OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 17, 2023

 भारतस्य आर्थिकक्षेत्रं चीनात् वृद्धिं प्राप्स्यतीति यू एन् प्रवचनम्। 

न्यूयोर्क्> भारतस्य आर्थिकमण्डलं अस्मिन् वर्षे चीनात् वृद्धिं प्राप्स्यतीति संयुक्तराष्ट्रसंघस्य प्रवचनम्। भारतस्य आर्थिकवृद्धिः ५. ८ प्रतिशतमिति यू एन् संस्थायाः अर्धसंवत्सरीयावेदनपत्रे प्रतीक्षते। चीनस्य ५. ३ प्रतिशतमिति प्रवदति। आविश्वस्तरे २. ३% आर्थिकवृद्धिः प्रतीक्षते। 

  अमेरिकाराष्ट्रस्य २. ५%, यूरोप् राष्ट्रसख्यस्य  ०.९% च  आर्थिकवृद्धिः प्रतीक्षते। धनाभिवृद्धिः, वृद्धिमानस्य अधिकता, अनिश्चितावस्थाः इत्यादयः आगोलार्थिकवृद्धेः प्रतिबन्धाः इति आवेदनपत्रे  निरीक्ष्यते।