OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 5, 2023

 ड्रोण् आक्रमणं  रूसदेशेनैव कृतम्। आरोपणं निषिध्य युक्रेन्देशः।


      शोभा के . पी .


कीव्   :   ड्रोण् आक्रमणेन राष्ट्रपतिः व्लादिमिर् पुतिनस्य वधं कर्तुं प्रयतितवन्तः इति रूसदेशस्य आरोपणं निषेधति युक्रेन्देशः। युक्रेन् देशस्य राष्ट्रपतिः व्लादिमिर् सेलनस्की महोदयस्य प्रवक्ता मिहाई लो पोदोल्याक् महोदयेन उक्तम् - ड्रोण् आक्रमणेन पुतिनं लक्ष्यं न कृतं , रूसदेशः भवति एतस्य आक्रमणस्य पृष्ठतः इति।

युक्रेन्देशविरुद्धं महत् आक्रमणं कर्तुं रूसदेशस्य स्वस्य पद्धतिः एव एतत् आक्रमणं इति मिहाई लो आरोपितवान्। युक्रेन्देशः प्रतिरोधात्मक युद्धमेव कुर्वन् अस्ति। रूसदेशस्य अन्तः प्रदेशेषु आक्रमणं न करिष्यति इति युक्रेनदेशेन सूचितम्। तादृश आक्रमणेन किमपि सैनिक लक्ष्यं प्राप्तुमपि न शक्यते इति मिहाई लो अवदत्।