपराष्ट्रपतिः जगदीपधनकरः इत्येतयोः सन्देशं लोकसभायाः उपाध्यक्षः अपठत्। अस्मिन्नवसरे लघुचलच्चित्रद्वयस्य प्रदर्शनं स्मृतिरूप -नाणकस्य चित्रमुद्रायाश्च (postal stamp) प्रकाशनम् अभवत्। अपराह्ने २.३० वादने प्रधानमन्त्रिणः नरेन्द्रमोदिनः भाषणेन कार्यक्रम: समाप्तः।

Saturday, May 27, 2023

 गतिनिर्णयोपग्रहः एन् वि एस् - ०१ इत्यस्य विक्षेपः २९ तमे दिनाङ्के। 

बङ्गलूरु> भारतस्य गतिनिर्णयोपग्रहः एन् वि एस् - ०१ नामकः अस्मिन् मासे २९ तमे दिनाङ्के विक्षेपिष्यते इति ऐ एस् आर् ओ संस्थया निगदितम्। प्रभाते १०. ४२ वादने श्रीहरिक्कोट्टस्थस्य सतीश् धवान् बहिराकाशकेन्द्रस्य द्वितीयात् विक्षेपणस्थानादेव विक्षेपणम्। 

  आकाशे स्थले समुद्रे च अन्तर्भूतानि गतिनिर्णयानि दुरन्तनिवारणानि इत्यादीनि निर्वोढुम् अनेन शक्यते। राष्ट्रस्य स्वकीयगतिनिर्णयसंविधानं 'नाविक्' [Navigation with Indian Constellation] इति  परियोजनायां विभावितायाः द्वितीयपरम्परायाः प्रथमः भवत्ययमुपग्रहः।

 शास्त्रतत्त्वानाम् आविर्भावः वेदात् एव भवति। पश्चात् तानि विदेशीयानाम् आविष्कारः अभवत् इति ऐ एस् आर् ओ अध्यक्षः।

-रमा टि के

    भोपाल्> शास्त्रतत्त्वानाम् आविर्भावः वेदात् भवति इति ऐ एस् आर् ओ संस्थायाः अध्यक्षेण श्री सोमनाथेन उक्तम्। बीजगणितं, वर्गमूलं, होरासिद्धान्तः, वास्तुशास्त्त्रं, प्रपञ्च रूपं, विविधधातून्यधिकृत्य अध्ययनं, व्योमयानं इत्यादि विषयाण्यधिकृत्य अध्ययनानि तत्त्वानि च प्रथमं वेदेभ्यः एव सन्दृष्टानि। आरबराष्ट्रात् यूरोप्पेषु व्याप्तानि भारतीयतत्त्वानि पश्चात् विदेशीयवैज्ञानिकानां योगदानरूपेण परिवर्तितानि अभवन् इति तेन निगदितम्। उज्जयिन्यां महर्षि पाणिनि -संस्कृत - वैदिक - विश्वविद्यालये बिरुददानकार्यक्रमे भाषमाणः आसीत् एषः महाभागः। 

  भारतीयवैज्ञानिकैः तदानीन्तनकाले उपयुक्ता भाषा संस्कृतभाषा आसीत्। गुरुमुखात् श्रुत्वा कण्ठस्थीकरणम् इत्येवं प्रकारेणैव ज्ञानविनिमयः प्रचलितः। तत्पश्चात् देवनागरीलिपिम् उपयोक्तुमारभत। पाणिनिमहर्षिणा व्याकरणनियमानि च व्यरचयत्। वैज्ञानिकाः अभियन्तारः च इदानीं संस्कृतस्य प्राधान्यं प्रत्यभिज्ञातवन्तः। संगणकाय अत्यन्तम् अनुयोज्या भाषा संस्कृतं भवति। भाषायाः अस्याः सम्भावनामधिकृत्य अधिकानि अध्ययनानि अपि प्रचलितानि सन्ति इति सः अवदत् ।

  ज्योतिशास्त्रं, वैद्यशास्त्रं, भौतिकशास्त्रं, रसतन्त्रं, व्योमयानशास्त्रम् इत्यादिषु विषयेषु नूतनाविष्काराः प्रथमतया संस्कृतभाषायामेव रचिताः। ते अद्यापि पूर्णतया न बहिरागताः। अष्टमशतकेषु आविष्कृतानि ज्योतिश्शास्त्रसम्बन्धीनि विज्ञानानि आधारीकृत्य प्रकाशितः सूर्यसिद्धान्तः नाम ग्रन्थः अग्निबाणवैज्ञानिकं तं हठादाकर्षत् इति सोमनाथवर्येण निगदितम्।

 किं पृथिवी पलास्तिकात् मुक्तिं प्राप्स्यति? पलास्तिकं खादन्तान् कवकान् आविष्कृत्‍य चीनदेशस्य गवेषकाः:।

-राणिमोल् एन् एस्

 चीनदेशस्य गवेषकैः पलास्तिकमालिन्यानां संसाधनस्य नूतना सम्भावना प्रकाशिता। सम्प्रति विश्वस्मिन् पलास्तिक-अवशिष्टानां पुनः प्रयोगः अथवा तापोर्जरूपेण परिवर्तनमेव क्रियते। तदा अपि तस्मात् द्विगुणाधिकानि पलास्तिकअवकराणि स्थले समुद्रे च अवशिष्यन्ते। अस्य उन्मूलनस्य विषये सक्रियरूपेण गवेषणान् कुर्वन्नपि वैज्ञानिकदृष्ट्या कोऽपि प्रयासः सफलो न अभवत्। अस्मिन् सन्दर्भे एव पलास्तिकं खादन्तः कवकाः (fungus) आविष्कृतवन्तः इति उक्त्वा चीनदेशस्य गवेषकाः बहिरागताः। क्यू गार्डन्स् इत्यस्य मतानुसारम् अद्यावधि पलास्तिकस्य भङ्गं कर्तुं समर्थाः ४३६ कवकविभेदाः जीवाणवश्च आविष्कृताः। चीनदेशस्य समुद्रतटीयलवणदलेषु एव एतैः विशेषं 'भौम प्लाटिस्फियर्' आविष्कृतम् इति क्यूनगरस्य रॉयल वनस्पति उद्यानेन (Royal Botanical Gardens) ज्ञापितम्।

Thursday, May 25, 2023

 मणिप्पुरे पुनः संघर्षः। गुलिकास्त्रक्षेपेण एकः मारितः।

    गुवाहत्ति> विभागद्वयोः मध्ये दुरापन्ने संघर्षे गुलिकास्त्रक्षेपेण एकः हतः। द्वौ व्रणितौ अभवताम्। आक्रमकारिणः गृहाणि अग्निसादकरोत् इति प्रतिवेदनमपि अस्ति। विष्णुपूर् जिल्लायां बुधवासरे एव घटनेयं दुरापन्ना। प्रदेशे संघर्षावस्थां परिगणय्य अधिकाः रक्षिपुरुषाः अर्धसैनिकविभागाः च नियुक्ताः।

Wednesday, May 24, 2023

 चन्द्रयान्-३; विक्षेपणं जुलैमासे। चन्द्रमण्डले 'लान्टर्' अवतारयिष्यते; सज्जता अन्तिमपदे।

- राणिमोल् एन्‌ एस्

चन्द्रयानम्-२ मिशनस्य भागतया लान्टर् अवरोहणस्य असफल-प्रयासस्य चतुर्वर्षानन्तरं भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनेन (ISRO)  पुनरपि चन्द्रयानयोजनायै नियोगः स्वीकृतः। नूतननियोगस्य चन्द्रयान्-३ इत्यस्य विक्षेपणम् आगामिनि जुलैमासे भविष्यति इति प्रतीक्ष्यते। 

      श्रीहरिक्कोटा-नगरस्य सतीष् धवान् बहिराकाश-विक्षेपणनिलयात् एव एतस्य प्रयोगः भविष्यति। अस्य सज्जता यू आर् रावु उपग्रहकेन्द्रे भवति। जुलाई-मासस्य मध्यभागे यावत् 'मार्क्-३' इति भारतस्य बृहत्तमे रॉकेट्- विक्षेपण-वाहनेन चन्द्रयानम्-३ इत्यस्य विक्षेपणं करणीयमित्येव भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनस्य लक्ष्यम्। एतस्य सज्जीकरणानि अन्तिमपदे इति सङ्गठनस्य अधिकारिणान् उद्धृत्य 'इन्डिया टुडे' वार्तापत्रिकया प्रतिवेद्यते।

Tuesday, May 23, 2023

केरळेषु विरामकालीन-संस्कृताध्यापक-शक्तीकरण-शिबिरं परिसमाप्यते।

आलुवादेशः

आलुवा-कोच्ची> विरामकालीन-चतुर्दिनात्मकस्य संस्कृताध्यापक-शक्तीकरणकार्यक्रमस्य द्वितीयं परिशीलनशिबिरं च परिसमाप्यते। प्रादेशिक-साधनासम्पत्ति-केन्द्रेण (BRC) केरळस्य विविधेषु केन्द्रेषु शिबिराणि आयोजितानि सन्ति। गुरुवासरे कार्यक्रमस्य समापनं भविष्यति।

पट्टाम्बीदेशः


Monday, May 22, 2023

पाणिनिसंस्कृतविश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोह:

इसरो अध्यक्ष: श्रीधरसोमनाथ: दीक्षन्तभाषणं प्रदास्यति।

(डॉ. दिनेश चौबे)

 उज्जयिनीस्थ महर्षिपाणिनि-संस्कृतवैदिक-विश्वविद्यालयस्य चतुर्थदीक्षान्तसमारोहः मेय् मासस्य चतुर्विंशतितमे दिनाङ्के समायोजिष्यते। दीक्षान्तसमारोहे प्रथमतया भारतीयान्तरिक्षानुसंधान-सङ्घ्ठनम् (इसरो) इत्यस्य प्रमुख: श्रीमंतः श्रीधरसोमनाथमहोदय: दीक्षान्तभाषणं करिष्यति। विश्वविद्यालयस्य  माननीयकुलपति: आचार्यविजय कुमारसीजीमेनन्महोदयस्य  आध्यक्षत्वे कार्यक्रमोऽयं  भविष्यति।  समारोहेऽस्मिन् मुख्यातिथिरूपेण मध्यप्रदेशस्य  उच्चशिक्षामन्त्री डॉ. मोहन यादवमहोदय:, सारस्वतातिथिरूपेण  इसरो अध्यक्षः  श्रीधरसोमनाथवर्य:  एवञ्च उज्जयिनी- सांसद:  अनिलफिरोजियामहोदय:, उत्तरक्षेत्रस्य विधायक: पारसचन्द्रजैनमहोदय:, विश्वविद्यालयस्य कार्यपरिषद्-विद्यापरिषद् सदस्याः, विश्वविद्यालयस्य  कुलसचिवः डॉ. दिलीपसोनीमहोदयाः च उपस्थिताः भविष्यन्ति। मध्यप्रदेशस्य राज्यपालः विश्वविद्यालयस्य कुलाधिपतयश्च माननीय: मङ्गुभाईपटेलमहोदय: विद्यावारिधिच्छात्रान् पदकधारि छात्राञ्च शुभकामनाः प्रेषितवान्।

 २१ से .मि आयतः नक्तञ्चरः नूतनः गोधिकाविशेषः मिसोरामे प्रत्यभिज्ञातः। 

  मिसोराम्>मिसोरामे 'फ्लयिंङ् गेक्को' नाम गोधिकाविशेषस्य नूतनविभागः प्रत्यभिज्ञातः। मिसोराम् विश्वविद्यालयीयवैज्ञानिकैः तथा जर्मन्याः माक्स् प्लाङ्गक् इन्स्टिट्यूट् फोर् बयोलजि संस्थायाः वैज्ञानिकैः च संभूय कृतस्य अनुसन्धानस्य फलमेतत्। इन्डो-मान्मर् सीमायाः समीपे एव एषः प्रत्यभिज्ञातः। 'पारच्यूट् गेक्को' नाम च अदात्। मांसभोजी भवति एषः विशेषः।

 कर्णाटके सिद्धरामय्यसर्वकारः अधिकारं प्राप्तः। 

डि के शिवकुमारः एकैकः उपमुख्यमन्त्री।

शपथवाचनानन्तरं सिद्धरामय्यः डि के शिवकुमारश्च कोण्ग्रस् नेत्रा राहुलगाधिना सह अभिवादनं करोति। 

बङ्गलुरु> कर्णाटकराज्ये साप्ताहिकं यावत् दीर्घितायाः चर्चायाः पर्यालोचनायाश्च अन्ते कोण्ग्रसनेतुः सिद्धरामय्यस्य नेतृत्वे नूतनः सर्वकारः अधिकारपदं प्राप्तः। शनिवासरे बङ्गलुरुस्थे  श्रीकण्ठीरवक्रीडाङ्कणे आयोजिते कार्यक्रमे मुख्यमन्त्रिरूपेण सिद्धरामय्यः, उपमुख्यमन्त्रिरूपेण डि के शिवकुमारः , इतरे अष्ट मन्त्रिणश्च शपथवाचनं कृतवन्तः। केन्द्रप्रशासनस्य विपक्षश्रेण्यां वर्तमानाः प्रायशः सर्वे राजनैतिकदलनेतारः वेदिकायां  सहस्रशः अनुयायिनः कोण्ग्रसप्रवर्तकाश्च शपथकार्यक्रमस्य साक्षिणः अभवन्। 

  सत्यप्रतिज्ञानन्तरं विधानसौधे आयोजिते प्रथमे मन्त्रिमण्डलोपवेशने कोण्ग्रसदलेन दत्तानि पञ्चप्रकाराणि निर्वाचनवाग्दानानि अङ्गीकृतानि। सोमवासरतः त्रिदिवसीयं विधानसभासम्मेलनं कारयितुं च निर्णयः अभवत्।

Saturday, May 20, 2023

 एस् एस् एल् सि परीक्षा - अत्युज्वलविजयः ; ९९. ७०% 

अनन्तपुरी> अस्य वर्षस्य एस् एस् एल् सि परीक्षायां [दशमीकक्ष्या] ९९. ७०% छात्राः उपर्यध्ययनयोग्याः जाताः। परीक्षां लिखितवत्सु ४,१९,१२८ छात्रेषु ४,१७,८६४ छात्राः उत्तीर्णाः अभवन्। १२६४ छात्रा‌ः पराजिताः। शिक्षामन्त्रिणा वि शिवन् कुट्टिवर्येण पत्रकारमेलने परीक्षाफलम् प्रख्यापितम्। 

  ८५१ सर्वकारीयविद्यालयाः, १२९१ साहाय्यालम्बितविद्यालयाः [Aided schools], ४३९ साहाय्यहीनविद्यालयाश्च [Unaided] सम्पूर्णविजयेन प्रशोभिताः सन्ति। +१ कक्ष्याप्रवेशप्रक्रमाः सप्ताहाभ्यन्तरे आरप्स्यन्ते इति शिक्षामन्त्रिणा निगदितम्।

Friday, May 19, 2023

 पाठ्यग्रन्थेषु इन्द्रियदानप्रबोधनानि सन्निवेष्टुं एन् सि ई आर् टि निर्णयः। 

नवदिल्ली> राष्ट्रे विद्यालयीयपाठ्यग्रन्थेषु इन्द्रियदानप्रबोधनमुद्दिश्य पाठ्यांशान् सन्निवेशयितुं राष्ट्रिय शैक्षिकगवेषणपरिशीलनसमित्या [एन् सि ई आर् टि] निर्णीतम्। केन्द्र स्वास्थ्य तथा परिवारकल्याणमन्त्रालयेन इन्द्रियदानसम्बन्धीनि पाठ्यांशप्रकरणानि सज्जीकृकृतानि आसन्। तेषामनुमोदनलब्ध्यनुसारं शास्त्रपाठपुस्तकेषु अन्तर्भावयितुमुद्दिष्टमस्ति। 

   इन्द्रियदानप्रक्रियायाः आधार विज्ञानमधिकृत्य छात्रेषु अवबोधं जनयितुमेवास्य निर्णयस्य लक्ष्यः। इन्द्रियदातारः कीदृशाः, दातृयोग्यानि इन्द्रियाणि कानि इत्यादिप्रकरणानि सरलाङ्गलेये प्रादेशिकभाषासु च अन्तर्भावयिष्यन्ति।

 'एस् एस् एल् सि' परीक्षाफलम् अद्य। 

अनन्तपुरी> केरलस्य सामान्यशैक्षिकनिदेशालयेन आयोजितायाः दशमकक्ष्याछात्राणां सामान्य परीक्षायाः 'एस् एस् एल् सि' नामिकायाः फलम् अद्य अपराह्ने त्रिवादने शैक्षिकमन्त्री वि शिवन् कुट्टिः प्रख्यापयिष्यति। निश्चितात् दिवसैकात् पूर्वमेव फलप्रख्यापनम्। ततः परं चतुर्वादने www.prd.kerala.gov.in

https//results.kerala/gov.in

https//examresults.kerala.gov.in

https//sslcexam.kerala.gov.in

इत्येतैः अन्तर्जालपटलैः फलं सामान्यजनानामपि ज्ञातुं शक्यते।

Thursday, May 18, 2023

डीएवी उत्तरप्रदेश अ परिक्षेत्रे शिक्षकेभ्यः त्रिदिवसीया क्षमतासंवर्धनकार्यक्रमः समायोजितः।

-वत्सदेशराजशर्मा

 सम्भल जनपदस्य बबरालानगरस्थ डीएवी फर्टिलाइजर पब्लिक् विद्यालये विज्ञान, आङ्गल, संस्कृत विषयाध्यापकानां कृते त्रिदिवसीया कार्यशालायाः गुरुवासरे सम्पूर्तिः सञ्जाता।

अस्याः क्षमता-संवर्धन-कार्यशालायाः डीएवी शैक्षिकोत्कृष्टताकेन्द्रः, नवदेहली द्वारा उत्तरप्रदेश परिक्षेत्रम् अ इत्यस्य षट् विद्यालयानां संस्कृतभाषा, आङ्ग्लभाषा, विज्ञानविषयस्य शिक्षकाणां कृते आयोजनं कृतमासीत्।

कार्यक्रमस्यारम्भे उद्घाटनसत्रे आयोजकविद्यालयस्य प्रधानाचार्य महोदयः आनन्दस्वरूप-सारस्वतमहोदयः उक्तवान् यत् प्रत्येकः विषयः विभिन्नगतिविधिमाध्यमेन पाठनीयः एवञ्च सा विधिरपि छात्रेभ्यः रुचिपूर्णा स्यात्। विषयं वास्तविकजीवनेन सह योजनाय शिक्षकाः प्रेरिताः।

मुख्यातिथिरूपेण औरैयाजनपदस्थ गेल् डीएवी मॉडल विद्यालय, दिबियापुर इति विद्यालयस्य प्रधानचार्यः राजीवकुमारपाण्डेयः उपस्थितः आसीत्। अस्मिन् त्रिदिवसीयां कार्यशालायां डीएवी पब्लिक् विद्यालयः, बीना परियोजना, गेल डीएवी मॉडल विद्यालय, गेल डीएवी पब्लिक विद्यालयः, दिबियापुर, डीएवी एनयूपीपीएल, कर्णपुरः आयोजकविद्यालयः डीएवी फर्टिलाइजर पब्लिक विद्यालयः, बबराला समेत्य अष्टाविंशतिः अध्यापकाः अध्यापिकाश्च प्रतिभागिरूपेण भागं गृहीतवन्तः।

 दर्शकान् स्वीकर्तुं भारतस्य राष्ट्रपतिभवनं सुसज्जम्। जून् मासस्य प्रथमदिनादारभ्य प्रवेशनाय अनुमतिः।

 जून् मासस्य प्रथमदिनादारभ्य सप्ताहेषु षट्दिनानि दर्शकान् स्वीकर्तुं राष्ट्रपतिभवनं सुसज्जम् अभवत्। सप्ताहे मङ्गलवासरादारभ्य रविवासरपर्यन्तं प्रातकाले ९.३० वादनतः आरभ्य सायं ४.३० वादनपर्यन्तं सप्तवारं निर्धारितसमयेषु (slot) एव प्रवेशनावसरः। विरामदिनेषु प्रवेशनं नास्ति। सर् एड्विन् लूडियन् महोदयस्य तथा हेर्बड् बेक्कर्वर्यस्य च आभिमुख्ये निर्मितं राष्ट्रपतिभवनं शिल्पचारुतया सहृदयान् हठात् आकर्षति। एच् (H) इति आङ्गलाक्षरस्य सारूप्येन एव भवनं निर्मितम्।

Wednesday, May 17, 2023

 भारतस्य आर्थिकक्षेत्रं चीनात् वृद्धिं प्राप्स्यतीति यू एन् प्रवचनम्। 

न्यूयोर्क्> भारतस्य आर्थिकमण्डलं अस्मिन् वर्षे चीनात् वृद्धिं प्राप्स्यतीति संयुक्तराष्ट्रसंघस्य प्रवचनम्। भारतस्य आर्थिकवृद्धिः ५. ८ प्रतिशतमिति यू एन् संस्थायाः अर्धसंवत्सरीयावेदनपत्रे प्रतीक्षते। चीनस्य ५. ३ प्रतिशतमिति प्रवदति। आविश्वस्तरे २. ३% आर्थिकवृद्धिः प्रतीक्षते। 

  अमेरिकाराष्ट्रस्य २. ५%, यूरोप् राष्ट्रसख्यस्य  ०.९% च  आर्थिकवृद्धिः प्रतीक्षते। धनाभिवृद्धिः, वृद्धिमानस्य अधिकता, अनिश्चितावस्थाः इत्यादयः आगोलार्थिकवृद्धेः प्रतिबन्धाः इति आवेदनपत्रे  निरीक्ष्यते।

 विनष्टां दूरवाणिं द्रष्टुं शक्यते। समागता सञ्चारसारथी।

विनष्टं तथा व्याजं दूरवाणिं संग्रहीतुं योग्या सञ्चारसारथी नाम अन्तर्जालसुविधा समारब्धा। केन्द्रीयदूरसञ्चारमन्त्रालयेन मोबाईलफोनग्राहकानाम् सुरक्षायै प्रारब्धस्य पोर्टलस्य उद्घाटनं दूरसञ्चारमन्त्री अश्विनीवैष्णवः कृतवान्। http://www.sancharsathi.gov.in/ इत्यस्ति प्रवेशसूत्रम्। अनेन स्वस्यनाम्नि कति दूरवाणी बन्धः सन्ति, अस्माकं ज्ञानात् बहिः अन्यैः स्वस्य नामनि दूरवाणी स्वीकृता वा ? अस्माकं विनष्टः दूरवाणी यः कोऽपि उपयोगं करोति वा ? अस्माकं दूरवाणी सुविधा परेषाम् आसीत् वा ? इत्यादिरूपेण बहुविध-समस्यानां परिहाराय अन्तर्जालसुविधा उपकारी भवति।

Tuesday, May 16, 2023

 चीनः विमृर्श्यते संयुक्तराष्ट्रसङ्घेन।

स्त्रीविरुद्धविवेचनविषये चीनः संयुक्तराष्ट्रसङ्घेन विमृष्टः। एतादृशाः प्रक्रमाः झटित्येव स्थगनीयाः इति संयुक्तराष्ट्रसङ्घस्य महिलाविवेचनविरुद्ध दलेन (C E D A W) आदिष्टः। विगते दिने अन्ताराष्ट्र-वार्तामाध्यमेषु चीनस्य स्त्रीविवेचनम् अधिकृत्य वार्ताः आगताः आसन्। टिबट्ट् प्रदेशे स्त्रियः चीनस्य अतिकठिनविवेचनेन दूयमानाः इति वार्तमाध्यमेषु प्रतिवेदितम् आसीत्।

Monday, May 15, 2023

 कर्णाटके कोण्ग्रस् दलाय अत्युज्वलविजयः। 

बङ्गलुरु> कर्णाटकराज्यस्य विधानसभानिर्वाचने शासनदलं भाजपां पराजित्य कोण्ग्रस् दलं अत्युज्वलविजयं स्वायत्तीकृतवत्। आहत्य २२४ स्थानेषु १३६ संख्याकं कोण्ग्रस् दलेन प्राप्तम्। अद्यावधि शासनं कृतवत् भाजपादलं केवलं ६५ स्थानानि इति सङ्कुचितम्। राजविधातृपदं [King Maker] स्वप्नं पश्यत् जे डि एस् दलं १९ स्थानानि प्राप्य तृप्तमभवत्। स्वतन्त्रान् अभिव्याप्य इतरैः चत्वारि स्थानानि प्राप्तानि। 

  बङ्गलुरुं विना राज्यस्य पञ्चसु क्षेत्रेषु कोण्ग्रस् दलस्य आधिपत्यमभवत्। प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित् शाहः इत्यादयः भाजपादलस्य प्रमुखाः प्रचारणे नेतृत्वमावहन् तथापि पराजयमनुभूतमिति दलाय महान् प्रत्याघातः अभवत्। कोण्ग्रस् दलाय तु शक्तं ऊर्जप्रदाकौषधं भवत्येषः विजयः।

 अद्य विश्वकुटुम्बदिनम्।

-रेष्मा एस् राज्

प्रतिवर्षं मेय् मासस्य पञ्चदश दिनांङ्क: अन्ताराष्ट्रिय कुटुम्बदिनत्वेन समाचरति। कुटुम्बेषु विद्यमानेषु सामाजिक एवं जनसंख्यादि विषयानधिकृत्य जनानां मनसि अवबोधं सृजतुमुद्दिश्य भवति दिनस्यास्य समाचरणम्। मातापितरौ तथा अपत्यानां मिथः विद्यमान बान्धवतायाः सुदृढीकरणं तथा एतस्याः प्रामुख्यस्य संवर्धना च भवतः दिनसमाचरणस्य धर्मः। कुटुम्बबन्धस्य प्रभावमधिकृत्य जनान् उद्बोधितुं दिनमिदं समाचरति। दिनोऽयं आविश्वं जनाः आचरन्ति। कुटुम्बस्य जिवनस्थितिं तथा समाजवृद्धिं च आलक्ष्य संयुक्तराष्ट्रसमित्या तथा विश्वशान्तिसंघेन च दिनस्यास्य समाचरणं समारब्धम् आसीत् ।

Sunday, May 14, 2023

 एकादशवयस्का बालिका स्नातकोत्तरपदवीं प्राप्तवती। अस्याः बौद्धिकमानं ऐन्स्टीनापेक्षया उन्नतम्।

मेक्सिको नगरे अधारा पेरेस् साञ्चस्  नाम बालिका एकादशतमे वयसि अभियांत्रिकशास्त्रे (Engineering) स्नातकोत्तरपदवीं प्राप्तवती। अस्याः लघुप्रतिभायाः बौद्धिकमानम् (intelligence Quotient ) आल्बर्ट ऐन्स्टीन्, स्टीफन् हॉकिङ्ग् इत्येतयोः अपेक्षया अधिकमस्ति।  उभयोः बुद्धिमानं १६० आसीत्। बालिकायाः अस्याः बुद्धिमानं १६२ भवति इति सि इ डि ए टि (CEDAT) संस्थया दृढीकृतः।अभियान्त्रिकशास्त्रविषये स्नातकोत्तरपदवीं प्राप्ता ओटिसं (Autism) नाम रोगाक्रान्ता बालिका विद्यालये अन्येषाम् अनादरेण बहूनि क्लेशानि अभिमुखीकृतवती। नासायाः बाह्याकाशयात्रिका भवितुम् इच्छति एषा बालिका। तृतीये वयसि एव बालिकायाम् ओटिसं नाम रोगः प्रत्यभिज्ञातः।

Saturday, May 13, 2023

 केरलेषु अपि सर्वकारस्य दायित्वे संकृतअक्कादमी संस्थापनीया - डा. बलदेवानन्दसागरः।

         गुरुपवनपुरी (केरळम्)> अन्येषु राज्येषु यथा, तथा  केरलेषु अपि सर्वकारस्य दायित्वे काचित् संकृतअक्कादमी नाम संस्था संस्थापनीया इति सुज्ञातः वार्ताप्रवाचकः तथा च  संस्कृतपत्रकारसमित्यध्यक्षः  डा. बलदेवानन्दसागरः अवदत्।  गुरुवायूर् संस्कृतअक्कादम्याः प्रथमे संस्कृतसेवारत्न-पुरस्कारदान-कार्यक्रमे भाषमाणः आसीत् सः। दिल्ली राजस्थान् बीहार् राज्येषु वर्तामानाः अक्कादम्यः तत्तत् राज्यानां संस्कृतभाषा-संबन्धयोजनाः आयोजयन्ति। एवं चेत् संस्कृतस्य सुप्रचारः तथा अनुसन्धानयोजनायाः आयोजनम्  इत्यादीनि सम्यग्रीत्या सञ्चालयितुं शक्यते इत्यपि महोदयेन अभिप्रेतम्।

    गुरुवायूर् संकृताक्कादम्याः प्रथम-संस्कृतसेवारत्नपुरकार-प्रदानाय  समागतः आसीत् महोदयः। पुरस्कारः संस्कृताध्यापकाय सनलचन्द्रन् सि पि वर्याय अयच्छत्।  केरळ संस्कृताध्यापक फेडरेषनस्य सर्वकार्यदर्शी  इति पदेन सनलचन्द्रेण   संस्कृतभाषाशिक्षाक्षेत्रे कृतं योगदानं पुरस्कृत्य आसीत् सम्माननम्। कार्यक्रमे अध्यापकेन डा. विवेक् एम् वी वर्येण विरचितं ज्ञान-सोपानमञ्जरी नामकं प्रश्नोत्तरपुस्तकम् अपि प्रकाशितम्।

     गुरुपवनपुर-देवस्थानायोगस्य अध्यक्षः डा. वि के विजयः कार्यक्रमस्य उद्घाटनं निरवहत्। डा. पि के श्रीनिवासः कार्यक्रमस्य अध्यक्षः आसीत्। डा. के के षैन्, डा. राधिका, अधिवक्ता रवि चङ्कत्तः च भाषितवन्तः। यू नालिका गायिका निरञ्जना पद्मनाभः प्रार्थनागीतम् आलपितवती। गुरुवायूर् अक्कादम्याः अध्यक्षः  पि. पद्मनाभः स्वागतं,  डा. जस्टिन् जोर्जः धन्यवादं च अर्पितवन्तौ।

 मोक्का चक्रवातः तीव्रः ; बङ्गलादेशतः म्यान्मरतः  च दशसहस्राः अपनीयन्ते। 

धाक्का> मोक्का झंझा चक्रवातः अतितीव्रः भूत्वा भारतस्य उत्तरपूर्वदिशां प्रयाति। अन्तमान् निकोबार्, त्रिपुरं, आसामः,मणिप्पुरमादिषु राज्येषु जागरणसूचना दत्ता। प्रतिहोरं १६५ - १७५ कि मी वेगेन चक्रवातः वीस्यतीति केन्द्र पर्यावरणविभागेन सूचितम्। 

  बङ्गलादेशतः म्यान्मरतः च दशसहस्रशान् जनान् सुरक्षितस्थानं नेतुं प्रयत्नः आरब्धः। वंगसमुद्रान्तराले आविर्भूतः चक्रवातः प्रचण्डरूपं प्राप्य रविवासरे बङ्गलादेशस्य कोक्स् बसार् नामके स्थाने म्यान्मरस्थे 'क्यौक् प्यू' इत्यत्र च भूतलस्पर्शं करिष्यतीति ऋतु विज्ञानीयकेन्द्रेण निगदितम्।

Friday, May 12, 2023

 कन्नटजनविधिः - फलं श्वः; राजनैतिकदलानि आकांक्षायाम्। 

बंगलुरु> १० तमे दिनाङ्के सम्पन्नस्य कर्णाटकराज्यविधानसभानिर्वाचनस्य फलं श्वः ज्ञातुं शक्यते। मतदानप्रतिशतता ७३. १९ इति अङ्किता अस्ति। राज्यचरित्रे उन्नततमा प्रतिशतता इति सूच्यते। अत एव भाजपा-कोण्ग्रस्-जेडिएस् दलानि अत्यधिकं आत्मविश्वासे तथा आकांक्षायां च वर्तन्ते। 

   ६ - ७ संस्थाभिः कृतेषु  एक्सिट् पोल् इति मतदाननिष्क्रमणसर्वेक्षणेषु चत्वारि कोण्ग्रस् दलस्य द्वे भाजपादलस्य च विजयप्रवचनं कुर्वन्ति। 

एकं तु कस्यापि स्वयं पूर्णविजयः न प्राप्येत इति प्रवचनं करोति।

 महाभारतस्य चलनचित्राख्यानमेव मम जीवनलक्ष्यम् - एस् एस् राजमौली। 


रेवती के एम्



बाहुबली, आर् आर् आर् इत्यादि अत्युज्वलचलनचित्राणां निदेशकस्य एस् एस् राजमौली महोदयस्य अग्रिमचलनचित्राय प्रेक्षकाः औत्सुक्येन प्रतीक्षां कुर्वन्ति। बहुकालादेव सः महाभारतस्य आधारेण चलनचित्रं निर्मातुं स्वप्नं पश्यति, शीघ्रमेव तत्पूर्णं भविष्यतीत्यपि हैदराबाद् नगरे तेनोक्तम्। दशभागेषु महाभारतं चलनचित्रमचिरादेव आगमिष्यति। एतदेव मम जीवनलक्ष्यम् इत्यपि तेनोक्तम्।

 सेवानिरता युववैद्या उन्मादिना अध्यापकेन निहता।


अध्यापकक्षेत्राय लज्जाकरी, वैद्यकमण्डले अत्यपूर्वा च घटना।

अपराधी सन्दीपः 

कोल्लम्> अन्येषां प्राणरक्षणाय अहोरात्रं प्रयतमाने वैद्यमण्डले परिभ्रान्तिं स्तोभं च जनयन्ती प्रथमा बलिदानिनी अभवत् केरलतः डो वन्दना दासः। कोल्लं जनपदस्थे कोट्टारक्करा सर्वकारीयातुरालये प्रयोगाभ्यासवैद्यरूपेण [House surgeon]  सेवां कुर्वन्ती वन्दना दासः [२३] बुधवासरे प्रत्युषसि स्वकृत्यनिर्वहणाभ्यन्तरे आरक्षकवृन्दस्य साक्षित्वे  किमपि प्रकोपनं विना मदोन्मत्तेन केनचन अध्यापकेन निहता अभवत्। कोट्टयं जनपदे कुरुप्पन्तराप्रदेशीया भवति। 

   कोल्लं जनपदस्थे कुटवट्टूर्  प्रदेशवासी नेटुम्पना मध्यस्तरे [Upper primary] विद्यालये अध्यापकः सन्दीप आसीत् अक्रमी। केनापि प्रकारेण पादव्रणितः सः आरक्षकाणां साहाय्येन प्रथमिकशुश्रूषणाय आतुरालयं प्राप्तः आसीत्। मधुपानोन्मादेन मग्नः सः वन्दनादासस्य नेतृत्वे अनुवैद्याभिः  शुश्रूषमाणः आसीत्। झटिति अक्रमासक्तः सः प्रथमम् अनुगतं बन्धुं ततः अनुवैद्याः च तत्रस्थैः कर्तर्याद्युपकरणैः आक्रम्य दृष्टिगोचरान् सर्वान् आक्रमितवान्। आक्रमणाधीनाः अभवन्  आरक्षकाः, तथापि सर्वेषु मिलित्वा अन्यरक्षासु प्राप्तवत्सु इतिकर्तव्यताविमूढां  निरालम्बां वैद्यां वन्दनां सः प्रकोष्ठे पातयित्वा कर्तरिकया बहुवारं कुट्टयति स्म। तत्रत्येन  वरिष्ठवैद्येन तां रक्षयितुं दूरमाकृष्टापि अपि सन्दीपेन पुनरपि कर्तर्या विदारिता। कण्ठे, वक्षःस्थले, शरीरस्य पृष्ठभागे च ११ वारं विदलनविधेयां  तां रक्षितुं न अशक्यत। अनन्तपुर्यां सर्वकारीयवैद्यकलालयं प्रवेशिता सा प्रातः अष्टवादने अकालमृत्युं प्राप। अन्ये आक्रमणविधेयाः दश जनाः व्रणिताः उपचर्यायां वर्तन्ते। 

  सन्दीपः आरक्षकैः गृहीतः पूर्तीकृतप्रक्रमः कारागृहबद्धः वर्तते।

Wednesday, May 10, 2023

 इम्रान् खानः निगृहीतः; पाकिस्थाने कलहसमानावस्था। 


इस्लामबादः> पाकिस्थानस्य भूतपूर्वः प्रधानमन्त्री इम्रान् खानः सीमारक्षासेनया इस्लामबादस्थे उच्चन्यायालयात् निगृहीतः। कुजवासरे भ्रष्टाचारप्रकरणे वादप्रक्रमाय न्यायालयं प्राप्तं इम्रान् खानं बलात्कारेणैव निगृहीतः। निग्रहणवार्तां ज्ञात्वा राष्ट्रे सर्वत्र अक्रममयाः प्रतिषेधाः सञ्जाताः। 

  २०२२ एप्रिल् मासे अविश्वासप्रकरणेन प्रधानमन्त्रिपदात् निष्कासितं इम्रान् खानं विरुध्य भीकरप्रवर्तनं हत्या धर्मनिन्दा कलहाह्वानम् इत्यादीनि १४० अधिकानि प्रकरणानि विहितानि।

Tuesday, May 9, 2023

 कीवे रष्यस्य व्योमाक्रमणम् - चत्वारः नागरिकाः हताः। 

युक्रेनेन ३५ रषीयड्रोण् यन्त्राणि भुषुण्डितानि। 

कीव्> युक्रेनस्य राजधान्यां कीव् नगरे रूसदेशेन रविवासरे तीव्रं व्योमाक्रमणं विधत्तम्। १२७ वारं 'षेल्'आक्रमणं कृतमिति युक्रेनस्य रक्षामन्त्रालयेन निगदितम्। आक्रमणे चत्वारः नागरिकाः हताः। पञ्च आहताः च। 

 रष्येण आक्रमणाय उपयुक्तानि ३५ संख्याकानि इराननिर्मितानि 'षहेद्' ड्रोण् यन्त्राणि युक्रेनस्य प्रतिरोधविभागस्य  भुषुण्डिप्रयोगेण विनाशितानि।

 कर्णाटके सघोषप्रचारणं  समाप्तम् - श्वः जनविधिः। 

बङ्गलुरु> कर्णाटकराज्यस्य २२४ विधानसभामण्डलेषु श्वः निर्वाचनं सम्पत्स्यति। भाजपा-कोण्ग्रस्-जेडिएस्आदीनां राजनैतिकदलानां सघोषप्रचारणं सोमवासरे सायं स्वकीयैः अत्युज्वलशक्तिप्रदर्शनैः समाप्तम्। 

   भाजपादलाय प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित् शाहः, दलस्य राष्ट्रियाध्यक्षः जे पि नड्डा इत्यादयः राष्ट्रियनेतारः राज्यस्तरीयनेतृभिः सह प्रचारणस्य नेतृत्वमावहन्। शनिवासरे रविवासरे च प्रधानमन्त्री नरेन्द्रमोदी ३४ कि मी दूरं वीथिप्रदर्शनं कृत्वा प्रचारणाय उत्साहं कारितवान्। कोण्ग्रस् दलाय राष्ट्रियाध्यक्षः मल्लिकार्जुनखार्गे, राहुलगान्धी, सोणियागान्धी, प्रियङ्का गान्धी इत्यादयः नेतारः उत्साहदायकं प्रचरणं कृतवन्तः। जेडिएस् दलस्य देशीयाध्यक्षः एछ् डि देवगौडावर्यः  प्रचारणस्य नेतृत्वमावहत्। 

  राज्ये विद्यमानानां राजनैतिकसमस्यानामुपरि राज्यस्य प्रादेशिकक्षेत्रेषु विद्यमानानि धर्म-जातिचिन्तनानि जयपराजयेषु निर्णायकानि भविष्यन्तीति राजनैतिकविचक्षणाः सूचयन्ति। त्रिकोणस्पर्धाभिः सविशेषश्रद्धार्हेषु मण्डलेषु फलनिर्णयः प्रवचनातीत इति सूच्यते।

 पञ्च संवत्सराभ्यन्तरे १.१४ कोटि कर्ममण्डलानि विनष्टानि भविष्यन्ति। ४४% कर्मकराणां प्रौद्योगिकपरिज्ञानं नास्ति।

आगामिनि पञ्च संवत्सराभ्यन्तरे विनष्टार्हाणां उद्योगानां संख्या , नूतनोद्योगावसराः, कर्ममण्डले जायामानानि परिवर्तनानि इत्यादीनि विशदीकृत्य विश्व - आर्थिक - संसदस्य ( world Economic forum ) 'फ्यूच्चर् जोब्स् रिप्पोर्ड २०२३' इत्यस्य प्रतिवेदनं बहिरागतम्। निर्मितबुद्धिः, चाट्ट् जि पि टि सदृशाः प्रौद्योगिकविद्याः च आगामिनि संवत्सरेषु कर्ममण्डलेषु कियन्मात्रं निर्णायकं भविष्यति इति सूचयति प्रतिवेदनमिदम्। आविश्वं ४५ राष्ट्रेषु ८०० संस्थासु १.१३ कोटि कर्मकराणां मध्ये कृतस्य सर्वेषणस्य फलमिदम्।

Monday, May 8, 2023

 केरले यन्त्रनौकादुर्घटना - २२ जनाः अपमृत्युमुपगताः।

तानूरे यन्त्रनौकादुर्घटनायां रक्षाप्रवर्तनानि कुर्वन्तः जनाः। 

+ दुरन्तः मलप्पुरं जनपदे पूरप्पुष़ा नद्याम्। 

+ दुर्घटनाग्रस्ताः विनोदयात्रिकाः ४० अधिकाः जनाः। 

+ मृतेषु अधिकाः महिलाः बालकाश्च। 

तानूर्> केरले मलप्पुरं जनपदस्थे तानूर् प्रदेशे  विनोदयात्रिकान् ऊढ्वा प्रस्थिता यन्त्रनौका पूरप्पुष़ा नद्यां निपत्य २२ जनाः मृत्युमुपगताः। उपचत्वारिंशत् यात्रिकेषु अष्ट जनाः रक्षिताः सन्ति। रविवासरे सायं सार्धसप्तवादने दुर्घटनेयमापन्ना।

 नौकास्वामी यन्त्रनौकायां अनुमतेरधिकान् जनान् प्राविशत्। तदेव दुर्घटनाकारणमिति वदन्ति। भूरिशः यात्रिकाः रक्षासामग्र्यरहिताः आसन्निति सूच्यते। प्रकाशाभावात् पङ्काधिक्यवशात् च रक्षाप्रवर्तनं दुष्करं जातम्। 

 दुर्घटनायामस्यां प्रधानमन्त्री नरेन्द्रमोदी दुःखं प्राकाशयत्। मुख्यमन्त्री पिणरायि विजयः, इतरे मन्त्रिणः विपक्षनेता इत्यादयः दुर्घटनास्थानं सम्प्राप्य रक्षाप्रवर्तनानाम् एकीकरणं कृतवन्तः।

Sunday, May 7, 2023

जि पि एस् दृष्ट्वा कार् यानं चालितम्। युवत्यौ समुद्रे पतिते। 

  वाषिङ्टण्> जि पि एस् दृष्ट्वा कार् यानं चालितवत्यौ युवत्यौ समुद्रे पतिते। यु एस् राष्ट्रे हवायिदेशे एव कार् यानेन साकं विनोदसञ्चारार्थम् आगत्यौ युवत्यौ समुद्रे पतिते। अन्ते सुरक्षाप्रवर्तकाः आगत्य कार् यानात् युवत्यौ बहिरानाय्य प्राथमिकपरिचर्यां दन्तवन्तः। घटनायाः अस्याः चलनचित्रखण्डस्य सामाजिकमाध्यमेषु त्वरितप्रसरमभवत्।

 छात्रान् पाठयितुं ते आगच्छन्ति। अष्टादशमासाभ्यन्तरे महत्परिवर्तनं भविष्यतीति बिल् गेट्स् वर्यस्य प्रवचनम्।


रेवती के एम्


कृत्रिमबुद्धिः चाट्बोट् प्रभृतयः केवलम् अष्टादशमासेषु शैक्षिक साधनानि भविष्यन्तीति भविष्यवाणीं करोति मैक्रोसाफ्ट संस्थायाः सहस्थापकः बिल्गेट्स् महोदयः। मनुष्यवत् उत्तमशिक्षकः भवितुं कृत्रिमबुद्धेरपि शक्तिरस्तीति तेनोक्तम्। कृत्रिमबुद्धिः प्रथमं वाचन - गवेषण सहायी, पश्चात् लेखनसहायी पश्चात् गणितपाठन सहायी च भविष्यतीत्यपि तेनोक्तम्।

 काश्मीरे सेनायाः प्रतिप्रहरः - द्वौ भीकरौ निहतौ। 

श्रीनगरं> जम्मु काश्मीरे स्थानद्वये द्वौ भीकरौ निहत्य  भारतसेनया स्वसैनिकानां वीरमृत्यवे प्रतिप्रहरः आरब्धः। रजौरि बारामुल्ला इति प्रदेशद्वये एकैकः भीकरः सेनया हतः। 

  भारतस्य रक्षामन्त्री राजनाथसिंहः रजौरीं पूञ्च् च सन्दर्श्य सेनाधिकारिभिः सह चर्चां कृतवानासीत्। तदनन्तरं भीकरानुद्दिश्य तीव्रमन्वेषणं सेना सि आर् पि एफ्, काश्मीर् आरक्षकबलं इत्येते मिलित्वा आरब्धवन्तः।

 चाल्स् तृतीयराजः नरेन्द्रमोदिना अभिनन्दितः। 

नवदिल्ली> ह्यः ब्रिटनस्य राजपदे सिंहासनारूढं चाल्स् तृतीयं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अभ्यनन्दत्। उभयोरपि राष्ट्रयोः सहयोगं सहवर्तित्वं च इतोSपि दृढीकर्तुं चाल्स् महाशयस्य राजत्वप्राप्तिः सहायको भविष्यतीति आशंसासन्देशे मोदिना उक्तम्।

Saturday, May 6, 2023

 जम्मु काश्मीरे भीकराक्रमणम् - पञ्च सैनिकाः वीरमृत्युं प्रापुः। 

रजौरि> जम्मु काश्मीरस्य रजौरि जनपदस्थे कण्ठिवनप्रदेशे भीकरैः कृते स्फोटने पञ्च सैनिकाः वीरमृत्युं प्राप्तवन्तः। शुक्रवासरे प्रातः कृते आक्रमणे मेजर् पदीयम् अभिव्याप्य चत्वारः आहताः। 

  कण्ठिप्रदेशस्थे पर्वतप्रान्ते भीकरान् मार्ग्यमाणः सविशेषसैनिकसंघ एव आक्रमणविधेयः जातः। आक्रमणस्य उत्तरदायित्वं 'पीपिल्स् आन्टी फासिस्ट् फ्रन्ट्' [पि ए एफ् एफ्] इति भीकरसंघटनेन अधिगृहीतम्। भीकरेभ्यः अन्वेषणमारब्धम्।

 ७० संवत्‍सरेभ्यः परं ब्रिटनस्य प्रथमः  राजत्वाभिषेक; प्रधानमन्त्रिणः ऋषिसुनकस्य विशिब्टभागभगित्वम्।

-राणिमोल् एन् एस्

     लण्डन्> ७० संवत्‍सरेभ्यः परं ब्रिट्टने चाल्स् तृतीयस्य राजपदाभिषेकसमारोहः अत्याडम्बरपूर्वमभवत्। वेस्टमिन्स्टर्-आबे इत्यस्मिन् स्थाने पट्टटाभिषेकस्य काार्यक्रमाः   बक्किङ्हां राजभवनात् लण्डन्-समये प्रातः १०.२० वादने आरभत।  प्रातः लण्डन्-समये ११:०० वादने कान्टर्बरी आर्च् बिषप्पस्य जेस्टिन् वेल्बे: मुख्य कार्मिकत्वे आरभन्त २:०० वादने समाप्ताः च। १९३७ तमे वर्षे राजा जोर्ज् षष्ठस्य अनन्तरम् अभिषिक्त: प्रथमः ब्रिटीषीय: राजा भवति चार्ल्सः। भारतीयवंशज: ब्रिटन् प्रधानमन्त्री ऋषिसुनकः अपि राजपदाभिषेकसमारोहे विशिष्टभागभागित्वमकरोत्।

आलुकभर्जनम् इष्टाहारः वा?  एवं चेत् क्रमेण विषादरोगिणो भविष्यन्ति।

   भर्जाहारस्य विषादस्य च मिथः सम्बन्धोऽस्ति इति अध्ययनफलम्। विश्वस्मिन् अनुभूयमानासु मानसिकसमस्यासु प्राधान्यमावहतः विषादरोगः, अत्युत्कण्ठा च। भर्जितानि तथा अतिमधुराणिआहारपदार्थानि सुरापानं च मानसिकसमस्यां जनयितुं प्रभवन्ति इति वैज्ञानिकै: पूर्वं सूचितमासीत्। इदानीं आलुकभर्जनसमानानाम् (french fry ) अन्यानां भर्जनानाम् अशनद्वारा अपि मानसिकरोगणि जायन्ते इति अध्ययनानि सूचयन्ति। भर्जनेन आहारात् पोषकांशानि विनष्टानि भवन्ति। शरीरे विनाशकराणि रासायनानि दुरुत्पाद्यन्ते। एतानि शरीरस्य स्थूलत्ववर्धनाय हेतवः भवन्ति। आलुकसदृशेषु भर्जनेषु ''अक्रिलमैड्' नाम रासायनं दुरुत्पाद्यते। एतत् अमितोत्कण्ठा तथा विषादरोगाणि च जनयन्ति।

Friday, May 5, 2023

 महर्षिपाणिनिसंस्कृत-विश्वविद्यालयस्य कार्यपरिषदः उपवेशनं सुसम्पन्नम्। 

          -डॉ.दिनेश चौबे 

उज्जयिनीस्थ-महर्षिपाणिनि-संस्कृत-वैदिक-विश्वविद्यालयस्य कार्यपरिषदः उपवेशनं  मेय् मासस्य द्वितीये दिनाङ्के पूर्वाह्ने ११:०० वादनतः अभवत्।  सभायाः अध्यक्षता माननीयकुलपतिः आचार्यः विजयकुमारः सी जी वर्येण अकरोत्।  सभायाः आरम्भे सर्वैः कार्यपरिषद् सदस्यैः उच्चशिक्षामन्त्रि: डॉ. मोहनयादवस्य आभारम् अभिनन्दनं च कृत्वा शुभकामनाः प्रदत्ता: यत् तस्यैव अथकपरिश्रमस्य भागीरथप्रयासस्य च कारणेन विश्वविद्यालयस्य वार्षिकं अनुरक्षण अनुदानधनं २.२७ कोटि रूप्यकै: वर्धित्त्वा ५ कोटिरूप्यकाणि यावज्जातम्। एतेन सह माननीय-मन्त्रिमहोदयस्य प्रयत्नात् निर्माणानुदानधनमपि प्राप्तुं सम्भावना वर्तते।

 ड्रोण् आक्रमणं  रूसदेशेनैव कृतम्। आरोपणं निषिध्य युक्रेन्देशः।


      शोभा के . पी .


कीव्   :   ड्रोण् आक्रमणेन राष्ट्रपतिः व्लादिमिर् पुतिनस्य वधं कर्तुं प्रयतितवन्तः इति रूसदेशस्य आरोपणं निषेधति युक्रेन्देशः। युक्रेन् देशस्य राष्ट्रपतिः व्लादिमिर् सेलनस्की महोदयस्य प्रवक्ता मिहाई लो पोदोल्याक् महोदयेन उक्तम् - ड्रोण् आक्रमणेन पुतिनं लक्ष्यं न कृतं , रूसदेशः भवति एतस्य आक्रमणस्य पृष्ठतः इति।

युक्रेन्देशविरुद्धं महत् आक्रमणं कर्तुं रूसदेशस्य स्वस्य पद्धतिः एव एतत् आक्रमणं इति मिहाई लो आरोपितवान्। युक्रेन्देशः प्रतिरोधात्मक युद्धमेव कुर्वन् अस्ति। रूसदेशस्य अन्तः प्रदेशेषु आक्रमणं न करिष्यति इति युक्रेनदेशेन सूचितम्। तादृश आक्रमणेन किमपि सैनिक लक्ष्यं प्राप्तुमपि न शक्यते इति मिहाई लो अवदत्।

मणिपुरे अक्रमाः- यदि अक्रमं नियन्त्रयितुं न शक्यते तर्हि भुषुण्डिप्रयोगाय आदेशः।

      - जगदीश्वरी एम् आर्

   इम्फालः> मणिपुरे यत्र व्यापकाः अक्रमघटनाः अभवन्, तत्र भुषुण्डिप्रयोगाय आदेशः। एतादृशि परिस्थितौ निर्गतानाम् आक्रमणानां निवारणार्थं  सर्वे प्रयासाः निष्फलाः अभवन्गो त्रजनजातीयबहुमतस्य मेईटी समाजस्य अनुसूचितजनजातिपदवीप्राप्तेः माङ्गल्याः विरोधार्थं सर्वजनजातीयछात्रसङ्घस्य, जनजातीयएकतायात्रायाः आयोजनस्य अनन्तरं अक्रमाः प्रवृत्ताः अभवन्।

Thursday, May 4, 2023

 अध्ययनार्थं विदेशं गन्तुम् उत्सुकानां छात्राणां कृते नोर्कस्य सहायकेन्द्रम् आरभते।

   कोच्चि> अध्ययनार्थं विदेशं गन्तुं उत्सुकानां छात्राणां कृते नोर्कस्य सहाय्यकेन्द्रम् आरभते। विदेशविश्वविद्यालयानां अङ्गीकारं तेषां प्रामाणिकतां च दृढीकर्तुं सहाय्यकेन्द्रं सक्षमं भविष्यति। भाविनिकाले नोर्कस्य अधीशत्वे सविशेषसंस्थारूपेण सहाय्यकेन्द्रमिदं परिवर्तयितुं उद्देशः अपि अस्ति। 'र्नार्क रूट्स्' इत्यस्य उपाध्यक्षेण पि श्रीरामकृष्णेनैव विषयमिदम् निवेदितम्।

 'A॥ ।ndia Radio इति राष्ट्रस्य रेडियोजालम् इत: परं केवलम् आकाशवाणी इति नाम्ना एव ज्ञास्यते। 

-राणिमोल् एन् एस्

   नवदिल्ली> रेडियो वार्ता प्रक्षेपणस्य आरम्भे श्रूयमाणं 'This is All India Radio' इति वाक्यं सर्वेषां भारतीयानां कृते सुपरिचितमस्ति। परन्तु पूर्वं विश्वस्य बृहत्तमेषु रेडियोजालेषु अन्यतमम् All India Radio इति नाम यत् निर्दिष्टमासीत् तत् इतः परं न भविष्यति। प्रसारभारत्याः अधीनं रेडियोजालम् आकाशवाणी इति नाम्ना एव पूर्ववत् ज्ञास्यते। 

       बुधवासरे आकाशवाण्याः महानिदेशकस्य पक्षतः अस्मिन् विषये आधिकारिकघोषणा अभवत्। सूचनाप्रसारण (Information and Broadcasting) मन्त्रालयेन एव प्रसारभारतीयरेडियो-एककस्य आकाशवाणी इति नाम एव उपयोक्तव्या इति निर्देशः प्रदत्तः। आङ्ग्लेयप्रशासकानां कालतः भारते सञ्चाल्यमानायाः संस्थायाः भविष्यकाल-प्रसारणं कार्यक्रमाश्च आकाशवाणी- 'ब्रान्ड्' एव प्रस्तोष्यति।

         आङ्ग्लभाषायाः 'आल् इण्डिया रेडियो' इति पदं औपनिवेशिकावशेषरूपेण दृश्यते । एतस्मात् मुक्तिं प्राप्य केवलम् आकाशवाणी इति नाम भवतु इति आवश्यकता बहुभ्यः वर्षेभ्य: पूर्वमेव आरब्धम् आसीत्। १९९७ तमात् संवत्सरात् अस्मिन् विषये चर्चाः अभवन्।

 सिक्किम् हिमपाते बद्धोभूतान् पर्यटकान् भारतीय सेना रक्षणम् अकरोत् ।

-रेष्मा एस् राजः

 गाङ्टोक्क्(सिक्किम्)> हिमपातेन सिक्किम् स्थाने बद्धोभूता: त्रिंशत् पर्यटका: भारतसेनया रक्षिताः । एते पर्यटका: सुरक्षितकेन्द्रं प्रति प्राप्ता: तथा एतेभ्यः अवश्यका: भोज्य -वैद्य सुविधाः प्रदत्ताः इत्यपि वरिष्ठ सैनिकाः अवदन्। सोमवासरे मध्याह्ने हिमपात हेतुना महिलाः एवं बालिका -बालकै: अन्तर्भूताः संघाः पर्वतोपरि बद्धाः आसन् ।


 विगतदिने प्रवृत्ते अतिवृष्ट्यां बद्धोभूता: चत्वारिंशत् पर्यटका: सीमामार्गरक्षिदलैं: रक्षा उद्यमेन रक्षिताः । सिक्किम् स्थानस्य नाथुलायाम् आसीत् दुर्घटना इयं प्रवृत्ताः। सिक्किम् देशस्य नैकेषु प्रदेशेषु हिमपातः एवम् अतिवृष्टिरपि 

भविष्यतः इति केन्द्र-वातावरण-विभागेन जाग्रता-निदेशः प्रदत्तः ।

Wednesday, May 3, 2023

संस्कृतभाषाज्ञानेन विश्वस्य अज्ञानं  मार्जयति - स्वामी तुरीयामृतानन्दमयी

- ज्योतिष्मयी वी

     संस्कृतभाषाज्ञानेन विश्वस्य अज्ञानं  मार्जयति इति कोल्लम् अमृतानन्दमयीमठस्य स्वामी तुरीयामृतानन्दमयी उक्तवान्।विश्वसंस्कृतप्रतिष्ठानस्य (संस्कृतभारती केरलराज्यम्)  राज्यवार्षिकसम्मेलनम् कोल्लंमहानगरे  उद्घाटनं कृत्वा भाषमाणः आसीत् सः। 

सन्दर्भऽस्मिन् पूजनीयाय पण्डितवरेण्याय स्वप्रभानन्दस्वामिपादाय पण्डितरत्नपुरस्कारं दत्त्वा संस्कृतभारती  अनुगृहीता जाता। श्रीमान् टि.सि.सजीवन् महाशयः शर्माजीपुरस्कारं प्राप्तवान्।

पद्मपुरस्कारालङ्कृत: विख्यातः इतिहासकारः डा. सी.ऐ.ऐसक् महाशयः मुख्यातिथिरासीत्। पण्डितैः आचार्यै: संस्कृतोपासकैश्च विद्योतमाना आसीत् सभा। एप्रिल् 30 मेय् 1 दिनाङ्कयोः प्रवृत्ते संवत्सरीय मेलने  प्रन्तीयाध्यक्षः डा पी के माधवः, अखिलभारतीय सह संघटनामन्त्री  जयप्रकाशः, वनवासी कल्याणाश्रमं क्षेत्रीयप्रचारकः ऐ गेपालकृष्ण:, अखिलभारतीय सहकार्यदर्शी डा. पा नन्दकुमारः च मार्गदर्शकाः आसन्।  राज्यस्तरीयं प्रतिनिधिसभामेलने  शताधिकाः प्रतिनिधयः आसन् ।




 वङ्गसमुद्रे चक्रवातः। पञ्चदिनानि यावत् मेघगर्जनेन सह वृष्टिः चण्डवातः च भवेत्।

- रमा टी के

  तिरुवनन्तपुरम्> राज्ये आगामिनि पञ्चदिनं यावत् विविधेषु प्रदेशेषु मेघगर्जनेन सह वृष्टिः चण्डवातः च भवेत् इति केन्द्रवातावरणमन्त्रालयस्य पूर्वसूचना अस्ति। मेय् मासस्य षष्ठे दिने दक्षिण-पूर्व-वङ्गसमुद्रे चक्रवातरूपीकरणस्य साध्यता अस्ति। विविधेषु जनपदेषु केन्द्रवातावरणमन्त्रालयेन पीतजाग्रता ख्यापिता।

 अपभाषणप्रकरणम् - राहुलगान्धिनः मध्यकालसंरक्षणार्थना निरस्ता।

अहम्मदाबादः> कोण्ग्रसदलनेतारं राहुलगान्धिनं विरुध्य अपभाषणप्रकरणे सः अपराधीति विहितस्य सूरत् न्यायालयस्य विधेः उपरि गुजरातस्य उच्चन्यायालयः ग्रीष्मकालविरामानन्तरं विधिघोषणं करिष्यति। तावत्पर्यन्तं मध्यकालाश्वासविध्यर्थं राहुलस्य निवेदनमपि  नीतिपीठेन निरस्तम्। मेय् ८ तमदिनाङ्कतः जूण् मासस्य तृतीयदिनाङ्कपर्यन्तं  गुजरातस्य उच्चन्यायालयस्य विरामकालः भवति।

  उपधान्यायालये समर्पितानि प्रकरणविषयकवस्तुतापत्राणि उपस्थापयितुं न्यायमूर्तिः हेमन्त प्राच्छकः निरदिशत्।

 कृत्रिमबुद्धिः मानवतायाः उपरि तर्जनम्-

 ए. ऐ 'धर्मपिता' जेफ्री हिण्टनः गूगलम् त्यक्तवान्।

- राणिमोल् एन् एस् 

 न्यूयोर्कः> कृत्रिमबुद्धेः धर्मपिता इति प्रसिद्धः जेफ्री हिण्टनः गूगलं त्यक्तवान्। ए. ऐ. तन्त्रज्ञानं मानवतायाः कृते त्रासः भवेत् इत्यतः सोमवासरे स: गूगिलतः परित्यागं ज्ञापितवान्।७५ वर्षीयः स: कृत्रिमबुद्धिं विरुद्ध्य कृत्रिमबुद्ध्या सह कृतेषु विषयेषु खेदं प्रकटितवान् । '' कृत्रिमबुद्धिं विरुद्ध्य स्वतन्त्रतया कार्य: कर्तव्य: इति अग्रिमः लक्ष्यः। मम अभिलाषः गूगलेन सह न सम्भवति। कृत्रिमबुद्धिः अत्यन्तं भयङ्करं भवति। ज्ञायते यत् स: सम्प्रति मनुष्यम् अपेक्षया अधिकं बुद्धिमान् नास्ति, परन्तु भविष्ये स्थितिः परिवर्तिता भवेत् इति" इति सोSवदत्। तेन इदमपि उक्तं यत् कृत्रिमबुद्धेः दुष्प्रभावानधिकृत्य जनान् ज्ञापयेत् इति । 

   २०१२ तमे वर्षे हिण्टनः छात्रद्वयेन सह एकम् अल्गोरितम् (algorithm) निर्मितवान् यत् कृत्रिमबुद्धेः उपयोगेन छायाचित्रं सामान्यतथ्यं च ज्ञातुं शक्नोति। चाट् ,GPT इत्याद्याः नूतनकृत्रिमबुद्धय: हिण्टनस्य अनुसन्धानस्य फलान्येव।

Tuesday, May 2, 2023

 एकादशी-श्रीमद्भगवद्गीता राष्ट्रिय-व्याख्यानगोष्ठ्याः नवमः पर्यायः सुसम्पन्नः।

  वर्चुवल्-पाक्षिक-राष्ट्रिय-व्याख्यानगोष्ठ्या: नवमः पर्यायः सफलतया सम्पन्ना अभूत्। महर्षिपाणिनिसंस्कृत-एवं वैदिकविश्वविद्यालयः, उज्जैनी-मध्यप्रदेशः, राजकीय-स्नातकोत्तर-महाविद्यालयः, चरखारी-महोबा, चातुर्वेद- संस्कृतप्रचार- संस्थानम्, काशी, उत्तरप्रदेशः, इत्येते कार्यक्रमस्य आयोजकाः आसन्। 

  अत्र मुख्यवक्तारूपेण प्रो.भगवत शरणशुक्ल: आचार्योऽध्यक्षचर: व्याकरणविभाग:, काशीहिन्दूविश्वविद्यालय:, वाराणसीतः आसीत्। श्रीमद्भगवद्गीतायाम् अनुशासनम् इत्यस्मिन् विषये सः प्रबोधितवान् ।  

   आयोजकपक्षतः गोष्ठ्याम् आदौ श्रीमान् प्रणवकश्यपः वैदिकं मङ्गलाचरणं कृतवान्। ततः समन्वयक: डॉ तुलसीदासपरौहा महोदयः प्रस्तावनापुरस्सरं स्वागतभाषणं प्रास्तौत्।

वृत्तप्रेषिका- डॉ॰ नेहा मिश्रा, सदस्या गीतागोष्ठी-आयोजनसमति:।

 विद्वेषभाषणम् - आवेदनं विना प्रकरणं पञ्जीकरणीयम्। 

सर्वोच्चन्यायालयस्य २०२२तमस्य आदेशः राष्ट्रव्यापकः कृतः।

नवदिल्ली> राष्ट्रे यत्रकुत्रापि  विद्वेषोत्पादकप्रभाषणानि अवगम्यन्ते चेत् आवेदनम् अलब्ध्वा अपि स्वयमेव प्रकरणानि पञ्जीकरणीयानीति सर्वोच्चन्यायालयेन आराष्ट्रं सर्वेभ्यः  राज्यप्रशासनेभ्य‌ः निर्देशः दत्तः। आदेशे कृत्यविलोपः भविष्यति तर्हि नीतिपीठालक्ष्यरूपेण विधास्यतीति सर्वोच्चनीतिपीठेन विहितम्। न्यायमूर्तिः के एम् जोसफः, न्यायमूर्तिः बि वि नागरत्न इत्येताभ्यम् अन्तर्भूतेन नीतिपीठेनैव सुप्रधानोSयं विधिः घोषितः। राष्ट्रस्य धर्मेतरत्वभावं प्रतिकूलतया बाध्यमानः तीव्रः अपराधो भवति विद्वेषप्रभाषणमिति नीतिपीठेन निरीक्षितम्। 

  विद्वेषोत्पादकप्रभाषणानि विधत्तानि तर्हि निवेदनाय अप्रतीक्ष्य स्वयमेव एव प्रकरणानि स्वीकर्तव्यानीति उत्तरप्रदेश-उत्तरखण्ड-दिल्लीप्रशासनानि २०२२ ओक्टोबरमासे सर्वोच्चनीतिपीठेन अपेक्षितानि। अयमादेशः एव अधुना आराष्ट्रं कृतः।

Monday, May 1, 2023

 चीनीयः डिङ् लिरनः विश्वचतुरङ्गवीरः। 

डिङ् लिरनः। 

   अस्ताना [कसाखिस्थानं]> विश्वचतुरङ्गक्रीडायाः नूतनचक्रवर्तिपदे चीनदेशीयः डिङ् लिरन् नामकः। कसाखिस्थानस्य अस्तानानगरे सम्पन्ने अत्यन्तम् उद्वेगभरिते प्रतिद्वन्द्वे रूसदेशीयं इयान् नेप्पोम्निषि नामकं पराजित्य एव ङिङ् लिरिनः विश्वकिरीटं प्राप्तवान्। विश्वचतुरङ्गवीरत्वं प्राप्यमाणः प्रथमः चीनीयः भवत्येषः ३० वयस्कः। इदानीं सः विश्वक्रीडकश्रेण्यां तृतीयस्थाने वर्तते। 

 स्पर्धारम्भतः एव उद्वेगभरिता आसीत् क्रीडा। निश्चिते १४ वारे च युगलौ प्रतियोगिनौ सप्त सप्त अङ्कानि समाहृत्य समस्थितिं प्राप्तवन्तौ। अनेन क्रीडाबन्धभञ्जनं [Tie breaker] आवश्यमभवत्। तस्य त्रिष्वपि स्पर्धासु डिङ् लिरनः इयान् नेप्पोवश्च समस्थितिं प्राप्तौ। चतुर्थस्पर्धायामपि समस्थितिं प्राप्यमाणायां अत्यन्तगभीराभिः चटुलाभिश्च  खेलनक्रियाभिः लिरनः अग्रे अगच्छत्। लिरनस्य ६८ तमे शारिप्रचालने नेप्पोवः पराजयम् अनुमोदितवान्। विश्व चतुरङ्गवीरत्वं प्राप्यमाणः प्रथमः चीनीयो भवति डिङ् लिरनः।