OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 27, 2023

 गतिनिर्णयोपग्रहः एन् वि एस् - ०१ इत्यस्य विक्षेपः २९ तमे दिनाङ्के। 

बङ्गलूरु> भारतस्य गतिनिर्णयोपग्रहः एन् वि एस् - ०१ नामकः अस्मिन् मासे २९ तमे दिनाङ्के विक्षेपिष्यते इति ऐ एस् आर् ओ संस्थया निगदितम्। प्रभाते १०. ४२ वादने श्रीहरिक्कोट्टस्थस्य सतीश् धवान् बहिराकाशकेन्द्रस्य द्वितीयात् विक्षेपणस्थानादेव विक्षेपणम्। 

  आकाशे स्थले समुद्रे च अन्तर्भूतानि गतिनिर्णयानि दुरन्तनिवारणानि इत्यादीनि निर्वोढुम् अनेन शक्यते। राष्ट्रस्य स्वकीयगतिनिर्णयसंविधानं 'नाविक्' [Navigation with Indian Constellation] इति  परियोजनायां विभावितायाः द्वितीयपरम्परायाः प्रथमः भवत्ययमुपग्रहः।