OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 6, 2023

 ७० संवत्‍सरेभ्यः परं ब्रिटनस्य प्रथमः  राजत्वाभिषेक; प्रधानमन्त्रिणः ऋषिसुनकस्य विशिब्टभागभगित्वम्।

-राणिमोल् एन् एस्

     लण्डन्> ७० संवत्‍सरेभ्यः परं ब्रिट्टने चाल्स् तृतीयस्य राजपदाभिषेकसमारोहः अत्याडम्बरपूर्वमभवत्। वेस्टमिन्स्टर्-आबे इत्यस्मिन् स्थाने पट्टटाभिषेकस्य काार्यक्रमाः   बक्किङ्हां राजभवनात् लण्डन्-समये प्रातः १०.२० वादने आरभत।  प्रातः लण्डन्-समये ११:०० वादने कान्टर्बरी आर्च् बिषप्पस्य जेस्टिन् वेल्बे: मुख्य कार्मिकत्वे आरभन्त २:०० वादने समाप्ताः च। १९३७ तमे वर्षे राजा जोर्ज् षष्ठस्य अनन्तरम् अभिषिक्त: प्रथमः ब्रिटीषीय: राजा भवति चार्ल्सः। भारतीयवंशज: ब्रिटन् प्रधानमन्त्री ऋषिसुनकः अपि राजपदाभिषेकसमारोहे विशिष्टभागभागित्वमकरोत्।