OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 2, 2023

 एकादशी-श्रीमद्भगवद्गीता राष्ट्रिय-व्याख्यानगोष्ठ्याः नवमः पर्यायः सुसम्पन्नः।

  वर्चुवल्-पाक्षिक-राष्ट्रिय-व्याख्यानगोष्ठ्या: नवमः पर्यायः सफलतया सम्पन्ना अभूत्। महर्षिपाणिनिसंस्कृत-एवं वैदिकविश्वविद्यालयः, उज्जैनी-मध्यप्रदेशः, राजकीय-स्नातकोत्तर-महाविद्यालयः, चरखारी-महोबा, चातुर्वेद- संस्कृतप्रचार- संस्थानम्, काशी, उत्तरप्रदेशः, इत्येते कार्यक्रमस्य आयोजकाः आसन्। 

  अत्र मुख्यवक्तारूपेण प्रो.भगवत शरणशुक्ल: आचार्योऽध्यक्षचर: व्याकरणविभाग:, काशीहिन्दूविश्वविद्यालय:, वाराणसीतः आसीत्। श्रीमद्भगवद्गीतायाम् अनुशासनम् इत्यस्मिन् विषये सः प्रबोधितवान् ।  

   आयोजकपक्षतः गोष्ठ्याम् आदौ श्रीमान् प्रणवकश्यपः वैदिकं मङ्गलाचरणं कृतवान्। ततः समन्वयक: डॉ तुलसीदासपरौहा महोदयः प्रस्तावनापुरस्सरं स्वागतभाषणं प्रास्तौत्।

वृत्तप्रेषिका- डॉ॰ नेहा मिश्रा, सदस्या गीतागोष्ठी-आयोजनसमति:।