OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 2, 2022

 अपूर्वम् आमिषाहारिसस्यं पश्चिमहिमालये इदंप्रथमतया प्रत्यभिज्ञातम्।


नवदिल्ली> अपूर्वम् आमिषाहारिसस्यं पश्चिमहिमालये प्रथमतया गवेषकैः प्रत्यभिज्ञातम्। युट्रिकुलेरिया फर्सिलेट्टा (Utricularia Furcellata) इति शास्त्रनाम्नि विख्यातम् आमिषाहारिसस्यमेव प्रत्यभिज्ञातम् इति अधिकारिभिः आवेदितम्। चमोलि जिल्लायां मण्डल् अधित्यकायाम् उत्तराखण्डस्य गवेषकसंघैः एव सस्यं प्रत्यभिज्ञातम्। न केवलम् उत्तराखण्डेषु,पश्चिमहिमालयेषु अन्यत्र कुत्रापि इतः पूर्वं सस्यमिदं न सन्दृष्टमिति वनपालमुख्येन सज्जीव् चतुर्वेदिना निगदितम्।