OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 20, 2022

 रेनिन् विक्रम सिंगे श्रीलङ्कायाः राट्रपतिपदे नियुक्तः। प्रतिषेधं प्रकटितानां जनानाम् उपरि कठिनप्रक्रमाः भविष्यन्ति


कोलम्बो> आर्थिक - राजनैतिक समस्या अतिरूक्षतया अनुवर्तमानायां श्रीलङ्‌कायां नूतनराष्ट्रपतिरूपेण रेनिल् विक्रमसिंगे नियुक्तोऽभवत्। २२५ अङ्गैः सहितां विधानसभायां १३४ अङ्गानां सहकारेणैव विक्रमसिंगस्य अधिकारलब्धिः। पूर्वतनराष्ट्रपतेः गोतबाय रजपक्से इत्यस्य राज्यान्तरगमनानन्तरं राष्ट्रपतेः उत्तरदायित्वं वहन् आसीत् एषः।