OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 17, 2022

 केरले वर्षा शक्तिरार्जिता; दुष्प्रभावे ४ मरणानि। 

अनन्तपुरी> केरलराज्ये वर्षाकालः शक्तिं प्राप्तवान्।। कोष़िक्कोट्, वयनाट्, कासर्कोट् इत्येतेषु जनपदेषु वर्षदुष्प्रभावेण चत्वारः जनाः मृताः। 

  केरलस्य उत्तरजनपदेषु अतिवृष्टिः अनुवर्तते। वृष्ट्या सह प्रचण्डवातोSपि वाति इत्येतत् अधिककष्टनष्टानां कारणमभवत्। वृक्षाः वीथीः पतित्वा मार्गस्थगनमभवत्। वाहनान्यपि विशीर्णानि। बहुत्र विद्युत्स्थगनमपि सञ्जातम्। 

  अतिवृष्टिदुष्प्रभावेण जलोपप्लवः जातः इत्यस्मात् सहस्राधिकाः जनाः अभयस्थानानि नीताः। पालक्काट् जनपदस्थस्य मलम्पुष़ा सेतोः अधिकजलनिर्गमनद्वाराणि सर्वाणि उद्घाटितानि। 

  दक्षिणकेरले शक्ता वृष्टिः भवत्यपि नाशनष्टाः तारतम्येन न्यूनाः वर्तन्ते।