OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 27, 2022

आनमला छायाप्राचिका - केरलेषु सूचीप्राचिकायाः नूतनप्रभेदः संदृष्टः।


तिरुवनन्तपुरम्> 'पीच्ची' वन्यजीविनिकेतात् सूचीप्राचिकायाः नूतनविभेदः संदृष्टः। छायाप्राचिकाविभागे अन्तर्गता 'आनमला छायाप्राचिका' (Protosticta anamalaica) नाम नूतनप्राणिरेव शलभ-पक्षी- प्राचिकासर्वेक्षणमध्ये संदृष्टः। वन्यजीवि निकेतात् १००० मीटर् उपरि समुद्रतलात् उन्नतप्रदेशेषु एव एषा संदृश्यते।