OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 13, 2023

 मोक्का चक्रवातः तीव्रः ; बङ्गलादेशतः म्यान्मरतः  च दशसहस्राः अपनीयन्ते। 

धाक्का> मोक्का झंझा चक्रवातः अतितीव्रः भूत्वा भारतस्य उत्तरपूर्वदिशां प्रयाति। अन्तमान् निकोबार्, त्रिपुरं, आसामः,मणिप्पुरमादिषु राज्येषु जागरणसूचना दत्ता। प्रतिहोरं १६५ - १७५ कि मी वेगेन चक्रवातः वीस्यतीति केन्द्र पर्यावरणविभागेन सूचितम्। 

  बङ्गलादेशतः म्यान्मरतः च दशसहस्रशान् जनान् सुरक्षितस्थानं नेतुं प्रयत्नः आरब्धः। वंगसमुद्रान्तराले आविर्भूतः चक्रवातः प्रचण्डरूपं प्राप्य रविवासरे बङ्गलादेशस्य कोक्स् बसार् नामके स्थाने म्यान्मरस्थे 'क्यौक् प्यू' इत्यत्र च भूतलस्पर्शं करिष्यतीति ऋतु विज्ञानीयकेन्द्रेण निगदितम्।