OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 24, 2023

 चन्द्रयान्-३; विक्षेपणं जुलैमासे। चन्द्रमण्डले 'लान्टर्' अवतारयिष्यते; सज्जता अन्तिमपदे।

- राणिमोल् एन्‌ एस्

चन्द्रयानम्-२ मिशनस्य भागतया लान्टर् अवरोहणस्य असफल-प्रयासस्य चतुर्वर्षानन्तरं भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनेन (ISRO)  पुनरपि चन्द्रयानयोजनायै नियोगः स्वीकृतः। नूतननियोगस्य चन्द्रयान्-३ इत्यस्य विक्षेपणम् आगामिनि जुलैमासे भविष्यति इति प्रतीक्ष्यते। 

      श्रीहरिक्कोटा-नगरस्य सतीष् धवान् बहिराकाश-विक्षेपणनिलयात् एव एतस्य प्रयोगः भविष्यति। अस्य सज्जता यू आर् रावु उपग्रहकेन्द्रे भवति। जुलाई-मासस्य मध्यभागे यावत् 'मार्क्-३' इति भारतस्य बृहत्तमे रॉकेट्- विक्षेपण-वाहनेन चन्द्रयानम्-३ इत्यस्य विक्षेपणं करणीयमित्येव भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनस्य लक्ष्यम्। एतस्य सज्जीकरणानि अन्तिमपदे इति सङ्गठनस्य अधिकारिणान् उद्धृत्य 'इन्डिया टुडे' वार्तापत्रिकया प्रतिवेद्यते।