OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 20, 2023

 एस् एस् एल् सि परीक्षा - अत्युज्वलविजयः ; ९९. ७०% 

अनन्तपुरी> अस्य वर्षस्य एस् एस् एल् सि परीक्षायां [दशमीकक्ष्या] ९९. ७०% छात्राः उपर्यध्ययनयोग्याः जाताः। परीक्षां लिखितवत्सु ४,१९,१२८ छात्रेषु ४,१७,८६४ छात्राः उत्तीर्णाः अभवन्। १२६४ छात्रा‌ः पराजिताः। शिक्षामन्त्रिणा वि शिवन् कुट्टिवर्येण पत्रकारमेलने परीक्षाफलम् प्रख्यापितम्। 

  ८५१ सर्वकारीयविद्यालयाः, १२९१ साहाय्यालम्बितविद्यालयाः [Aided schools], ४३९ साहाय्यहीनविद्यालयाश्च [Unaided] सम्पूर्णविजयेन प्रशोभिताः सन्ति। +१ कक्ष्याप्रवेशप्रक्रमाः सप्ताहाभ्यन्तरे आरप्स्यन्ते इति शिक्षामन्त्रिणा निगदितम्।