OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 30, 2022

पञ्चदशसंवत्सराधिक पुरातनानि यानानि षण्मासाभ्यन्तरे निरोधितव्यानि इति हरितव्यवहारसभायाः निर्देशः।

 यानेम्यः निर्गतं मलिनीकरणम् अपनेतुं पुरातनयानानि क्रमेण निरोद्धुं भारतं सज्जते। एतस्य अनुबन्धतया पञ्चदश संवत्सराधिकपुरातनान् कार् यानान् आहत्य निरोधयितुं हरितव्यवहारसभया पश्चिमवंगदेशाय निर्देशो दत्तः। आगामि षण्मासाभ्यन्तरे पञ्चदश संवत्सराधिकपुरातनानि यानानि यानमार्गात् अपनेतुमेव हरितव्यवहारसभया निर्देशो दत्तः।

Friday, July 29, 2022

मध्ये मध्ये दुर्घटनया पतति। मिग् २१ युद्धविमानानि २०२५ संवत्सराभ्यन्तरे पूर्णतया त्यक्तुं परिगणयति।


नवदिल्ली> भारतीयव्योमसेनायाः अवशिष्टेषु चतसृषु मिग्२१ युद्धविमानेषु एकम् आगामि सेप्तंबर् मासे सेवनात् विरम्यते। अन्यानि त्रीणि आगामि त्रिसंवत्सराभ्यन्तरे क्रमेण त्यक्ष्यन्ति इति व्योमसेनाधिकारिभिः आवेदितम्। गतविंशतिमासाभ्यन्तरे षट् मिग् २१ विमानानि भग्नानि अभवन्। अपघाते पञ्च वैमानिकानां प्राणापायः च अभवत्। मिग्२१ युद्धविमानानां स्थानेषु नूतनयुद्धविमानानि योजयितुं  निश्चितम् इति अधिकारिणः सूचयन्ति ।

 राष्ट्रस्य अभिमानः ऐ एन् एस् विक्रान्तः भारतीयनाविकसेनायै समर्पितः। 

कोच्चि> राष्ट्रे इदंप्रथमतया स्वदेशे निर्मिता ऐ एन् एस् विक्रान्तः नाम विमानवाहिनीमहानौका भारतीयनाविकसेनायै समर्पिता। भारतीयनाविकसेनायाः कृते विक्रान्त् सेनाध्यक्षेण विध्याधर् हार्के महोदयेन कोच्चिन् नौकाशालायाः सि एम् डि मधु एस् नायर्वर्यस्य सकाशात् औद्योगिकं प्रमाणपत्रं स्वीकृतम्। नाविकसेनायाः कोच्चि नौकाशालायाः च मुख्यकर्मकराणां सान्निध्ये एव समर्पणं सम्पन्नम्। आगामि मासस्य प्रथमसप्ताहे प्रधानमन्त्री नरेन्द्रमोदी महानौकायाः कार्यानुष्ठानं (commission) करिष्यति इति प्रतिवेदनमस्ति।

Thursday, July 28, 2022

 'कोमण् वेल्त्' कायिकक्रीडास्पर्धाः अद्य आरभन्ते।

पतकशतकमालक्ष्य भारतम्। 

बर्मिङ्हाम्> २२ तमः 'कोमण् वेल्त् राष्ट्राणां कायिकक्रीडास्पर्धाः अद्य यू के राष्ट्रे बर्मिङ्हामनगरे आरभन्ते।  ११ दिवसकालीनायम् अस्यां क्रीडास्पर्धायां ७२ राष्ट्रेभ्यः पञ्चसहस्रं कायिकक्रीडकाः भागं करिष्यन्ति। २८० संख्याकाः पतकाधिकरणाः सन्ति। 

   एषु प्रतिद्वन्द्वेषु १०० पतकानि भारतेन लक्ष्यीक्रियन्ते। २१५ क्रीडकाः भारतं प्रतिनिधीभूय स्पर्धिष्यन्ति। पिच्छकन्दुक-भारोद्वहन-मल्लयुद्धादिषु स्पर्धासु भारताय सुवर्णप्रतीक्षा अस्ति।

Wednesday, July 27, 2022

आनमला छायाप्राचिका - केरलेषु सूचीप्राचिकायाः नूतनप्रभेदः संदृष्टः।


तिरुवनन्तपुरम्> 'पीच्ची' वन्यजीविनिकेतात् सूचीप्राचिकायाः नूतनविभेदः संदृष्टः। छायाप्राचिकाविभागे अन्तर्गता 'आनमला छायाप्राचिका' (Protosticta anamalaica) नाम नूतनप्राणिरेव शलभ-पक्षी- प्राचिकासर्वेक्षणमध्ये संदृष्टः। वन्यजीवि निकेतात् १००० मीटर् उपरि समुद्रतलात् उन्नतप्रदेशेषु एव एषा संदृश्यते।

Tuesday, July 26, 2022

 रोगः वर्धते । वानरज्वरः आविश्वसांक्रमिकव्याधिः इति ख्यापयित्वा विश्वस्वास्थ्यसंस्था।

जनीव> वानरज्वरः आविश्वसांक्रमिकव्याधिः इति विश्वस्वास्थ्यसंस्थया ख्यापितः। व्याधिरयं सर्वराष्ट्रेषु अपि बाधिते सन्दर्भे एव प्रक्रमोऽयम्। विश्वस्वास्थ्यसंस्थया आयोजिते आपत्कालीनमेलने एव निर्णयोऽयम् स्वीकृतः। वानरज्वरः आपत्कालीन - आविश्व - सामान्यजनस्वास्थ्य - आशङ्का भवति इति विश्वस्वास्थ्यसंस्थया प्रकाशिते वार्ताटिप्पण्यौ विशदयति ।

कोविड्रोगबाधितेषु रोगशमनानन्तरं स्मृतिभ्रंशः विषादः च व्याप्यते।

कोविड्रोगबाधितेषु रोगशमनानन्तरं स्मृतिभ्रंशः मानसिकरोगसमस्याः च वर्धन्ते इति भिषग्वराः। कोविड्रोगः बहुवारं बाधितेषु मानसिकसम्मर्दः, स्मृतिभ्रंशः, विषादः च वर्धन्ते इति भिषावराः सूचयन्ति। कोविड्रोग: रक्तनालिकायां स्वाभाविकरक्तप्रवाहस्य विघ्नकारणं भवति। बहुवारं कोविड्रोगः बाधते चेत् तत् मस्तिष्के स्वाभाविकरक्ततप्रवाहान् बाधते। न्यूनरक्तप्रवाहस्य मुख्यलक्षणानि भवन्ति स्मृतिभ्रंशः विषादः, अत्युत्कण्ठा, निद्राभङ्गः, उन्मेषनाशः च।

 राष्ट्रपतिः द्रौपदी मुर्मू महाभागायाः जीवितचरित्रं विरचितवती त्रयोदशवयस्का विख्याता अभवत्।

त्रयोदशवयस्का भाविका महेश्वरी भारतस्य पञ्चदशतमराष्ट्रपतेः द्रौपदी मुर्मू महा भागायाः जीविनकथां विरच्य अतितोषम् अनुभवन्ती विराजते। सूरट् स्वदेशीया भाविका अष्टमकक्ष्यायाः छात्रा भवति। प्रचोदकप्रभाषिका, ग्रन्थद्वयस्य रचयिता इत्येवं रूपेण निपुणेयं उतरभारतस्य सांस्कृतिकमण्डलेषु प्रसिद्धा भवति।

Sunday, July 24, 2022

चीना-भारतसीम्नि अप्रत्यक्षेषु नवदश भारतीयकर्मकरेषु सप्तकर्मकराः भारतीयव्योमसेनया संदृष्टः।


चीना-भारतसीम्नि अप्रत्यक्षेषु नवदश यानमार्गनिर्माणकर्मकरेषु सप्त कर्मकराः भारतीयव्योमसेनया संदृष्टः। आसां देशीयाः ते अरुणाचल्प्रदेशस्य नियन्त्रणरेखायाः समीपे कुरूंग् कुमेयिले नामकस्थानात् अप्रत्यक्षाः अभवन्। एते बक्रीत् पर्वणि गृहं गन्तुम् अनुज्ञायै प्रार्थितवन्तः। किन्तु कर्मस्वामी अनुज्ञा न दत्ता । अतः ते कर्मकराः ततः पलायितवन्तः आसन्। दामिन् मण्डले सीमायानमार्गसंस्थायाः निर्माणस्थलात् एवम् अप्रत्यक्षाणां कर्मकराणां संघात् सप्त जनाः शुक्रवासरे सेनया संदृष्टाः ते रक्षिताः च। ते भाषणं कर्तुमपि अशक्ताः अवशाः च आसन् इत्यस्ति प्रतिवेदनम्।

 शिक्षकनियुक्तौ भ्रष्टाचारः - वंगस्य मन्त्री मित्रं च निगृहीतौ।


कोल्कोत्ता> पश्चिमवंगराज्ये विद्यालयेषु शिक्षकाणां नियुक्तौ आर्थिकभ्रष्टाचारः कृतः इत्यपराधमालक्ष्य राज्यस्य उद्योगमन्त्री पार्थ चाटर्जी तस्य मित्रम् अर्पिता मुखर्जी नामिका अभिनेत्री च प्रवर्तननिदेशालयेन [ई डि]  निगृहीतौ। अर्पिता मुखर्जेः गृहात् २१. २ कोटि रूप्यकाणि, ५४ लक्षरूप्यकाणां विदेशमुद्राः, ७९ लक्षंरूप्यकमूल्ययुक्तानि सुवर्णाभरणानि च निगृहीतानि। 

   यदा पार्थ चाटर्जी शिक्षामन्त्री आसीत् तदा विद्यालयेषु अध्यापकनियुक्तये उद्योगार्थिजनेभ्यः महद्रूप्यकाणि उत्कोचरूपेण स्वीकृतानि इत्यारोपः। अर्पितायाः गृहे आसीत् तानि सम्भृतानीति ई डि संस्थया प्रमाणीकृतम्।

Saturday, July 23, 2022

 राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। कैरल्यै ८ पुरस्काराः।

नवदिल्ली> भारतस्य २०२० तमसंवत्सरस्य राष्ट्रियचलच्चित्रपुरस्काराः प्रख्यापिताः। तमिलभाषातः 'सूररै पोट्र्' नामकं चित्रं श्रेष्ठतमं चलच्चित्रमिति पुरस्काराय चितः। तस्मिन्नेव चलच्चित्रे अतुल्यमभिनयं प्रदर्शितवन्तौ नायिकानायकौ अपर्णा बालमुरलिः, सूर्यः च यथाक्रमं श्रेष्ठतमौ नटीनटौ अभवताम्। अजय देवगण् नामकः बोलिवुड् चलच्चित्रनटः अपि श्रेष्ठतमनटस्य पुरस्काराय सहभाजी जातः। 

  कैरल्यां बहवः प्रतिभाधनाः चलच्चित्रकलाकाराः  अस्मिन्  पुरस्कारनिर्णये बहुमानिताः। 'अय्यप्पनुं कोशियुम्' इति चित्रस्य निदेशकः सच्ची [सच्चिदानन्दः] अस्ति  श्रेष्ठतमः निदेशः। एषः पुरस्कारः तस्मै मरणानन्तर बहुमतिरभवत्। एतस्मिन्नेव चलच्चित्रे गानानि गीतवती नञ्चियम्मा नामिका वनवासिगायिका एव  श्रेष्ठतमा गायिका। कैरल्याः प्रतिभाधनः अभिनेता बिजुमेनोनः अय्यप्पनुं कोशियुम्' इति चित्रेण श्रेष्ठतमः सहाभिनेता जातः। वाणिज्यचलच्चित्रक्षेत्रे ८ पुरस्काराः मलयालभाषायै सम्मानिताः।

Friday, July 22, 2022

बालिका-बालक विद्यालयाः न आवश्यकाः इति बालधिकारसमितिः।

तिरुवनन्तपुरम्> राज्ये बालिकाविद्यालयाः बालकविद्यालयाः च स्थगयितुं बालाधिकारसमित्या निर्देशो दत्तः। विद्यालयेषु पुंस्त्रीभेदौ न आवश्यकौ। भेदोऽयं लिङ्गनीतिनिषेधः भवति इत्येव बालाधिकारसमित्याः निरीक्षणम्। अञ्चल् स्वदेशीयेन डो. ऐसक् पोल् नामकेन प्रदत्तं याचनापत्रं पुरस्कृत्यैव बालाधिकारसमित्या चरित्रप्रधाननिर्देशो दत्तः ।

 द्रौपदी मुर्मू सामान्यजनविभागस्य प्रतीक्षा। प्रधानमन्त्री नरेन्द्रमोदी साक्षात् आगत्य अभिनन्दनानि आवेदितवान् । 


नवदिल्ली> प्रधानमन्त्री नरेन्द्रमोदी भारतस्य १५ तम राष्ट्रपतिपदे नियुक्तां द्रौपदि मुर्मुम् अभिनन्दनानि आशंसाः च अर्पितवान्। प्रधानमन्त्री नरेन्द्रमोदी तस्याः वसतिं स्वयं संदृर्श्य अभिनन्दनानि आवेदितवान्। सामान्यजनविभागस्य प्रतीक्षा भवति मुर्मू, पुरतः स्थित्वा राष्ट्रं नीत्वा शक्तियुक्तं करिष्यति इति प्रधानमन्त्रिणा प्रोक्तम्।

Thursday, July 21, 2022

 यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।

भारतस्य पञ्चदशत्तमराष्ट्रपतिपदे माता द्रौपदी मुर्मू चिता॥

 ओस्ट्रेलियायां कोविड्रोगः वर्धते। 'गृहतः उद्योगनिर्वहणं पुनरानेतुं निर्देशो दत्तः।


कोविड् महामारी न अस्तंगता, जाग्रता पालनीया इति विश्वस्वास्थ्यसंघटनेन उक्तमासीत्। कोविड् महामारेः परिवर्तनमभवत् तथापि न अस्तंगता , १०१ राष्ट्रेषु रोगिणां संख्या वर्धमाना अस्ति इति विश्वस्वास्थ्य संघटनेन पूर्वसूचना दत्ता आसीत्। इदानीं कोविड् प्रकरणानि वर्धमाने सन्दर्भे अस्मिन् आस्ट्रेलियायां अतिनियन्त्रणानि ख्यापितानि।

 कूर्माय सेवाफलं विभज्य दत्तवान् वनमानुषः। चलनचित्रखण्डः सामूहिकमाध्यमे त्वरितप्रसरमभवत्।


कूर्मेण सह सेवाफलं विभज्य खादन्तं  नरवानरचित्रं (chimpanzee) त्वरित-प्रसरमभवत्। टिट्वर् माध्यमेन प्रसारितस्य तयोः अपूर्वसौहृदस्य चलनचित्रखण्डः अन्येषु सामूहिकमाध्यमेषु च प्रचलति। स्वयं एकं सेवाफलं चर्वयन्नवसरे समीपे स्थितस्य कूर्ममपि खादयन्तम् अपूर्वं स्नेहं प्रकटयन्तं निमेषः एव चलनचित्रखण्डे दृश्यते। इतःपर्यन्तं चलनचित्रखण्डमिदं ९० लक्षं जनैः संदृष्टम्।

 जम्मु मध्ये मेघविस्फोटनं - विद्यालयं समेत्य १३ भवनानि प्रवाहितानि। 

भादैर्वा [जम्मू]> जम्मु मध्ये दोड जनपदे मेघविस्फोटनानन्तरं सञ्जाते वृष्टिजलप्रवाहे एकं विद्यालयं समेत्य १३ भवनानि प्रवाहितानि। उपविंशति भवनानि भागिकतया विशीर्णानि। प्राणविनष्टाः न प्रस्तुताः। 

  दोडा जनपदस्थे टन्तप्रदेशे आसीदयं प्रकृतिकोपः दुरापन्नः। अल्लाम इक्बाल् स्मारक विद्यालयः, एकं वासगृहं, त्रयः आपणाः, अष्टसंख्याकाः इतरसंस्थाश्च प्रवाहिताः इति अधिकारिभिः निगदितम्।

 विश्वस्मिन् अष्टमम् अद्भुतम्। मसायिमारेषु पशूनां महादेशाटनं समारब्धम्।


मसायिमार> केनियादेशे मसायिमारेषु पशूनां महादेशाटनं समारब्धम्। सहस्रशः पशवः (wild beast ) संघीभूय टान्सानियात् मणल् नदीम् उत्तीर्य केनियादेशं प्रति संघपलायने निमग्नाः।विश्वस्य विविधप्रदेशात् सञ्चारिणः छायाग्राहकाः च मनोहरं दृश्यमिदं द्रष्टुं छायाचित्रं संग्रहीतुं च तद्देशं प्रति प्रवहन्ति। जूलाय् मासादारभ्य सेप्तम्बर् मासपर्यन्तमेव महादेशाटनकालः।

Wednesday, July 20, 2022

 रेनिन् विक्रम सिंगे श्रीलङ्कायाः राट्रपतिपदे नियुक्तः। प्रतिषेधं प्रकटितानां जनानाम् उपरि कठिनप्रक्रमाः भविष्यन्ति


कोलम्बो> आर्थिक - राजनैतिक समस्या अतिरूक्षतया अनुवर्तमानायां श्रीलङ्‌कायां नूतनराष्ट्रपतिरूपेण रेनिल् विक्रमसिंगे नियुक्तोऽभवत्। २२५ अङ्गैः सहितां विधानसभायां १३४ अङ्गानां सहकारेणैव विक्रमसिंगस्य अधिकारलब्धिः। पूर्वतनराष्ट्रपतेः गोतबाय रजपक्से इत्यस्य राज्यान्तरगमनानन्तरं राष्ट्रपतेः उत्तरदायित्वं वहन् आसीत् एषः।

परिस्थितिसमस्याः समुद्रान् तथा तीरदेशवासिनः च अधिकतया प्रबाधन्ते।

अनन्तपुरी> परिस्थितिसमस्यया समुद्राः तथा तीरदेशजनाः च अधिकतया दुरितमनुभवन्ति इति परिस्थितिसंरक्षणसमित्याः अखिलभारतसंयोजकेन गोपाल् जि आर्येण प्रोक्तम्। मत्स्यबन्धनकर्मकरान् जीवजालान् च संरक्षितुं सर्वे पुरतः आगन्तव्याः इति तेन निगदितम्। समुद्रतीरान् पलास्तिकात् मुक्तं कर्तुम् आविश्वं प्रचाल्यमानस्य समुद्रतीरशुचीकरणयज्ञस्य आयोजकमितिरूपीकरणम् उद्घाटयित्वा भाषमाणः आसीत् सः।

 वर्षत्रयाभ्यन्तरे भारतीयनागरिकत्वं परित्यक्तानां संख्या ३.९२ लक्षम्। अर्धाधिके अमेरिक्का राष्ट्रस्य नागरिकत्वं स्वीकृताः।


नवदिल्ली> विगते संवत्सरत्रयाभ्यन्तरे ३.५२ लक्षं भारतीयाः तेषां पौरत्वं परित्यक्ताः इति केन्द्रसर्वकारेण विधानसभायाम् आवेदितम्। तेषु भारतीयेषु सुस्थिरवासं कृतेषु १०३ राष्ट्रेषु अधिके जनाः अमेरिक्कादेशम् अचिन्वन्। २०२१ संवत्सरे १.६३ लक्षं जनाः भारतीयनागरिकत्वं परित्यक्ताः इति केन्द्र- आभ्यन्तर-मन्त्रालयेन प्रकाशिते प्रमाणे सूचयति। तस्मिन् वर्षे भारतीय नागरिकत्वं परित्यक्तेषु १.६३ लक्षं जनेषु ७८०० जनाः अमेरिक्काराष्ट्रस्य नागरिकत्वमेव अचिन्वन्।

संस्कृताध्येतृभ्यः संगणके ई-संसाधने च दक्षता अनिवार्या।

 संस्कृताध्येतारः संगणके ई-संसाधने च दक्षा भवन्तु, प्राचीनतमज्ञान-विज्ञानादीनाम् अद्यतनज्ञानविज्ञानैः सह सामञ्जस्यं स्यात्, संस्कृतसंवर्धने ई-संसाधनानां सम्यक्तया प्रयोगकर्तारः अधिकाधिकजनाः स्युः तदर्थम्  उत्तरप्रदेशसंस्कृतसंस्थानेन निःशुल्कं संगणक-ई-संसाधन-कार्यशालायाः शुभारम्भः कृतः अस्ति।  राट्रियशिक्षानीति: २०२० इत्याधारिते नवीनपाठ्यक्रमेष्वपि संगणकेन सह ई-संसाधनानां ज्ञानम् अपेक्षितमस्ति। अतः संस्कृतविकासाय संगणकस्य, ई-संसाधनानाञ्चोपयोगिता- विषयिणी सप्तदिवसीया कार्यशाला जुलै मासस्य १४ दिनाङ्कतः प्रवर्तमाना वर्तते। प्रथमदिने संस्थानस्य माननीया अध्यक्षमहोदयाः आचार्या वाचस्पतिमिश्रमहोदयाः स्वविशिष्टसम्बोधनेन संस्कृतज्ञान् आहूतवन्तः। एकस्मिन् हस्ते संस्कृतम् अपरे संगणकं स्थाप्य स्वकीयबौद्धिकी यात्रा करणीया भविष्यति। अतः एतादृशी कार्यशाला अग्रेऽपि आवश्यकी भविष्यति।

Tuesday, July 19, 2022

वानरवसूरिः> विदेशात् आगताः सर्वे स्वास्थ्यपरिशोधनाविधेयाः भवितव्याः इति केन्द्रसर्वकारः।

नवदिल्ली> राष्ट्रे द्वितीयं वानरवसूरिप्रकरणं केरलेऽपि प्रतिवेदिते सन्दर्भे पूर्वोपायप्रक्रमान् प्रबलं कर्तुं केन्द्रसर्वकारेण निर्देशो दत्तः। सर्वेषु विमानपत्तनेषु नौकाश्रयेषु च यात्रिकान् निर्बन्धितारोग्यपरिशोधनाविधेयं कर्तुं केन्द्रसर्वकारेण निर्देशो दत्तः। विमानपत्तन - नौकाश्रयविभागस्य कर्मकरैः साकं स्वास्थ्यविभागनिर्दैशकैः आयोजिते मेलने एव निर्देशाः दत्ताः।

 सिङ्गप्पुरं ओप्पण् पिच्छकन्दुकस्पर्धा - पि वि सिन्धू विजिता। 

सिङ्गप्पुरं> सिङ्गप्पुरं ओप्पण् सूपर् ५०० नामकपिच्छकन्दुकक्रीडापरम्परायाः अन्तिमे चक्रे भारतस्य पि वि सिन्धू विजयकिरीटं प्राप्तवती। अन्तिमक्रीडायां 'एष्यन् चाम्प्यन् षिप्' सुवर्णपदकप्राप्तां चीनस्य वाङ् षी नामिकां पराजितवती। 

   अस्मिन् क्रीडाकाले सिन्धुवर्यायाः तृतीयं किरीटप्राप्तिः एषः। सय्यिद् मोदी अन्ताराष्ट्रियक्रीडायां तथा स्विस् ओपण् क्रीडायामपि सिन्धुरेव श्रेष्ठत्वं प्राप्तवती।

Monday, July 18, 2022

 अमरनाथ तीर्थाटने ७ मरणान्यपि 

   श्रीनगरं> अमर्नाथतीर्थाटनवेलायां गतदिने षट् तीर्थाटकाः एकः अश्वचालकश्च मृताः। अनेन अस्मिन् वर्षे मृतानां तीर्थाटकानां संख्या ४९ अभवत्। जूलाय् अष्टमदिमाङ्के दुरापन्ने झटितिप्रलये १५ जनाः मृताः आसन्। 


 राजनैतिक -आर्थिकसमस्यादिभिः पतितायां श्रीलङ्कायां समस्यापरिहाराय भारतं प्रयत्नान् करिष्यति।

राजनैतिक - आर्थिकसमस्यादिभिः  पतितायां श्रीलङ्कायां समस्यापरिहाराय भारतं प्रयत्नान् करिष्यति। तदर्थं केन्द्रसर्वकारेण मङ्गलवासरे सर्वदलयोगम् आयोजितमस्ति। तमिल्नाडुदेशात् ए ऐ ए डि एम् के, डि एम् के इत्येतयोः राजनैतिकदलयोः अभ्यर्थनानुसारमेव अयं निश्चयः। वर्षाकालसम्मेलनम् आधारीकृत्य संसदसभायाम् आहूते सर्वदलयोगे भारतं समस्यापरिहाराय प्रयत्नः करणीयः इति तमिलनाडुराज्यस्थैः दलैः अभ्यर्थिम् आसीत्।

 बुन्देलखण्ड अतिशीघ्रवीथिः उद्घाटितः। 

जलोन् [उत्तरप्रदेशः]> मध्यप्रदेशस्थे चित्रकूटात् दिल्लीं प्राप्यमाणः बुन्देलखण्ड अतिशीघ्रवीथिः प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितः। २९६ कि मी दूरपरिमितेन अनेन मार्गेण चित्रकूट - दिल्ली यात्रासमयाय त्रिचतस्रहोराणां अपचितिः भविष्यति। सप्तसु जनपदेषु व्यावर्तमानस्यास्य नूतनमार्गस्य निर्माणाय १४,८५० कोटिरूप्यकाणां व्ययः अभवत्।

 राष्ट्रपतिनिर्वाचनम् अद्य।

नवदिल्ली> भारते राष्ट्रपतिनिर्वाचनम् अद्य सम्पद्यते। शासनपक्षस्थानाशिरूपेण द्रौपदी मुर्मू, विपक्षस्थानाशिरूपेण यश्वन्तसिंहश्च स्पर्धेते। द्रौपदी मुर्मू ६० प्रतिशतं मतदानेन विजयं प्राप्स्यतीति राजनैतिकनिरीक्षकै‌ः कल्प्यते।

Sunday, July 17, 2022

अग्निपथयोजनायाः कृते ७.५ लक्षं युवानः अवेदनपत्रं प्रेषितवन्तः। 


विपक्षिदलानां प्रतिषेधः सत्यपि अग्निवीरान् भवितुम् आवेदितानां संख्या 7.5 लक्षं अभवत्। व्योमसेनाधिकारिणा एयर् चीफ् मार्षल् वि आर् चौधरिणा एव विवरणमिदं प्रकाशितम्। युवजनाः अनया योजनया प्रभाविताः। अवेदनसंख्या वर्धिता इत्यनेन यूनां राष्ट्रसेवातत्परता दृश्यते। डिसम्बर् मासाभ्यन्तरे चयनप्रक्रिया पूर्णातां प्राप्स्यति इत्यपि चौधरिणा उक्तम्। 

 

सौदी अमेरिक्का राष्ट्रद्वयेन १८ सन्धिषु हस्ताक्षरं कृतम्। 

अबुदाबी> सौदी अरेबिया अमेरिक्का च विविधक्षेत्रेषु सहयोगाय १८ सुप्रधानसम्मतपत्रेषु हस्ताक्षरमकरोत्। जिद्दायां सम्पन्ने अरबशिखरसम्मेलने सौदीराष्ट्रस्य मन्त्रिणः अमेरिक्कायाः विविधविभागानां कार्यदर्शिमण्डलेन सह कृतायां चर्चायामन्ते सन्धिषु उपशमः जातः। ऊर्जः, निक्षेपः, बहिराकाशः, वार्ताविनिमय‌ः, स्वास्थ्यमित्यादिषु क्षेत्रेषु आसीत् सहयोगदृढीकरणं सम्पन्नम्। 

   यू ए ई राष्ट्रपतिः शैख् मुहम्मद बिन् सायिदः अमेरिक्कायाः राष्ट्रपतिना जो बैडनेन 'वैट् हौस्' प्रति आमन्त्रितः। शिखरसम्मेलने इरानः, इराखः, ओमान‌ः, यू ए ई,सौदी, जोर्दानः,खत्तरं, कुवैट् इत्यादीनाम् अरबराष्ट्राणां अधिकारिणः भागं स्वीकृतवन्तः।

 केरले वर्षा शक्तिरार्जिता; दुष्प्रभावे ४ मरणानि। 

अनन्तपुरी> केरलराज्ये वर्षाकालः शक्तिं प्राप्तवान्।। कोष़िक्कोट्, वयनाट्, कासर्कोट् इत्येतेषु जनपदेषु वर्षदुष्प्रभावेण चत्वारः जनाः मृताः। 

  केरलस्य उत्तरजनपदेषु अतिवृष्टिः अनुवर्तते। वृष्ट्या सह प्रचण्डवातोSपि वाति इत्येतत् अधिककष्टनष्टानां कारणमभवत्। वृक्षाः वीथीः पतित्वा मार्गस्थगनमभवत्। वाहनान्यपि विशीर्णानि। बहुत्र विद्युत्स्थगनमपि सञ्जातम्। 

  अतिवृष्टिदुष्प्रभावेण जलोपप्लवः जातः इत्यस्मात् सहस्राधिकाः जनाः अभयस्थानानि नीताः। पालक्काट् जनपदस्थस्य मलम्पुष़ा सेतोः अधिकजलनिर्गमनद्वाराणि सर्वाणि उद्घाटितानि। 

  दक्षिणकेरले शक्ता वृष्टिः भवत्यपि नाशनष्टाः तारतम्येन न्यूनाः वर्तन्ते।

Saturday, July 16, 2022

राज्ये स्वतन्त्रतादिवसीयविरामदिनम् उतरप्रदेशसर्वकारेण निरस्तम्। विद्यालयाः उद्घाटयिष्यन्ति। शुचीकरणप्रवर्तनानि आयोजयिष्यन्ति।

लख्नौ> स्वतन्त्रतादिवसस्य विरामः उत्तरप्रदेशसर्वकारेण निरस्तम्। सर्वकारः, सर्वकारेतरसंस्थाः विद्यालयाः, महाविद्यालयाः, विश्वविद्यालयाः, आपणानि इत्यादीनि सर्वणि स्वतन्त्रतादिने उद्घाटयिष्यन्ति। स्वतन्त्रतायाः पञ्चसप्ततितम संवत्सरीयमहोत्सवानुबन्धितया स्वतन्त्रतादिनाचरणं विशेषकार्यक्रमैः साकं समाचरिष्यन्ति इति उत्तरप्रदेशास्य मुख्यमन्त्रिणा योगी आदित्यनाथेन आवेदितम्।

Friday, July 15, 2022

 भारते वानरवसूरिरोगः दृढीकृतः।

अनन्तपुरी> भारते इदंप्रथमतया वानरवसूरिरोगः दृढीकृतः।  दिनद्वयात्पूर्वं यू ए ई राष्ट्रात् स्वराज्यं प्राप्तस्य कोल्लं प्रदेशीयस्य केरलीयस्य शरीरे परिशोधिते  एवास्य रोगस्य स्थिरीकरणम्। 

  यू ए ईस्थे मित्रे वानरवसूरिः स्थिरीकृतः इत्यस्मात् केरलं प्राप्तः कोल्लं प्रदेशीयः समीपस्थं आतुरालयं प्रविश्य परिशोधनां कृतवानासीत्। पूणैस्थं Virology Institute मध्ये शोधिते स्रवे वानरवसूरिरोगस्य सूक्ष्माणवः दृष्टाः। अतः सः इदानीं अनन्तपुरी मेडिक्कल् कोलज् आतुरालयं प्रवेशितः।

 गोताबाय राजपक्से त्यागपत्रं समार्पयत्।


कोलम्बो> श्रीलङ्कायां जन कीयप्रक्षोभस्य विजयप्रारम्भः। राष्ट्रात् पलायितः राष्ट्रपतिः गोताबाय राजपक्से त्यागपत्रं समार्पयत्। सिङ्गप्पुरतः तस्य त्यागपत्रं 'ई-मेल्'द्वारा लब्धमिति सभाध्यक्षस्य महिन्दयाप अभयवर्धनस्य कार्यालयात् निगदितम्। किन्तु औद्योगिक प्रख्यापनं शुक्रवासरे एव भविष्यतीति अन्ताराष्ट्रियमाध्यमैः प्रस्तुतम्।

   बुधवासरे राष्ट्रं त्यक्त्वा मालिद्वीपं प्राप्तवान्  गोतबायः सुरक्षितस्थानमालक्ष्य गुरुवासरे सिङ्गप्पुरं प्राप्तः इति तद्देशीयविदेशमन्त्रालयेन स्थिरीकृतम्। किन्तु तेन अभयार्थित्वं नापेक्षितमिति अधिकृतैः उक्तम्।

उत्तरप्रदेशसंस्कृतसंस्थानेन संगणक-ई-संसाधन-कार्यशालायाः शुभारम्भः।

 राष्ट्रियशिक्षानीति: २०२० इत्याधारिते नवीनपाठ्यक्रमेषु संगणकेन सह ई-संसाधनानां ज्ञानम् अपेक्षितमस्ति। अतः संस्कृतविकासाय संगणकस्य, ई-संसाधनानाञ्चोपयोगिता विषयिण्याः सप्तदिवसीयायाः कार्यशालायाः शुभारम्भो जातः। संस्थानस्य माननीया अध्यक्षमहोदयाः आचार्या वाचस्पतिमिश्रमहोदयाः स्वकीयमार्गदर्शनं विधाय शुभारम्भं कृतवन्तः।

कार्यशालायाम् आभारताद् षड् शताधिकाः शिक्षकाः, छात्राश्च प्रतिभागितायै पञ्जीयनं कारितवन्तः सन्ति। अधिकजनानां जिज्ञासां दृष्ट्वा सत्रद्वये समायोजिता वर्तते कार्यशाला। 

उद्घाटनानन्तरं प्रथमसत्रे दिल्ली विश्वविद्यालयतः डॉ॰ उमेशकुमारसिंहमहोदयाः संस्कृते लेखनाय विभिन्नटूल्स-लिपिविषये व्याख्यानं प्रयोगञ्च कारितवन्तः। द्वितीयसत्रे संस्थानस्य प्रशासनिकाधिकारिणः श्रीमन्तो जगदानन्दझामहोदयाः संगणकस्य परिचयं सविस्तरं बोधितवन्तः।


अन्ते पर्यवेक्षकरूपेणोपस्थिताः डॉ॰ नवलता-महोदयाः अपि सम्बोधितवत्यः। कार्यशालायाः सञ्चालनं संयोजकः डॉ॰ चन्द्रकान्तदत्तशुक्लवर्याः कृतवन्तः। आदौ प्रखरप्रांशुलपाण्डेयौ सरस्वतीवन्दनां प्रस्तुतवन्तौ। डॉ॰ अरविन्दकुमारतिवारी, डॉ॰ गीता शुक्ला, डॉ॰ विमलेन्दुत्रिपाठी, डॉ॰ अवनीन्द्रपाण्डेयप्रभृतयः समुपस्थिता आसन्।

Thursday, July 14, 2022

 १८ - ५९ वयस्कानां कृते कोविड्वाक्सिनस्य अधिकमात्राः निश्शुल्केन। 

नवदिल्ली> १८ - ५९ वयस्कानां कृते कोविड्वाक्सिनस्य अधिकमात्राः निश्शुल्केन दातुं केन्द्रसर्वकारेण निर्णीतम्। जूलाय् मासस्य १५ तम दिनाङ्कादारभ्य ७५ दिनानि यावत् एतदानुकूल्यं लभते। राष्ट्रस्य स्वतन्त्रतायाः ७५ तम वार्षिकोत्सवस्य अंशतया एवायं निर्णयः।

   सेप्तम्बर् २७ दिनाङ्कपर्यन्तं आराष्ट्रं सर्वकारातुरालयानां सूचीकरणकेन्द्रेषु सुवेधेयं लभते इति स्वास्थ्यमन्त्रिणा अनुरागठक्कुरेण निगदितम्।

 आबन्धं सम्पूर्णं तारपुञ्जः नासया जेयिंस् जाले वाननिरीक्षिण्या आलेखितं चित्रं प्रकाशिम्।

भूमिः आकाशः च मिलित्वा प्रपञ्चदृश्यानि सर्वेषां कौतुकावहमेव। तादृशेषु दृश्येषु आकाशगङ्गायाः अनुपममेकं चित्रं अमेरिक्कस्य बहिराकाशसंस्थया प्रकाशितम्।स मीपकाले नासया विक्षिप्ता जेयिंस् -जाल - वाननिरीक्षिण्या आलिखितं औद्योगिकतया प्रकाशितं प्रथमं दृश्यं भवति एतत्। यु एस् राष्ट्रपतिना जो बैडनेन चित्रस्य प्रकाशनं कृतम्।

Wednesday, July 13, 2022

 राशिमूल्यशोषणं जूण्मासे ७. ०१प्रतिशतम्। 

मुम्बई> भारते उपभोक्तृमूल्यसूचिकामाधारीकृत्य राशिवर्धनं २०२२ जूण् मासे ७. ०१प्रतिशतम् अभवत्। २०२१ जूण् मासे एतत् ६. २६ आसीत्। 

  मेय् मासे पेट्रोलियम् इन्धनानां मूल्ये केन्द्रसर्वकारः अपचितिमकारयत्। किन्तु तस्य प्रयोजनम् इतःपर्यन्तं न लब्धमिति आर्थिकविचक्षणैः अनुमीयते।

Tuesday, July 12, 2022

 भारते १६,६७८ जनाः अपि कोविड्बाधिताः अभवन्।

नवदिल्ली> सोमवासरे प्रभाते समाप्तासु २४ होरासु राष्ट्रे १६,६७८ नूतनाः कोविड्रोगिणः इति दृढीकृतम्। २६ मरणानि अभवन्। प्रतिदिनरोगदृढीकरणमानं ५. ९९ जातम्। 

  १,३०,७१३ जनाः परिचर्यायां वर्तन्ते। १९८. ८८कोटि परिमिताः वाक्सिनमात्राः वितारिताः।

 नूतनसंसद्सभामन्दिरस्योपरिस्थम् अतिबृहत्तमं राष्ट्रचिह्नं प्रधानमन्त्रिणा नरेन्द्रमोदिना अनाच्छादितम्।


नवदिल्ली> नूतनसंसद्सभामन्दिरस्य छ्दे स्थापितस्य राष्ट्रचिह्नस्य अनाच्छादनं प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्। कांस्येन निर्मितस्य राष्ट्रचिह्नस्य प्रतिरूपस्य (model) ९५०० किलोमितः भारः तथा ६.५ मीट्टर् औनत्यं च अस्ति। राष्ट्रचिह्नस्य आश्रयरूपेण ६५०० किलो भारमिता सुविधा एव सज्जीकृता इति सर्वकारमण्डलैः आवेदितम्।

Monday, July 11, 2022

 बि एस् एन् एल् संस्थायाः ४-जि शब्ददृश्यरङ्गावली न लब्धा।


राष्ट्रे ५-जि शब्ददृश्यरङ्गावल्याः (spectrum) सोत्सव विक्रयणं समीपकाले भविष्यति। सन्दर्भे अस्मिन् सर्वकाराधीनसेवनदात्रा बि एस् एन् एल् इत्यनेन ४-जि सेवाः समारब्धुं न शक्यन्ते। बि एस् एन् एल् संस्थायाः तथा एम् टि एन् एल् इत्यस्य च कृते सर्वकारेण निश्चितपरिमाणयुक्तां शब्ददृश्यरङ्गावलीं दातुं निश्चिता अस्ति। किन्तु मन्त्रिपरिषदः अङ्गीकारलब्ध्यनन्तरमेव तरङ्गावली प्रदानप्रक्रमाः पूर्तिकर्तुं शक्यते इति भारतसञ्चारनिगमविभागेन उच्यते। ९००/१८०० मेगाहेर्ट्स्  शब्ददृश्यतरङ्गावलीं दातुं पर्यालोच्यते इति मन्त्रालयेन निगदितम्।

Sunday, July 10, 2022

भारतराष्ट्रे अधिकतया जन्तुवर्गान् प्रत्यभिज्ञातेषु राज्येषु केरलं प्रथमश्रेण्याम्।


केरलम्> २०२१ संवत्सरे भारते अधिकतया जन्तुवर्गान् प्रत्यभिज्ञातेषु राज्येषु केरलं प्रथमस्थानमावहत्। भारतीय-प्राणिविज्ञान- सर्वेषणमण्डलस्य वार्षिकप्रतिवेदनमनुसृत्य नूतनाः ३६ प्राणिनः केरलदेशात् प्रत्यभिज्ञाताः। गतवर्षे भारते आहत्य ४०६ नूतनभेदाः वर्गीकृताः। केरलदेशात् त्रिविधाः भुजङ्गाः, पञ्चविधाः गोधिकाः सप्तविधाः मण्डूकाः च तेषु अन्तर्भवन्ति। एतदतिरिच्य चित्रपतगाः ,कीटकाः, प्राचिकाः (Dragonfly) वरटाः च पट्टिकायाम् अन्तर्भवन्ति।

 संस्कृतं हृदयभाषा भवति - डो  के पि सुधीरा। 

केरले राज्यस्तरीयसंस्कृताध्यापिकासंगमः सम्पन्नः। 

कोष़िक्कोट्> संस्कृतभाषा न केवलं भारतस्य सांस्कृतिकभाषा किन्तु जनानां हृदयभाषा भवतीति प्रशस्ता साहित्यकारी विद्यावचस्पतिः के पि सुधीरा अवोचत्। छात्राणां हृदयस्पर्शरूपेण संस्कृतम् अध्यापयितुम् अध्यापिकाः प्रभवाः इत्यपि तया उक्तम्। केरलसंस्कृताध्यापकफेडरेषन् संघटनेन आयोजितं षष्ठं राज्यस्तरीयं संस्कृताध्यापिकासंगमं - मातृकं २०२२ नामकं -  उद्घाटनं कुर्वती भाषमाणा आसीत् सा। 

  कोष़िक्कोट् नगरे सम्पन्ने  सम्मेलने पद्मश्री पुरस्कारलब्धा मीनाक्षी गुरुः समादृता। कोष़िक्कोट् विश्वविद्यालयस्य संस्कृत विभागाध्यक्षा प्रो के के गीताकुमारी । आकाशवाण्याः कलाकारी गीतादेवी वासुदेवः आशंसां कृतवती। 

   सम्मेलनेSस्मिन् संघटनस्य राज्यस्तरीयाध्यक्षः नीलमन शङ्करः अध्यक्ष आसीत्।  कार्यदर्शिप्रमुखः सि पि सलनचन्द्रः संघटनासन्देशमकरोत्।के एस् टि एफ् [पि] विभागस्य अध्यक्षः एन् एन् रामः,सि पि शैलजा, के विन्ध्या, के विजयलक्ष्मी, बिन्सी , पि रेवती इत्येते  प्रभाषणमकुर्वन्। सम्मेलनस्य अंशतया शीतल् एस् कुमारेण अवतारिता अष्टपदी अपि आसीत्।

श्रीलङ्कायाम् आभ्यन्तरकलापः अतिरूक्षः जातः। प्रधानमन्त्रिणा रनिल् विक्रमसिंगेन त्यागपत्रं समर्पितम्।

कोलम्बो>श्रीलङ्कायाः प्रधानमन्त्रिणा रनिल् विक्रमसिंगेन त्यागपत्रं समर्पितम्। राष्ट्रे आभ्यन्तरकलापे रूक्षे जाते सन्दर्भे एव प्रधानमन्त्रिणः त्यागपत्रसमर्पणम्। सर्वकारस्य अनुवर्तनदृढीकरणं तथा राष्ट्रे जनानां सुरक्षितत्वं च परिगणय्य अधिकारस्य परित्यागं ख्यापयामि इति विक्रमसिंगेन ट्वीट् कृतम्। दलनेतॄणाम् प्रार्थनामनुसृत्य संयुक्तदलीयसर्वकारः रूपीकरिष्यति इति विक्रमसिंगेन प्रोक्तम्।

Saturday, July 9, 2022

लडाक् सीम्नि विमानं डाययित्वा चीनः प्रकोपयति।


नवदिल्ली> भारतसीम्नि संघर्षं जनयितुं चीनेन परिश्रमः कृतः इति भारतसर्वकारः। जूण् मासस्य अन्तिमे पादे भारतचीनयोः सीम्नि नियन्त्रणरेखायाः समीपे चीनेन विमानः डायितः। भारतीयव्योमसेनया सन्दर्भोचितपूर्वोपायप्रक्रमाः स्वीकृताः इति सर्वकारमण्डलैः आवेदितम्। मासानाम् आभ्यन्तरे प्रथमतया एव चीनस्प एतादृशं व्योमसीमालङ्घनम् इति सर्वकारमण्डलैः आवेदितम्।

तमिल्नाडे विषूचिका प्रसरति। केरलेषु अपि अतिजाग्रतानिर्देशः। 

एडप्पाल्> विषूचिका  (cholera) प्रसरं अनुवर्त्यमाने तमिल्नाडु राज्ये स्वास्थ्य- आपत्कालीनावस्था प्रख्यापिता। केरलेषु अपि अतिजाग्रतानिर्देशो दत्तः। तमिल्नाडुराज्यस्य समीपप्रदेशेषु तिरुवनन्तपुरं, इडुक्कि, कोल्लं जनपदेषु आहत्य कण्णूर्, कोषिक्कोट्, कासरगोड् जनपथेषु च अतिजाग्रतां पालयितुम् अधिकारिणः निर्दिष्टाः। 'अतिसाररोगप्रतिरोधस्य शक्तीकरणं, रोगं स्थिरीकरोति चेत् अतिनियन्त्रणानि स्वीकर्तुं च जिल्ला चिकित्साधिकारिणं प्रति निर्देशः दत्तः। ओ आर् एस् पानीयं, दस्ता गुलिका (zinc tablet) इत्यादीनि सुलभं कर्तुं तथा तेषां वितरणाय स्वास्थ्यकेन्द्रेषु कोणः (corner) सज्जीकर्तुं च निश्चितः।

अमरनाथमन्दिरसमीपे मेघविस्फोटनम्। पञ्चदश जनाः मृताः। चत्वारिंशत् जनाः अप्रत्यक्षाः जाताः।

 जम्मूकाश्मीर्> जम्मूकाश्मीरे अमरनाथमन्दिरसमीपे मेघविस्फोटनमभवत्। ह्यः सायङ्काले सार्घपञ्चवादने जाते दुरन्ते पञ्चदश जनाः मृताः। चत्वारिंशदधिकजनाः अप्रत्यक्षाः जाताः इति प्रतिवेदनं सूचयति। मरणसंख्या वर्धेत इति सूचना अस्ति। व्रणितान् तीर्थाटकाः व्योममार्गेण आतुरालयं प्रति नीताः। राष्ट्रिय-राज्य दुरन्तनिवारण सेनयोः नेतृत्वे रक्षाप्रवर्तनानि प्रचलन्ति।

 जापानस्य भूतपूर्वः प्रधानमन्त्री भुषुण्डिप्रयोगेण हतः। 


टोक्यो> जापानस्य भूतपूर्वः प्रधानमन्त्री षिन्सो आबे वर्यः [६७] भुषुण्डिप्रयोगेण मारितः। पश्चिमनगरे नारानामके निर्वाचनप्रचारणस्य अंशतया भाषमाणे तस्य पश्चाद्भागतः आसीत् आक्रमणम्। व्योममार्गेण झटित्येव आतुरालयं प्रवेशितः अपि प्राणरक्षा न साधिता। घातक इति सन्दिह्यमानः तेट्सुया यामागामि नामकः   घटनास्थानादेव भुषुण्डिना सह निगृहीतः। 

  जापाने अधिकाधिककालं प्रधानमन्त्रिपदमारूढवान् षिन्सो आबे राष्ट्रस्य आर्थिकमण्डलविकासाय निर्णायकं स्थानमावहत्। भारतस्य आत्ममित्रस्य दुरन्ते प्रधानमन्त्री नरेन्द्रमोदी अनुशोचनं प्राकाशयत्। आदरसूचकेन एकदिवसीयं दुःखाचरणं प्रख्यापितम्।

Friday, July 8, 2022

पूर्वकालानुभवाः सन्ति। पोर्चुगलः दावाग्निं प्रतिरोद्धुं सज्जते।

अतितापेन जायमानं दावाग्निं प्रतिरोद्धुं पोर्चुगलः सज्जते। प्रतिरोधप्रक्रमार्थं सर्वकारसंघटनस्य व्यवहारसंरक्षणसमित्या (civil protection agency) कर्मकराः नियुक्ताः। राष्ट्रस्य त्रिषु भागेषु एकभागः वनप्रदेशः भवति। तत्र दावाग्निसाध्यता अस्ति। अतः आराष्ट्रं जागरूकतानिर्देशः प्रदत्तः अस्ति। कार्यक्रमेषु प्रस्फोटकादीनां उपयोगः निरुध्यते। राष्ट्रे अर्धाधिके दावाग्नयः अनवधानताकारणेन एव जाताः इति अध्ययनानि सूचयन्ति। अतः एव अधिके सुरक्षाप्रक्रमाः राष्ट्रेण स्वीकृताः।

 बोरिस् जोण्सणः त्यागपत्रं समर्पितवान्। 


लण्टन् > ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणः पदमत्यजत्। तेन नेतृत्वं क्रियमाणात् 'कण्सर्वेटीव् पार्टी' इत्यस्मात् क्लेशे वर्धिते नेतृस्थानं त्यक्तुं सः निर्बन्धितः आसीत्। नूतननेतुः निर्वाचनं तावत् प्रधानमन्त्रिपदे अनुवर्ते इति गतदिने तेन स्पष्टीकृतम्। नूतननेतुः निर्वाचनाय संघटनस्य वरिष्ठनेतृजनानाम् उपवेशनं सोमवासरे भविष्यतीति जोण्सणः अवोचत्। 

  लैङ्गिकारोपणविधेयं क्रिस्टफर् पिञ्चर् नामकस्य   Deputy chief whip स्थाननियुक्तिरेव जोण्सणस्य क्लेशपरम्परायाः प्रारम्भः। पिञ्चरस्य स्थानारोहणात्परं बहवः मन्त्रिणः स्वस्थानानि त्यक्त्वा प्रतिषेधं प्रकटितवन्तः। एवं ४० नेतारः मन्त्रिणश्च प्रशासनात् संघटनाच्च त्यागपत्रे समर्पिते बोरिस् जोण्सणस्य स्थानत्यागश्च अनिवार्यः अभवत्।

Thursday, July 7, 2022

 पि टि उषा, इलयराजाप्रभृतयः चत्वारः राज्यसभां प्रति नामनिर्दिष्टाः।

नवदिल्ली> ओलिम्पिक्स् स्पर्धात्री पि टि उषा, प्रसिद्धः सङ्गीतनिदेशकः इलयराजा, चलच्चित्रनिदेशकः के वि विजयेन्द्रप्रसादः, सामाजिकप्रवर्तकः वीरेन्द्र हेग्डे इत्यते राष्ट्रपतिना राज्यसभासदस्यरूपेण नियुक्ताः। चत्वार अपि दक्षिणभारतीयाः भवन्ति। 

   नूतनान् राज्यसभासदस्यानपि प्रधानमन्त्री नरेन्द्रमोदी अभिनन्दितवान्। विविधमण्डलेषु स्वप्रतिभां प्रकाशितवतां १२ महापुरुषाणां नामानि  निर्दिष्टानि  भवन्ति।

 हज्ज् कर्माणि अद्य आरभन्ते। 

मक्का> इस्लामधर्मीयानां हज्ज् पुण्यकर्माणि गुरुवासरे  आरभन्ते। तीर्थाटकाः सर्वे मध्याह्नात् पूर्वं मिना अधित्यकायां शिबिरेषु प्राप्य प्रार्थनानिमग्नाः भविष्यन्ति। 

   शुक्रवासरे प्रभातनमस्कारानन्तरं अरफासंगमाय अरफाङ्कणं प्राप्स्यन्ति। मिनायां मध्याह्ननमस्कारादारभ्य [लुहर्] प्रभातनमस्कारपर्यन्तं [सुब्हि] पञ्चकालिकनमस्कारक्रियाः भविष्यन्ति।

Wednesday, July 6, 2022

 प्रमुखः गान्धितत्वानुयायी  गोपिनाथन् नायर् दिवंगतः।

अनन्तपुरी> 'गान्धिमार्ग'श्रृङ्खलायाः अन्तिमवलयस्थेषु  अन्यतमः तथा च केरलस्य शान्तिदूत‌ः इति प्रसिद्धः पि गोपिनाथन् नायर् वर्यः दिवंगत‌ः। अनन्तपुर्यां नेय्याट्टिन्करास्थे निजीयातुरालये मङ्गलवासरे रात्रौ  आसीत् शतवयस्कस्य तस्य अन्त्यः। अन्त्यकर्माणि बुधवासरे सायं सम्पन्नानि। 

  महात्मागान्धिनः जीवन-प्रवर्तनमूल्यैः समाकृष्टः  गोपिनाथन् नायर् वर्यः स्वस्य जीवने कर्मपथे च गान्धितत्वानि स्वायत्तीकृत्य तदनुसारं स्वजीवितमपि आविष्कृतवान्। अत एव पद्मश्रीपुरस्कारेण सः समादृतः। तस्य वियोगे प्रमुखाः सांस्कृतिकनायकाः राजनैतिकवर्याश्च श्रद्धाञ्जलिं समर्पितवन्तः।

Tuesday, July 5, 2022

 नाटकनिदेशकः पीटर् ब्रूकः दिवंगतः। 


लण्टन्> विश्वप्रसिद्धः ब्रिट्टनीयनाटकनिदेशकः पीटर् ब्रूकः [९७] दिवंगतः। षेक्स्पियरस्य रचनाः आरभ्य भारतीयाः पुराणेतिहासकथाः पर्यन्तं नाटकरूपेण वेदिकामानीतवान् प्रतिभासम्पन्नः आसीदयम्। पारम्पर्यगङ्गसज्जीकरणादिभ्यः बहिः प्राप्तवान् ब्रूक् वर्यः असाधारणानि स्थानान्यपि नाटकावतरणाय वेदिकामकरोत्। व्यायामकेन्द्राणि, खननस्थानानि, विद्यालयाः इत्यादयः तस्य नाटकावतरणस्थानानि आसन्। 

   भारतस्य इतिहासग्रन्थः महाभारतं नवहोरापर्यन्तं दैर्घ्ययुक्तेन नाटकरूपेण वेदिकामानीय पीटर् ब्रूकः लोकप्रसिद्धः अभवत्। आगोलनाटकमण्डले प्रसिद्धान् अभिनेतॄन् वेदिकामेकां संयोज्य आसीत् महाभारतस्य रङ्गाविष्कारः। तत्र द्रौपदीरूपेण भारतीया मल्लिका साराभायी, भीमः, भीष्मः, कर्णः, कुन्ती इत्येतान् आफ्रिकाभूखण्डात्, द्रोणाचार्यं  गान्धारीं  च एष्याखण्डात् च इत्येवं महाभारतनाटकस्य २१ कथापात्राणि १६ राष्ट्रेभ्यः प्रगत्भान् नटान् अधिगम्य  सः वेदिकामानीतवान्।

Monday, July 4, 2022

 नमस्या - श्रीमद्भ्यः स्वप्रभानन्दस्वामिपादेभ्यः समादरणम्।


कोट्टयं मण्डले अरुणापुरं श्रीरामकृष्णमठे विख्तातसंस्कृतविद्वद्वरेण्याः पूजनीयस्वप्रभानन्दस्वामिपादाः तेषां शिष्यगणैः समादृताः| नमस्या नाम्ना एवायं कार्यक्रमः समायोजितः| अस्मिन् कार्यक्रमे राज्यसभासदस्यः श्री जोस् के माणि महाभागः आध्यक्ष्यमवहत् | विधानसभासदस्यः श्री माणि सि काप्पन् महोदयः कार्यक्रमस्य उद्घाटनमकरोत्| पूर्वराज्यपालः श्री कुम्मनं राजशेखरन् वर्यः मुख्यातिथिश्चासीत्| मठाध्यक्षः श्रीमत् स्वामि वीतसंगानन्द वर्यः आशंसाभाषणमकरोत्| एवं अनेके सन्यासिवर्याः स्वप्रभानन्दस्वामिनां शिष्याः तद्देशीयाः जनाश्च कार्यक्रमे

 जम्मूकाश्मीरे अमरनाथ् तीर्थाटकसंघस्योपरि आक्रमणं कर्तुं प्रयतमानौ  द्वौ भीकरौ निगृहीतौ।


श्रीनगरम्> अमरनाथ् तीर्थयात्रासंघस्योपरि आक्रमणं कर्तुं  आसूत्रणं कृतवन्तौ द्वौ भीकरौ देशवासिनां साहाय्येन रक्षिपुरुषैः निगृहीतौ। तालिब् हुसैन्, फैसल् अहम्मद् धर् च भवति तयोः नामनि। तौ लष्कर् त्वय्ब नाम भीकरसंधैः साकं भीकरप्रवर्तने निमग्नौ भवतः। रजौरि देशे दक्षिणकाश्मीरे च बहुषु तीव्रवादसम्बन्धिप्रकरणेषु  रक्षिपुरुषैः निग्रहणार्थं अन्वेषयन्तौ आसीत् एतौ।

Sunday, July 3, 2022

जङ्गमदूरवाणीं दूरे क्षिप्त्वा जीवनं नयतु इति जङ्गमदूरवाण्याः आविष्कर्ता मार्ट्टिन् कूप्परः।


करतले स्थापयित्वा सर्वत्र नेतुं शक्या काचन दूरवाणी इत्यमुम् आशयं  प्रवृत्तिपथमानीतवान् यः भवति सः मार्ट्टिन् कूप्परः जङ्गमदूरवाण्यां अहोरात्रं समयं यापयितॄन् नूतनवंशपरम्परान् प्रति एवं वदति - जङ्गमदूरवाणीं दूरे क्षिप्त्वा जीवनं नयतु इति। बि बि सि माध्यमस्य कार्यक्रमे भागं स्वीकुर्वन् भाषमाणावसरे एव जङ्गमदूरवाण्याः सह अधिकसमयं यापयितृभ्यः नूतनवंशपरम्पराभ्यः तस्य उपदेशः। सः तस्य समयस्य प्रतिशतं पञ्चोनसमयमेव जङ्गमदूरवाण्याः उपयोगं कुरुते इति सः व्यजिज्ञपत्। दूरवाण्यां अधिकसमयं यापयन्तः जनाः अल्पसमयम् एव जीवन्ति इति सः अवदत्। आप् आनि नाम आप् मोणिहिङ् संस्थायाः गणनामनुसृत्य जनाः प्रतिदिनं सामान्यतः ४.८ होराः यावत्  जङ्गमदूरवाण्यां समयं यापयन्ति। इमां गणनामनुसृत्य प्रतिसप्ताहं ३३.६ होराः तथा प्रतिमासं १४४ होराः भविष्यति। एवं चेत् संवत्सरे मासमेकं दूरवाण्यां यापयन्ति ।

 भारते उपराष्ट्रपतिनिर्वाचनम् ओगस्त् षष्ठे दिनाङ्के। 

नवदिल्ली> भारते उपराष्ट्रपतिनिर्वाचनम् ओगस्त् षष्ठे दिनाङ्के भविष्यति। तद्दिने एव फलप्रख्यापनमपि सम्पत्स्यति। इदानीन्तनोपराष्ट्रपतेः वेङ्कय्यनायिडोः कार्यकालः आगस्तमासस्य दशमे दिनाङ्के परिसमाप्यते। 

   जूलाय् पञ्चमे दिनाङ्के विज्ञापनं भविष्यति। १९ दिनाङ्कपर्यन्तं नामाङ्कनपत्रिकां समर्पयितुमवसरः। राज्यसभां प्रति चिताः २३३ सदस्याः, नामनिर्देिष्टाः १२ सदस्याः, लोकसभायां ५४३ सदस्याः इत्येते मतदानाय अर्हा‌ः भवन्ति।

 दक्षिणभारते वर्षाकालः शक्तोSभवत्। 

अनन्तपुरी> केरलं, लक्षद्वीपः, कर्णाटकराज्येषु वर्षाकालः शक्तः जातः। रविवासरतः मङ्गलवासरपर्यन्तं मेघगर्जनैः सह शक्ता वर्षा भविष्यतीति पर्यावरणविभागेन निगदितम्। 

  केरले १३ जनपदेषु पीतजागरूकता उद्घोषिता। केरल-कर्णाटक-लक्षद्वीपतीरसागरे मत्स्यबन्धनं न कर्तव्यमिति दुरन्तनिवारणविभागः न्यगादीत्।

 जनावासकेन्द्रं प्रति अग्निशस्त्राक्रमणं- युक्रैने मरणानि २१। 

कीव्> युक्रेनस्थे ओडेसाप्रदेशे जनावासकेन्द्रं प्रति गतदिने रूसेन कृतेन अग्निशस्त्रप्रयोगेण मरणानि २१ अभवन्। उपचत्वारिंशत् जनाः व्रणिताः जाताः। आक्रमणमिदं रूस् राष्ट्रस्य प्रशासनभीकरतां प्रकाशयतीति युक्रेनस्य राष्ट्रपतिः व्लादिमिर् सेलन्स्की आरोपितवान्। 

  ओडेसाप्रदेशस्थे सेर्हिकानामके स्थाने सहस्रपर्यन्तं सामान्यजनाः अधिवसन्तं नवश्रेणीयुतम्  आवाससमुच्चयं प्रति गतदिने उषसि एकवादने आसीत् आक्रमणम्। त्रीणि अग्निशस्त्राणि निपतितानि। भवनसमुच्चयस्य कश्चिदंशः पूर्णतया विशीर्णः। तत्र आयुधाः सैनिकोपकरणानि वा न सम्भृतानीति सेलन्स्किवर्येण उक्तम्।

   किन्तु रूसस्य आक्रमणं जनावासं लक्ष्यीकृत्य नासीत् , प्रत्युत स्फोटकवस्तु-आयुधसम्भृतानि भवनानि लक्ष्यीकृत्य आसीदिति रूस् राष्ट्रस्य प्रवक्ता दिमित्री एस् पेस्कोव् इत्यनेन निगदितम्।

Saturday, July 2, 2022

 अपूर्वम् आमिषाहारिसस्यं पश्चिमहिमालये इदंप्रथमतया प्रत्यभिज्ञातम्।


नवदिल्ली> अपूर्वम् आमिषाहारिसस्यं पश्चिमहिमालये प्रथमतया गवेषकैः प्रत्यभिज्ञातम्। युट्रिकुलेरिया फर्सिलेट्टा (Utricularia Furcellata) इति शास्त्रनाम्नि विख्यातम् आमिषाहारिसस्यमेव प्रत्यभिज्ञातम् इति अधिकारिभिः आवेदितम्। चमोलि जिल्लायां मण्डल् अधित्यकायाम् उत्तराखण्डस्य गवेषकसंघैः एव सस्यं प्रत्यभिज्ञातम्। न केवलम् उत्तराखण्डेषु,पश्चिमहिमालयेषु अन्यत्र कुत्रापि इतः पूर्वं सस्यमिदं न सन्दृष्टमिति वनपालमुख्येन सज्जीव् चतुर्वेदिना निगदितम्।

Friday, July 1, 2022

 अद्य आरभ्य एकवारोपयोगपलास्तिकानां निरोधः। 

अनन्तपुरी> केन्द्र - राज्य सर्वकारयोः निरोधादेशप्रकारेण एकवारमुपयुज्यमानानां निश्चितानां पलास्तिकोत्पन्नानां निरोधः अद्य आरभ्य प्राबल्ये भविष्यति। एषां पलास्तिकवस्तूनाम् उत्पादन-विपणन- उपयोगादयः  दण्डार्हाः भविष्यन्ति। 

  प्रारम्भस्तरे १०,००० रूप्यकाणि आरभ्य ५०,००० रूप्यकाणि पर्यन्तं द्रव्यदण्डः लप्स्यते। केन्द्रसर्वकारेण निरुद्धान् उत्पन्नान् अतिरिच्य २०२० तमे वर्षे केरलस्य परिस्थितिविभागस्य आदेशानुसारेण निरोधिताः उत्पन्नाः च दण्ड्यविभागेषु अन्तर्भवन्ति।

 एकनाथषिन्दे महाराष्ट्रस्य मुख्यमन्त्री।

मुम्बई> महाराष्ट्रे ११ दिनानि यावत् अनुवर्तमानानां राजनैतिकनाटकानां अल्पकालिकपरिसमाप्तिः। शिवसेनादलस्य विमतनेता एकनाथषिन्दे महाराष्ट्रस्य २०तम मुख्यमन्त्रिरूपेण शपथवाचनं कृतवान्। भूतपूर्वः मुख्यमन्त्री देवेन्द्र फड्नविसः उपमुख्यमन्त्री भविष्यति। 

  राजभवने ह्यः सायं सार्धसप्तवादने आसीत् शपथवाचनम्। नूतनः सर्वकारः शनिवासरे विधानसभातले विश्वासमतसम्पादनाय विधेयः भविष्यति।