OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 18, 2022

 राजनैतिक -आर्थिकसमस्यादिभिः पतितायां श्रीलङ्कायां समस्यापरिहाराय भारतं प्रयत्नान् करिष्यति।

राजनैतिक - आर्थिकसमस्यादिभिः  पतितायां श्रीलङ्कायां समस्यापरिहाराय भारतं प्रयत्नान् करिष्यति। तदर्थं केन्द्रसर्वकारेण मङ्गलवासरे सर्वदलयोगम् आयोजितमस्ति। तमिल्नाडुदेशात् ए ऐ ए डि एम् के, डि एम् के इत्येतयोः राजनैतिकदलयोः अभ्यर्थनानुसारमेव अयं निश्चयः। वर्षाकालसम्मेलनम् आधारीकृत्य संसदसभायाम् आहूते सर्वदलयोगे भारतं समस्यापरिहाराय प्रयत्नः करणीयः इति तमिलनाडुराज्यस्थैः दलैः अभ्यर्थिम् आसीत्।