OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 10, 2022

भारतराष्ट्रे अधिकतया जन्तुवर्गान् प्रत्यभिज्ञातेषु राज्येषु केरलं प्रथमश्रेण्याम्।


केरलम्> २०२१ संवत्सरे भारते अधिकतया जन्तुवर्गान् प्रत्यभिज्ञातेषु राज्येषु केरलं प्रथमस्थानमावहत्। भारतीय-प्राणिविज्ञान- सर्वेषणमण्डलस्य वार्षिकप्रतिवेदनमनुसृत्य नूतनाः ३६ प्राणिनः केरलदेशात् प्रत्यभिज्ञाताः। गतवर्षे भारते आहत्य ४०६ नूतनभेदाः वर्गीकृताः। केरलदेशात् त्रिविधाः भुजङ्गाः, पञ्चविधाः गोधिकाः सप्तविधाः मण्डूकाः च तेषु अन्तर्भवन्ति। एतदतिरिच्य चित्रपतगाः ,कीटकाः, प्राचिकाः (Dragonfly) वरटाः च पट्टिकायाम् अन्तर्भवन्ति।