OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 3, 2022

 भारते उपराष्ट्रपतिनिर्वाचनम् ओगस्त् षष्ठे दिनाङ्के। 

नवदिल्ली> भारते उपराष्ट्रपतिनिर्वाचनम् ओगस्त् षष्ठे दिनाङ्के भविष्यति। तद्दिने एव फलप्रख्यापनमपि सम्पत्स्यति। इदानीन्तनोपराष्ट्रपतेः वेङ्कय्यनायिडोः कार्यकालः आगस्तमासस्य दशमे दिनाङ्के परिसमाप्यते। 

   जूलाय् पञ्चमे दिनाङ्के विज्ञापनं भविष्यति। १९ दिनाङ्कपर्यन्तं नामाङ्कनपत्रिकां समर्पयितुमवसरः। राज्यसभां प्रति चिताः २३३ सदस्याः, नामनिर्देिष्टाः १२ सदस्याः, लोकसभायां ५४३ सदस्याः इत्येते मतदानाय अर्हा‌ः भवन्ति।