OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 19, 2023

 पाठ्यग्रन्थेषु इन्द्रियदानप्रबोधनानि सन्निवेष्टुं एन् सि ई आर् टि निर्णयः। 

नवदिल्ली> राष्ट्रे विद्यालयीयपाठ्यग्रन्थेषु इन्द्रियदानप्रबोधनमुद्दिश्य पाठ्यांशान् सन्निवेशयितुं राष्ट्रिय शैक्षिकगवेषणपरिशीलनसमित्या [एन् सि ई आर् टि] निर्णीतम्। केन्द्र स्वास्थ्य तथा परिवारकल्याणमन्त्रालयेन इन्द्रियदानसम्बन्धीनि पाठ्यांशप्रकरणानि सज्जीकृकृतानि आसन्। तेषामनुमोदनलब्ध्यनुसारं शास्त्रपाठपुस्तकेषु अन्तर्भावयितुमुद्दिष्टमस्ति। 

   इन्द्रियदानप्रक्रियायाः आधार विज्ञानमधिकृत्य छात्रेषु अवबोधं जनयितुमेवास्य निर्णयस्य लक्ष्यः। इन्द्रियदातारः कीदृशाः, दातृयोग्यानि इन्द्रियाणि कानि इत्यादिप्रकरणानि सरलाङ्गलेये प्रादेशिकभाषासु च अन्तर्भावयिष्यन्ति।