OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 11, 2022

 बि एस् एन् एल् संस्थायाः ४-जि शब्ददृश्यरङ्गावली न लब्धा।


राष्ट्रे ५-जि शब्ददृश्यरङ्गावल्याः (spectrum) सोत्सव विक्रयणं समीपकाले भविष्यति। सन्दर्भे अस्मिन् सर्वकाराधीनसेवनदात्रा बि एस् एन् एल् इत्यनेन ४-जि सेवाः समारब्धुं न शक्यन्ते। बि एस् एन् एल् संस्थायाः तथा एम् टि एन् एल् इत्यस्य च कृते सर्वकारेण निश्चितपरिमाणयुक्तां शब्ददृश्यरङ्गावलीं दातुं निश्चिता अस्ति। किन्तु मन्त्रिपरिषदः अङ्गीकारलब्ध्यनन्तरमेव तरङ्गावली प्रदानप्रक्रमाः पूर्तिकर्तुं शक्यते इति भारतसञ्चारनिगमविभागेन उच्यते। ९००/१८०० मेगाहेर्ट्स्  शब्ददृश्यतरङ्गावलीं दातुं पर्यालोच्यते इति मन्त्रालयेन निगदितम्।