OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 28, 2023

 ऐतिहासिक: निमेष:, गर्वस्य नवसंसद्भवनम् उद्घाटितम्।

-राणिमोल् एन् एस्

    दिल्ली> प्रधानमन्त्री नरेन्द्रमोदी जुलाई मासस्य २८ तमे दिनाङ्के नूतनसंसद्भवनस्य उद्घाटनमकरोत्। कार्यक्रमस्य प्रथम पाद: महात्मागान्धिप्रतिमायाः समीपे प्रात: ९:३०वादने होम-पूजादयेभ्यो आरभ्य प्रधानमन्त्रिणः भाषणेन समाप्तः। प्रधानमन्त्री नरेन्द्रमोदी, लोकसभा अध्यक्षः ओम् बिर्ला, राज्यसभायाः उपसभाध्यक्ष: च कार्यक्रमे भागं गृहीतवन्त:।लोकसभायाः अन्तर्भागे प्रातः ९ वादने राजदण्डः अस्थापयत्। कार्यक्रमस्य द्वितीयचरणस्य आरम्भ: १२ वादने राष्ट्रगीतेन अभवत्। राज्यसभायाः उपाध्यक्षः स्वागतभाषणमकारयत्।

   तदनन्तरं राज्यसभायाः उपाध्यक्षः, राष्ट्रपतिः माता द्रौपदी मुर्मूः, उपराष्ट्रपतिः जगदीपधनकरः इत्येतयोः सन्देशं लोकसभायाः उपाध्यक्षः अपठत्। अस्मिन्नवसरे लघुचलच्चित्रद्वयस्य प्रदर्शनं स्मृतिरूप -नाणकस्य चित्रमुद्रायाश्च (postal stamp) प्रकाशनम् अभवत्। अपराह्ने २.३० वादने प्रधानमन्त्रिणः नरेन्द्रमोदिनः भाषणेन कार्यक्रम: समाप्तः।