OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 31, 2020

 भविष्यनिधिनिषेधः - केरले भाषाध्यापकाः प्रतिषेधान्दोलने।

  कोच्ची> केरले दशाब्दैः विद्यालयीयशिक्षकेषु कश्चनविभागः  भविष्यनिधिनिषेधेन पीड्यते।  संस्कृतम्, अरबी, उर्दु, हिन्दी विभागेषु Part-time रूपेण नियुक्तानां  अध्यापकानां कृते २०१२ तम संवत्सरादारभ्य भविष्यनिधि आनुकूल्यः [Provident Fund] निषिद्धः। केषाञ्चन कृते २००२ आरभ्य एव आनुकूल्योयं निषिद्ध आसीत्। संवत्सरैः तत्तत्कालीनशासकानां पुरतः निवेदनेषु समर्पितेषु निष्प्रयोजनमभवदिति कारणतः 'केरलसंस्कृताध्यपकफेडरेषन्' [KSTF(D&P)] इत्यस्य संघटनस्य नेतृत्वे गतदिने प्रत्यक्षान्दोलनकार्यक्रमाः आरब्धाः। 

  प्रथमसोपानेन 'ओण् लैन्' प्रक्षोभः समारब्धः। राज्यस्य १४० विधानसभासामाजिकानां समक्षं आवेदनानि समर्पितानीति संघटनस्य मुख्यकार्यदर्शी सि पि सनलचन्द्रः अवोचत्। 

  सर्वकारस्य वित्त-शैक्षिकमन्त्रालययोः कूर्मगमनमेव अस्मिन् विषये काल विलम्बस्य मुख्यहेतुरिति संघटनस्य प्रधानकार्यदर्शिना पि जि अजितप्रसादेन उक्तम्। 

 वाट्सप्, फेस् बुक् , ट्विटरादि नवमाध्यमद्वारैः यावच्छक्यं प्रतिषेधप्रकाशनं कृत्वा निष्फलं चेदपि कोविड्परिनिष्ठां परिपाल्य आन्दोलनस्य आगामिसोपानानि आरप्स्यन्ते इति संघटनानेतृत्वेन निगदितम्।

 तुर्किदेशे भूकम्पः १४ जनाः मारिताः ४१९ व्रणिताः।

 


 अङ्कारा> तुर्किदेशस्य पश्चिमतीरे  दुरापन्नेन भूभ्रंशेन १४ जनाः मारिताः ४१९ व्रणिताः इति दुरन्त-निवारणविभागेन ज्ञापिताः। ग्रीस् मध्ये द्वौ छात्रौ च मृतौ। भूकम्पस्य प्रतिफलनेन समासो द्वीपे लघु 'सुनामि' जाता। बहूनि गृहाणि भग्नानि इति प्रादेशिकीयैः वार्तामाध्यमैः आवेद्यते। 6.6 इति रिक्टर् मापिन्यां भूकम्पस्य शक्तिः अङ्किता इति तुर्की भौमशास्त्रविभागेन निवेदितम्।

 बीहारनिर्वाचनं - प्रचारवेदिकासु कोविडस्य संग्रामापातः। 

  पट्ना> मुखावरणरहिताः नेतारः अनुयायिनश्च। अणुनाशनसामग्रीमधिकृत्य 'न श्रूयते न च दृश्यते'। सामाजिकदूरपालनं विस्मृतम्।  बिहारराज्ये नगर-ग्रामभेदं विना  निर्वाचनप्रचरणवेदिकासु दृश्यमानं दृश्यमेवेतत्। 

  राज्ये सर्वत्र कोविड्महामारेः संग्रामापात एव दृश्यते। प्रचारणाय नेतृत्वं वूढवन्तः केचन नेतारः रोगग्रस्ताः अभवन्निति अस्य कठोरतां स्पष्टीकरोति। उपमुख्यमन्त्री सुशीलकुमारमोदी , केन्द्रमन्त्रिणी स्मृती इरानी, देवेन्द्र फड्नविसः, राजीवप्रताप रूडी, षानवास् हुसैनः इत्येते भा ज पा नेतारः अपि कोविड्ग्रस्ताः जाताः। 

  निष्कर्षपरिशोधनायाः अभावात् सामान्यरोगिणां संख्या राज्यस्वास्थ्यविभागेन न ज्ञायते च। कोविड्परिनिष्ठाः सम्यक् पालनीयाः इति निर्वाचनायोगस्य निदेशः जलरेखा अभूत्।

Friday, October 30, 2020

 ब्रिट्टणतः परीक्षणात्मकं कोविड् औषधं बहिरागच्छति।

   


 लण्डण्> परीक्षणात्मकं कोविड् औषधं बहिरानेतुं ब्रिट्टणस्य औषधनिर्माणसंस्थया सज्जतामाप्नोति। अस्य वितरणाय ११० कोटि डोलर् धनस्य निक्षेपं लब्धम् इति मोडेण औषधनिर्माण संस्थया आवेदितम्।

Thursday, October 29, 2020

 बिहारे मतदानं ५४.२६%

    पट्ना> बिहारे विधानसभानिर्वाचनस्य प्रथमसोपाने प्रतिशतं ५४.२६ जनाः मतदानं कृतवन्तः। १६ जनपदेषु ७१ मण्डलेषु सम्पन्ना मतदानप्रक्रिया शान्तिपूर्णा आसीत्। नक्सल् बाधितप्रदेशेष्वपि मतदानं शान्तियुक्तं सम्पन्नम्। सर्वत्रापि कोविड्परिनिष्ठां परिपाल्य एव मतदानपदक्षेपाः सम्पन्नाः। 

  प्रभाते सप्तवादनतः सायं षड्वादनपर्यन्तमासीत् मतदानम्। कैमूर नामकमण्डले उच्चतमं मतदानं कृतं - ५५.९५%।

चन्द्रोपरितले जलसान्निध्यं - 'नास'।


   नास संस्थायाः स्टोस्फेरिक् ओब्सर्वेट्टरि फोर् इन्फ्रारेड् (SOFIA) इति निरीक्षणसुविधया चन्द्रो परितले जलस्य सन्निधिः प्रत्यभिज्ञातम्। चन्द्रस्य क्लावियस् गर्ते एव जलसान्निध्यम्। गर्तः तु भूमेः सम्मुखभागे एव वर्तते। चन्द्रस्य दक्षिणार्धगोले विद्यमानेषु बृहत्गर्तेषु अन्यतमः भवति क्लावियस्। चन्द्रोपरितले ४०,००० चतुरश्र किलोमीट्टर् विस्तृतप्रदेशे हिमावस्थायां जलं स्यात् इति कोलराडो विश्वविद्यालयस्य पोल् हेयिनस्य नेतृत्वे विद्यमानेन अनुसन्धानगणेन अभिप्रेतम्।

Wednesday, October 28, 2020

 चीनं विरुध्य सोदरभावेन अमेरिका च। 

'बेक्का' सन्धौ हस्ताक्षरं कृत्वा भारतम् अमेरिका च। 

    नवदिल्ली> राष्ट्रसुरक्षामण्डले परस्परसाहाय्यं सहयोगं चाभिलक्ष्य भारतामेरिक्कयोर्मध्ये बेक्कानामकः सहयोगसमयः हस्ताक्षरीकृतः। चीनभारतसंघर्षे विद्यमाने अमेरिकया सह भारतस्यायं समयः उभयोरपि राष्ट्रयोः चीनाविरुद्धतायै सहायकं भवतीति केन्द्रसर्वकारेण सूच्यते। 

  प्रमुखाः सैनिक-साङ्केतिकविद्याः , व्योमभौमदेशालेख्यपत्राणि , सैनिकोपग्रहेभ्यः प्रसार्यमाणाः सूक्ष्मवृत्तान्तांश्च अन्योन्योपकारकरीत्या विनिमयं कर्तुमुद्दिष्टो भवति 'बेक्का' [Basic Exchange & Cooperation Agreement] नामकमयं सन्धिः।

 हिस्बुल् अध्यक्षमभिव्याप्य १८ पुरुषाः भीकरा इति प्रख्यापिताः। 

   नवदिल्ली> हिस्बुल् मुजाहिदीन् नामकातङ्कवादसंस्थायाः नेता सयिद् सलाहुदीनः तथा 'इन्ड्यन् मुजाहिदीन्' स्थापकौ 'भट्कल् सोदरौ' इत्येतान् अभिव्याप्य नानाभीकरसंस्थाप्रवर्तकाः १८ जनाः केन्द्रसर्वकारेण यू ए पि ए नीत्यनुसारं भीकराः इति प्रख्यापिताः। हिस्बुल् संघटनं विना लष्कर् ई तोय्बा, जय्षे मुहम्मद्, इन्ड्यन् मुजाहिदीन्, दावूद् इब्राहिं संघः इत्येतेषां संघटनानां प्रवर्तकाः एव भीकरावल्यामन्तर्भूताः।

Tuesday, October 27, 2020

 शान्तिकालप्रवर्त्तनानि स्थगयितुं भारतसेना आदिष्टा।

    नवदिल्ली> चीन-भारतयोः सीमनि नियन्त्रण-रेखायां चीनेन सैनिकाः विन्यस्थाः इति कारणेन भारतसैनिकेभ्यः जाग्रतानिर्देशः अदात्। शान्तिकालप्रवर्त्तनि स्थगयितुं सैनिकाध्यक्षेण बिपिन् रावतेन  भारतसेना आदिष्टा। भारतमहासमुद्रे चीनस्य युद्धनौकायाः विन्यासस्य अवलोकनाय अन्टमान-निकोबार द्वीपसमूहस्य 'संयुक्तकमान्ट्' विभागाय निर्देशः अदात्। 

 बिहारे विधानसभानिर्वाचनस्य प्रथमसोपानं श्वः। 

 


 पटना> बिहारस्य विधानसभानिर्वाचनस्य प्रथमसोपाने १६ जनपदानां ७१ मण्डलेषु बुधवासरे मतदानं भविष्यति। 

  १०६६ स्थानाशिनः स्पर्धावेदिकायां सन्ति। ७१ मण्डलेषु शब्दप्रचरणं ह्यः सायं समाप्तम्। 

  त्रिभिः सोपानैरेव बिहारे निर्वाचनं विधास्यति। द्वितीयसोपानं नवंबर् तृतीयदिनाङ्के तृतीयं सोपानं सप्तमदिनाङ्के च भविष्यति। दशमे मतगणना विधास्यति।

 आणवनिरोधनसन्धौ  जापानः विमुखतां प्राकटयत्। 

 टोकियो> आणवायुध- निरोधनाय  ऐक्यराष्ट्रसभायाः सन्धेः जपानेन मुखं परिवर्तितम्। अस्मिन् सन्धौ हस्ताक्षरं कर्तुं विप्रतिपत्तिरस्ति इति जपानस्य सचिवप्रमुखेन कट्स्तुनोबु काट्टो इत्याख्यान उक्तम्। आणवायुधरहितो विश्वः जापानस्य लक्ष्यम्। किन्तु ऐक्यराष्ट्रसभायाः सन्धिः आणवायुध-निर्माजनाय न पर्याप्तः इति तेन उक्तम्। विगते दिने ५० राष्ट्राणि अणवनिरोधन सन्धौ हस्ताक्षरं कर्तुं विमुखतां प्रदर्शितवन्तः सन्ति इति ऐक्यराष्ट्रसभया अवेदितम् आसीत्।  अमेरिका अपि हस्ताक्षरविमुखानां गणे अस्ति।

Sunday, October 25, 2020

 आगामिसंवत्सरे शतकोटिमात्राः कोविड्वाक्सिनः। 

    पूणे> कोविड्वाक्सिनौषधस्य १०० कोटिमात्राः आगामिसंवत्सरे सज्जीकरिष्यति। सिरम् इन्टिट्यूट् आफ् इन्डिया इत्यस्य अधिकारी अदार् पूनावाला इत्यसौ अभिमानं कृतवान्। वर्तमानं परीक्षणसोपानं प्रविष्टानां पञ्च वाक्सिनानां १०० कोटिसंख्याकाः मात्रा एव २०२० -२१ आर्थिकसंवत्सरे लभ्यं कर्तुमुद्दिष्टाः इति सः वार्ताहरान् प्रति उक्तवान्। 

  आस्ट्र सेनक्का नामिकया ब्रिटीशसंस्थया सह ओक्स् फेड् विश्वविद्यालयेन विकसितं 'कोविषील्ड्' इत्यौषधं विना 'कोवोवाक्स्', 'कोविवाक्स्', 'कोवि वाक्', 'एस् ऐ ऐ कोवाक्स्' इत्येतानि औषधानि संस्थया उत्पाद्यन्ते। सम्प्रति तृतीयसोपान-क्लिनिक्कल् परीक्षणेषु पुरोगम्यमाने 'कोविषील्ड् वाक्सिने' आरभ्य आगामिजनवरिमासात् त्रैमासिकं एकैकं वाक्सिनौषधं बहिर्गमयितुमेव संस्थया लक्ष्यीक्रियते।

Saturday, October 24, 2020

 यू एस् राष्ट्पतिनिर्वाचनं - अन्तिमसंवादः परिनिष्ठया समाप्तः। 

     वाषिङ्टण् > सीमालङ्घने स्वनग्राही निश्शब्दः भविष्यतीत्यादीनां  नियन्त्रणानां  गुणफलमभवत्। यू एस् राष्ट्रपतिनिर्वाचनात् पूर्वं प्रचलितायां राजनैतिकसंवादपरम्परायां अन्तिमसंवादस्य  समङ्गलपरिसमाप्तिः। गुरुवासरस्य निशीथिन्यां 'नाष्विल्' इत्यत्र सम्पन्ने संवादे 'रिप्पब्लिक्कन् पार्टी' स्थानाशी डोणाल्ड् ट्रम्पः 'डमोक्राटिक् पार्टी' स्थानाशी जो बैडन् च कोविड्, पर्यावरणव्यतियानं, वंशीयता इत्यादिषु प्रकरणेषु स्वकीयमतानि उपस्थापितवन्तौ। 

      सार्धहोराकालं दीर्घितः संवादः क्रिस्टिन् वेल्कर् नामिकया दृश्यमाध्यमप्रवर्तकया नियन्त्रितः। 'एन् बी सी न्यूस्' इत्यस्य लेखिका तथा अवतारिका च वेल्कल्   संवादनियन्त्रणविषये प्रशंसां प्राप्तवती।

Friday, October 23, 2020

 अफ्गानिस्थाने तालिबानस्य आक्रमणं - ३४ सैनिकाः हताः। 

   काबूल्> अफ्गानिस्थानस्य उत्तरप्रविश्यान्तर्भूते बहारक् जनपदे मङ्गलवासरस्य अर्धरात्रौ तालिबानेन कृते आक्रमणे प्रविश्यायाः सहारक्षकमुख्यः अभिव्याप्य ३४ सुरक्षासैनिकाः हताः। अनेके व्रणिताश्च। 

   तालिबानं विरुध्य  सैनिकपदक्षेपं लक्ष्यीकृत्य आगतां सुरक्षासेनामभिगम्य आसीदाक्रमणम्। १६ जनपदात्मिकायाः ठखरनामकप्रविश्यायाः ११ जनपदान्यपि तालिबानस्य नियन्त्रणे एव वर्तन्ते।

Thursday, October 22, 2020

 थार मरुस्थले १.७२ संवत्सरात् पूर्वम् अप्रत्यक्षा नदी सन्दृष्टा।

थार मरुः
    नवदिल्ली> राजस्थानराज्यस्य मध्य थार मरुस्थले १.७२ संवत्सरात् पूर्वम् नदी प्रवहिता आसीत् इति गवेषकाः। जर्मन् राष्ट्रस्य माक्स् प्लाङ्क् इन्स्टिट्यूट् फोर् सयन्स् ओफ् ह्यूमन् हिस्टरि तथा अण्णा विश्वविद्यालयः, ऐ एस् आर् कोल्कत्ता इत्यस्थानां गवेषकानाम् अध्ययनफलं भवति इदम्।  

    बिक्कानेर् समीपस्थाः नद्याः २०० किलो मीट्टर् दूरे एका नदी प्रवहिता आसीत् इति गवेषकाः अभिप्रेन्ति। अस्याः नद्याः साहाय्येन प्राचीन शिलायुग मनुष्याः कालं यापयन्तः। अनुसन्धानेन अधिकानि प्रमाणानि लप्स्यन्ते इति गवेषकः जिं बोब् ब्लिङ्क होण् इत्याख्यः गवेषकः अवदत्।

Wednesday, October 21, 2020

 चीनराष्ट्रतः ड्रम्पस्य वित्तलेखः अभिज्ञातः-न्यूयोर्क् टैंस् पत्रिकया आवेद्यते। 

 


 वाषिङ्टण्> यू एस्  राष्ट्रपतेः डोणाल्ड् ट्रम्पाय चीनराष्ट्रे वित्तलेखः अस्ति संवत्सराः यावत् तत्र करः दीयते इत्यस्ति आवेदनम्।  न्यूयोर्क् टैंस् पत्रिकया इदम् आवेदनं प्रकाशितम्। समापन्ने निर्वाचनस्य काले चीनबन्धः बहिरागतः इति ट्रम्पाय  लज्जाकरः विषयः अभवत्। ट्रम्प् इन्टर् नाषणल् होट्टल् संस्थायाः नियन्त्रणे भवति वित्तलेखः। ब्रिट्टणे अयरलान्टे च ट्रम्पाय वित्तलेखाः सन्ति।

 "कोविड्- अलम्भावः त्याज्यः" - प्रधानमन्त्री। 

   नवदिल्ली> कोविड्प्रतिरोधे जाग्रताप्रवर्तनेषु च अलंभावः त्याज्यः इति पूर्वसूचनां ददन् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। नवरात्रं, दस्रा, ईद्, दीपावली, गुरुनानाक् जन्मदिनम् इत्यादिषु उत्सवेषु आगम्यमानेषु राष्ट्रं प्रति कृते सन्देशे भाषमाणः आसीत् नरेन्द्रमोदी। 

  "पिधानमेव समाप्तं, विषाणुः अधुनैव वर्तते। अतः उत्सवकालेषु अतिजाग्रता आवश्यकी"- मोदिना उक्तम्। वाक्सिनस्य विकासः फलप्राप्तिमुपगच्छन्नस्ति। तावत्पर्यन्तं परिवारस्य सुरक्षायामपि वयमेकैकः जागरूकः भवेत् इति सः नागरिकान् उदबोधयत्।

Tuesday, October 20, 2020

 अयर्लन्ट् पुनरपि पिधास्यमानं प्रप्रथमं यूरोप् सुयुक्तराष्ट्रम्।

 


 डब्लिन्> कोविड् व्यापनस्य वर्धनस्य आधिक्येन अयर्लन्ट् मध्ये पुनरपि पिधानं समारब्धम्। द्वितीयवारं पिधानीकृतं प्रप्रथमं यूरोप् सुयुक्तराष्ट्रं भवति अयर्लन्ट्। षट् सप्ताहं यावत् पिधानं भविष्यति। प्रधानमन्त्रिणा मैकिल् मार्टिनेन वार्तामिमां राष्ट्रियप्रसारणद्वारा प्रसारिता। विद्यालयाः पिधानात् मुक्ताः सन्ति। 

 शीतीकृतानां भोज्यवस्तूनाम् संरक्षितावरणस्य उपरि कोरोणवैराणुः दृष्टः। 


    बीजिङ्> चीनराष्ट्रे सशक्तः कोराणा वैराणुः शीतीकृतानां भोज्यवस्तूनाम् संरक्षितावरणस्योपरि दृष्टः। नौकानिलयमण्डले क्विङ्डो इति स्थाने अवतारिते  शीतीकृतानां मत्स्यानां संरक्षितावरणस्य  उपरि एव वैराणोः सान्निध्यं दृष्टम्। घटना इयं जाग्रतावर्धानाय अस्मान् प्रेरयति। आवेदनमिदं चीनस्य वार्त संस्थया सिन्हुवया प्रकाशितम्।

Monday, October 19, 2020

 'सिरम् इन्स्टिट्यूट्' संस्थायाः कोविड्प्रत्यौषधं मार्च्मासे ।

   पूना> आगामिनि मार्च्मासे राष्ट्रे कोविड्रोगस्य प्रत्यौषधं लभ्यं भविष्यतीति प्रत्यौषधोद्पादकसंस्थया सिरम् इन्स्टिट्यूट्  इत्यस्य निदेशकप्रमुखेन सुरेष् जादवेन प्रोक्तम्। भारते सप्तकोटिसंख्याकाः मात्राः लप्स्यन्ते इति प्रतीक्षा अस्ति। 

  प्रत्यौषधपरीक्षणेषु द्वे तृतीयसोपानम्, एकं तु द्वितीयसोपानं च अतीतम्।

 भारते कोविड्व्यापनं न्यूनीभवति। 

नवदिल्ली>  केरलं, कर्णाटकं, राजस्थानं, छत्तीसगढ़, पश्चिमवंगराज्यानि विहाय भारते कोविड्रोगसंक्रमणं न्यूनं वर्तते इति केन्द्रस्वास्थ्यमन्त्रालयसमितिः। मासैकस्मात्पूर्वं राष्ट्रे कोविड्बाधितानां प्रतिदिनसंख्या दशलक्षात्परमासीत्। किन्तु गतद्वित्रेषु दिनेषु प्रतिदिनसंख्या अष्टलक्षादधः वर्तते। इदानीं रोगमुक्तिप्रतिशतता ८८.०३ अस्ति। 

  सप्ताहत्रयैः भारते प्रायशः सर्वेषुु राज्येषु कोविड्व्यापनं नियन्त्रणविधेयमभवदिति रोगप्रतिरोधप्रवर्तनानां एकोपनसमित्यध्यक्षः डो. वि को पोल् इत्यनेन निगदितम्। किन्तु शैत्यकाले राष्ट्रे रोगस्य द्वितीयव्यापनस्य साध्यता अस्तीति तेन सूचितम्। यूरोप्यन् राष्ट्रेषु शीतकाले रोगबाधा वर्धते स्म।

Sunday, October 18, 2020

 निर्वाचनस्य इतिहासे मतदानस्य उन्नततमानुपातेन  अमेरिका। 

     वाषिङ्टण्> राष्ट्रपतिनिर्वाचने उन्नततमानुपातेन अमेरिकस्य नूतनेतिहासः। कोटिद्वयाधिका: जनाः  मतदानं कृतवन्तः। 

 2016 तमवर्षस्य गणनानुसारं समस्तमतदानानां १६% भवति अस्मिन् वर्षस्य मतदानमानम्। कोविड् नियन्त्रणं मतदानाधिक्यस्य कारणत्वेन अवगम्यते।

 भारते कोविड्रोगिणः सम्प्रति अष्टलक्षादधः। प्रथमसोपाने ३० कोटिजनेभ्यः प्रत्यौषधं दीयते। 

   नवदिल्ली> सार्धमासानन्तरं राष्ट्रे कोविड्परिचर्यावर्तमानानां संख्या शनिवासरे अष्टलक्षादधः जातः [७,८५,८८६]। किन्तु अमितात्मविश्वासस्य कालः नागतः, सामाजिकदूरमभिव्याप्य सर्वाः रोगनिर्मार्जनप्रक्रियाः अतिजाग्रतया अनुवर्तव्याः इति प्रधानमन्त्री नरेन्द्रमोदी आह्वयत। कोविडवलोकनोपवेशने भाषमाणः आसीत्सः। 

  त्रिविधकोविड्प्रत्यौषधस्य साक्षात्कारः अन्तिमसोपानमाश्रियते इति प्रधानमन्त्रिणा उक्तम्। वितरणस्य प्रथमसोपाने ३० कोटिजनेभ्यः पूर्वतामानदण्डमनुसृत्य औषधं दास्यते।

 न्यूसिलान्ड् निर्वाचनम्- जसीन्दा आर्डेनाय महान् विजयः।

 


  ओक्लान्ड्> वंशीयतां विरुद्ध्य प्रवर्तितवती कोविड् महामारिं निगृह्य लोकश्रद्धां आकर्षितवती न्यूसिलन्ड् राष्ट्रस्य प्रधानमन्त्रिणी जसीन्दा आर्डेन् वर्या तद्राष्ट्रस्य सामान्यनिर्वाचने महान्तं विजयं प्राप्तवती। त्रिषु द्व्यंशायां मतगणनायां प्रतिशतं ४९.२ मतदानानि सम्प्राप्य आहत्य १२० आसनेषु ६४ स्थानानि जसीन्दायाः नेतृत्वे वर्तमानेन लेबर् पार्टीदलेन प्राप्तानि। 

  १९९६ तमात् परं प्रथममेव न्यूसिलान्डे कस्मिंश्चित् दलं सुव्यक्तं भूरिमतं प्राप्यमानं वर्तते। राष्ट्रे कोविड्महामारेः समूहव्यापनम् अपाकर्तुं साधितमिति जसीन्दासर्वकारस्य प्रमुखलाभरूपेण निर्वाचनप्रचारवेदिकासु अग्रस्थापितः विषयः आसीत्। पञ्चाशदधः वर्तते राष्टे$स्मिन् सम्प्रति कोविड्बाधितानां संख्या। ५० लक्षं जनसंख्यायुते अत्र केवलं २५ कोविड्मरणान्येव आवेदितानि।

 नीत ( NEET) परीक्षायां सम्पूर्णाङ्काः  (720/ 720) लब्ध्वा इतिहासं व्यरचयत् षोय्ब् इत्याख्यः। 


     जयपुरम्> भारतस्य वैद्यशिक्षाप्रवेशपरीक्षायां ७२० इति पूर्णाङ्कं लब्ध्वा प्रथमस्थानं प्राप्तवान् षोय्बः। भारतेतिहासे प्रप्रथमः भवति अयं विजयः। ओडीषायां   रूरकल देशीयः भवति एषः अष्टादशवयस्कः षोय्ब् अफ्ताब्। हृदय-शल्यचिकित्सायां कुशलः भवितव्यम् इति सः अभिलषति।  प्रतिदिनं 10 - 12 होरां यावत् स्वाध्यायं कृत्वा भवति तस्य विजयः। समाजे दरिद्राणां कृते जीवनं यापनीयम् इति सः चिन्तयति। सेप्तंबर् मासस्य 23 दिनाङ्के प्रचलितायां परीक्षायां  13,67,032 छात्राः तथा ओक्टोबर् मासे 14- दिनाङ्के 290 छात्राः च परीक्षां लिखितवन्तः आसन्। www.ntaresults.nic.in इति अन्तर्जालसूत्रे परिक्षाफलं लभते।

Saturday, October 17, 2020

 कोविड् वर्धनं- पञ्च राज्यानि प्रति केन्द्रसंघः। 

     नवदिल्ली> कोविड्-१९ बाधिताः  अनियन्त्रितेन वर्धते इत्यस्मात् ५ राज्यानि प्रति केन्द्रसर्वकारः उन्नततलं स्वास्थ्यसंघं नेष्यति। केरलं, कर्णाटकं, पश्चिमवंगः, राजस्थानं, छत्तीसगढ़् इत्येतानि तानि राज्यानि। रोगव्यापनं नियन्त्रयितुं मार्गनिर्देशं दातुमेव केन्द्रसंघस्य गमनम्।  राष्ट्रस्य अशेषेषु कोविड्बाधितेषु ४.३% रोगिणः [३,१७,९२९] केरलतः भवन्ति। राष्ट्रजनसंख्यायाः २.७६% एव केरलस्य जनसंख्या इत्यतः पूर्वोक्तः कोविड्संख्या  गौरवास्पदा भवति।

Friday, October 16, 2020

 संस्कृतसंभाषणवर्गाणां  सम्पूर्णसमारोहं महानटः पद्मश्री: जयरामः समुदघाटयत्।  


 कालटी> संस्कृतभारत्याः केरलविभागस्य विश्व-संस्कृत-प्रतिष्ठानस्य ५३ सम्भाषणवर्गाः सम्पूर्णाः। कार्यक्रमः महानटेन पद्मश्रीजयरामेण समुद्घाटितः। संस्कृतं प्रति तस्य आदरः तेन प्रकटित:। चेन्नैनगरे स्वगृहे उपविश्य सूम् (Zoom) सुविधाद्वारा आसीत् तस्य भाषणम्। संस्कृताध्ययनाय अवसरं लब्धवन्तः भाग्यशालिनः भवन्ति,  तान् अभिनन्दामि इत्युक्त्वा नूतनान् छात्रान् सः प्रचोदितवान्। 

   सन्दर्भे संस्कृतभारत्याः राज्याध्यक्षः  डो. पी. के. माधवन् वर्यः अध्यक्षः आसीत्। संस्कृतभारत्याः अखिलभारतीय- प्रशिक्षणप्रमुखेण डा. एच्. आर्. विश्वासमहोदयेन मुख्यसन्देशः प्रसारितः। 

प्रचलितेषु ५३ सम्भाषणवर्गेषु उपत्रिसहस्रं ( ३०००) जनाः (छात्राः अन्ये प्रौढाः च ) भागं स्वीकृतवन्तः। प्रतिमासं ५ दिनाङ्कादारभ्य १५ दिनाङ्कपर्यन्तं दशदिनसम्भाषणवर्गाः भविष्यन्ति। गृहे उपविश्य सकुटुम्बं कक्ष्यायाम् उपवेष्टुं सन्दर्भः अस्ति। ये भागं स्वीकर्तुम् इच्छन्ति तैः अधोदत्तबन्धनसूत्रद्वारा पञ्जीकरणं क्रियताम्।

Link - https://forms.gle/ubXQh8Dg3fM4Bsgt5

 कोविड्- द्वितीयप्रत्यौषधाय रूस् राष्ट्रस्य अङ्गीकारः। 

      मोस्को> कोविड् प्रतिरोधाय रूस् राष्ट्रेण द्वितीयं प्रत्यौषधं निष्पादितम्। नूतनप्रत्यौषधाय अङ्गीकारः दत्त इति राष्ट्रपतिना व्लादिमिर् पुतिनेन निगदितम्। द्वयमपि रूस् राष्ट्रे एव वितरिष्यतीति तेनोक्तम्। 

  'ए पि वाक् कोरोणा' इति कृतनामधेयमिदमौषधं सैबीरियस्थया 'वेक्टर् इन्स्टिट्यूट्' संस्थया एव विकसितम्। प्रत्यौषधस्य फलप्राप्तिः सुरक्षा इत्यादिकं निर्णेतुं दशसहस्रं जनेषु परीक्षणं नवम्बरे डिसम्बरे वा आरप्स्यते।  स्फुट्निक्-५ नामकं प्रथमं प्रत्यौषधं आगस्ट्मासे अङ्गीकारः प्राप्तः। ४०,००० सन्नद्धप्रवर्तकेषु एतस्य परीक्षणं संवृत्तमस्ति।

 जि एस् टि नष्टम् - सविशेषजालकद्वारा १.१लक्षंकोटि ऋणसुविधा। 

     नवदिल्ली> जि एस् टि इत्यस्मात् राज्यसर्वकारैः अभिमुखीक्रियमाणं नष्टं परिहर्तुं केन्द्रसर्वकारेण ऋणसुविधा विधत्ता। सविशेषजालकद्वारा १.१लक्षं कोटिरूप्यकाणां ऋणं समाहृत्य राज्यसर्वकारेभ्यो दातुं निर्णयः वित्तमन्त्रालयेण स्वीकृतः। जि एस् टि नष्टपरिहारविषये राज्यानाम् अनिष्टं दूरीकर्तुमेवायं निर्णयः। 

  राज्यानां कृते निश्चितस्य ऋणावधेः उपरि एव १.१लक्षं कोटि रूप्यकाणां ऋणं केन्द्रसर्वकारेण स्वीकरिष्यते। राज्यानामृणस्वीकारे वृद्धिबाध्यता भविष्यति। किन्तु ऋणस्वीकारः केन्द्रसर्वकारेण क्रियते तर्हि राज्यानां वृद्धिबाध्यतायाः मुक्तिः भविष्यतीति राज्यानां समाश्वासः।

Thursday, October 15, 2020

 १३ कोटि संवत्सरात् पुरातनस्य भीमसरटस्य  (दिनोसर्) पादमुद्रा पञ्चवर्षदेशीयेन बालकेन अभिज्ञातः। 


  प्रौढजनापेक्षया निरीक्षणकौशलविषये शिशवः पदमेकं पुरतो विद्यन्ते। परितः संवीक्ष्य  नूतनाः घटनाः तैः अवगम्यन्ते इति अत्भुतस्य विषयः। तादृशः एकः बालकः भवति याङ् स्वेर्वि। पञ्चवर्षदेशीयेन अनेन १३ कोटि संवत्सरात् पुरातनस्य भीमसरटस्य  (दिनोसर्) पादमुद्रा अभिज्ञाता। चीनराष्ट्रस्य दक्षिण-पश्चिम-भागेषु  विद्यमानेषु  शिलोच्चयेषु एकत्र एव पादमुद्रा दृष्टा। पितरौ सह विनोद यात्रया समागतः बालकेन याङ् स्वेर्विना शिलोच्चये मुद्रा दृष्ट्वा स्वा परीक्षणनिरीक्षणानन्तरं डयमानस्य भीमसरटस्य पादमुद्रा स्यात् इति  अभिप्रेतम्। शैशवादपि निरीक्षणोत्सुकस्य पुत्रस्य अभिमतस्य मूल्यं ज्ञातवन्तौ पितरौ चीनस्य भौमवैज्ञानिक-विश्वविद्यालयस्य प्रमुखाध्यापकं षिङ् लिटां प्रति घटनेऽयम् अवदताम्। सोऽपि पादमुद्रां निरीक्ष्य तेरोपोट्स् इति पक्षयुतस्य भीमसरटस्य पादचिह्नम् इति अवदत्। इदानीं अयं बालवैज्ञानिकस्य ख्यातिः आविश्वं प्रसरति।

 ज्ञानपीठपुरस्कारजेता महाकवि पद्मश्री अक्कित्तं दिवङ्गतः।


  त्रिश्शिवपेरूर्> महाकवि अक्कित्तम् अच्युतन् नम्पूतिरिः दिवङ्गतः। अद्य प्रातः 8:10 वादने वार्धक्यसहजेन रोगेण पीडितः एषः 94 वयस्कः आसीत्। केरलीयोयं महाकविः पद्मश्री पुरस्करः केन्द्र-साहित्य अक्कादमी पुरस्कारः  केरल-साहित्य-अक्कादमी पुरस्कारः एषुत्तच्छन् पुरस्कारः इत्यादयैः  पुरस्कारैः समादृतः आसीत्।

Wednesday, October 14, 2020

 मेहबूबा मुफ्ती विमोचिता। 


 श्रीनगरम्> जम्मू काश्मीरस्य सविशेषपदतिरस्कारात् पूर्वं राजनैतिककारागृहं विहिता जम्मू काश्मीस्य भूतपूर्वा मुख्यमन्त्रिणी पि डि पी दलस्य अध्यक्षा च मेहबूबा मुफ्ती विमोचिता। २०१९ आगस्ट् ५ तमे इतरैः राजनैतिकदलनेतृभिः सह कारागारे बद्धा मेहबूबा मङ्गलवासरे विमोचितेति जम्मू काश्मीरस्य प्रशासनवक्ता रोहित कन्सल् इत्यनेन निगदितम्। 

 सप्तमासं यावत् सर्वकारसंविधाने कारागारबद्धा सा गतएप्रिल् मासादारभ्य गार्हिककारागारे बद्धा आसीत्। सामाजिकसुरक्षानियमः [पि एस् ए] तस्यां निबद्धः आसीत्। 

  समीपकाले सर्वोच्चन्यायालयस्य प्रक्रिया अस्मिन् प्रकरणे सञ्जाता। तदनुसृत्य एव काश्मीरप्रशासनेन मेहबूबायाः मोचनं साधितम्।

 केरलसर्वकारस्य चलच्चित्रपुरस्काराः प्रख्यापिताः - 'वासन्ती' उत्कृष्टचलच्चित्रं, सुराजः श्रेष्ठः अभिनेता, अभिनेत्री तु कनी कुसृती, सूत्रधारः लिजो जोस् पेल्लिशेरि। 


 अनन्तपुरी>  केरले ५०तमाः राज्यस्तरीयचलच्चित्रपुरस्काराः प्रख्यापिताः। 'रह्मान् ब्रदेर्स्' इति नाम्नि षिनोस् रह्मान् सजास् रह्मान् सोदरद्वयेन निदेशं कृतं वासन्ती नामकं चलच्चित्रं गतसंवत्सरस्य  चलच्चित्रेषु सर्वोत्कृष्टं पदमलङ्कृतम्। 'आन्ड्रोय्ड् कुञ्ञप्पन्' 'विकृति' इत्येतयोः चलच्चित्रयोः अभिनयेन सुराज् वेञ्ञारम्मूट् श्रेष्ठः अभिनेता इति पुरस्काराय चितः। 

  कनी कुसृती भवति श्रेष्ठा अभिनेत्री - चलच्चित्रं 'बिरियाणि' नामकम्। 'कुम्पलङ्ङी नैट्स्' नामकचलच्चित्रं महत्तमां जनप्रीतिं प्राप्तम्। सर्वोत्कृष्टस्य सूत्रधारस्य पदं लिजो जोसफ् पेल्लिशेरि च प्राप्तवान्।

Tuesday, October 13, 2020

 विपणिसमुद्धापनाय ७३,००० कोटि रूप्यकाणि। 

      नवदिल्ली> कोविड्महामार्यां प्रक्षीणितां भारतस्य सम्पद्व्यवस्थामुत्थापयितुं द्वितीयम् उत्तेजकभाण्डं वित्तमन्त्रिणी निर्मलासीतारमणः प्रख्यापितवती। उपभोगसामग्रीणाम् आवश्यकतां संवर्ध्य विपणीनाम् उत्तेजनाय केन्द्रसर्वकारसेवकानाम् आनुकूल्यानि, केन्द्र-राज्यसर्वकाराणां मूलधनद्रव्यसंवर्धनाय आयोजनाश्च वित्तमन्त्रिण्या प्रख्यापितानि। ७३,०००कोटिरूप्यकाणामायोजनाः उद्घुष्टाः।

 हेमन्तर्तुं स्वागतीकर्तुं  विकसति ब्रह्मकमलम् ।


   चमेलि> हेमन्तऋतोः आगमनम् उद्घोबोधयतः भारतस्य विविधभागेषु ब्रह्मकमलानि विकसन्ति। संवत्सरे एकवारं पुष्पाणि जायन्ते इत्यस्ति विशेषता। हिमालयप्रान्तेषु राज्येषु उत्तरखण्डे हिमाचलप्रदेशे च अधिकतया एतानि विद्यन्ते। सम्प्रति उत्तरखण्डस्य चमोलि जनपदे ब्रह्मकमलानि  अधिकतया विकसितानि सन्ति। उत्तरखण्डस्य राज्यपुष्पं भवति ब्रह्मकमलम्। रात्रौ एव तानि विकसन्ति। समुद्रतलात् ३००० - ५००० मीट्टर् उन्नत्यां पुष्पाणि दृश्यन्ते। आयुर्वेदीयौषध-निर्माणाय तिबट्देशीय चिकित्साविधौ च उपयुज्यन्ते। जुलैतः ओक्टोबर् पर्यन्तं पुष्पाणि द्रष्टुं शक्यन्ते।

Monday, October 12, 2020

 केरलेषु विद्यालयाः 'सम्पूर्णडिजिटल्' पदं प्राप्ताः। 


   अन्तपुरी> केरलं भारतस्य इदंप्रथमं 'सम्पूर्णडिजिटटल् विद्यालयराज्यम्' अभवत्। राज्येषु सम्पूर्णेषु सामाजिकविद्यालयप्रकोष्ठेषु ऐ टि तन्त्रोपकरणान् संस्थाप्य अध्ययनमार्गम् आधुनिकं कर्तुमेव सर्वकारस्यायमुद्यमः। राज्यस्य मुख्यमन्त्री पिणरायि विजयः ओण् लैन् द्वारा आयोजिते समारोहे  सम्पूर्णडिजिटल् आयोजनायाः पूर्तीकरणप्रख्यापनमकरोत्। 

  केरलस्य अशेष्वपि सामाजिकविद्यालयेषु ३,७४,२७४ डिजिटल् उपकरणानि विन्यस्तानि। एषूपकरणेषु Lap top, Multi Medea Projector, T V, DSLR Camera, इत्यादीनि नवविधानि ऐ टि सम्बन्धोपकरणानि विद्यन्ते। कैट्, किफ्बि नामकसंस्थयोः नेतृत्वे सामान्यविद्याभ्याससंरक्षणयज्ञः नामकाभियोजनाद्वारा एव एतादृशं पदं प्राप्तम्। 

 कार्यक्रमेऽस्मिन् शिक्षामन्त्री प्रोफ.सि. रवीन्द्रनाथः अध्यक्षपदमलंकृतवान्। विधानसभाध्यक्षः पि श्रीरामकृष्णः मुख्यातिथिः आसीत्। वित्तमन्त्री डो. टि एम् ऐसक्कः मुख्यभाषणमकरोत्। इतरे मन्त्रिणः सामाजिकाः प्रमुखाधिकारिवृन्दश्च कार्यक्रमे ओण्लैन् द्वारा सन्निहिताः आसन्।

 चलदूरवाण्यां काचे धनपत्रे च कोराणावैराणु २८ दिनानि जीवति - नूतनं अध्ययनफलम्।  


    कोरोणावैराणु २८ दिनानि यावत्  प्रतलस्य विशेषतानुसारं जीवति इति नूतनम् आवेदनम् आगच्छति। निर्मले अयःप्रतले चलदूरवाण्याः काचमयप्रतले, पलास्तिके, धनपत्रे, काकदे च  अष्टविंशति दिनानि यावत् अतिजीवनं कुर्वन्नस्ति कोविड् १९ वैराणुः इति भवति नूतनम् आवेदनम्। एतादृशेषु प्रतलेषु वैराणुः सप्त दिनानि यावत् जीवति इत्यासीत् पूर्वतनस्य अध्ययनस्य फलम्।  ओस्ट्रेलियस्य अनुसन्धानसंस्थयाः (CSIRO) गवेषकाः इदं नूतनम् अध्ययनफलं प्रकाशितवन्तः।

Sunday, October 11, 2020

भारतसीमनि चीनेन ६०,००० सैनिकाः विन्यस्थाः इति अमेरिका

  वाषिङ्टण्> चीन-भारतयोः नियन्त्रणरेखायाः समीपे  चीनेन षष्टिसहस्रं (६०,०००) सैनिकाः विन्यस्थाः इति यु एस् राष्ट्रस्य सचिवः मैक् पोम्पियो नामाख्यः उक्तवान्। 'क्वाड्' राष्ट्राणां पुरतः चीनस्य मनोभावं चीनस्य भीषां च तेन परामृष्टः। टोक्यो मध्ये आयोजिते क्वाड् राष्ट्राणां प्रतिनिधीनां मेलने भागं स्वीकृत्य प्रत्यागतः सः 'द गैबन्सन्' प्रस्तुत्यां  भाषमाणः आसीत्। यु एस्-जापान- ओस्ट्रेलिय-भारतप्रमुखाणां चतुर्णां राष्ट्राणां सहयोगः भवति क्वाड् (Quad Countries) क्वाड्राष्ट्राणि इदानीं चीनतः भीषां अभिमुखीकुर्वन्ति। अतः मण्डलस्य क्षेमाय शान्तये सुरक्षायै च अवश्यं सम्भूय वर्तव्याः इत्यपि तोनोक्तम्।

काश्मीरे प्रतिद्वन्द्वः - सेनया ४ भीकराः निहताः। 

    श्रीनगरम्> जम्मुकाश्मीरस्य कुलगामे पुल्वामे च संवृत्तयोः द्वयोः प्रतिद्वन्वयोः भारतीयसुरक्षासेनया ४ भीकराः निहताः। तेष्वेकः पाकिस्थानीयः भवति। 

  शुक्रवासरे निशायां चिन्गुम् प्रविश्यायामासीत् कुलगामसंघर्षः जातः। तस्मिन् संघर्षे हतः समीर् भायीति उच्यमानः उस्मान् नामकः पाकिस्थानीयः,  अपरः तारिख् अहम्मदः कुलगामनिवासी च । जय्षे मुहम्मद् नामकातङ्कवादिसंघटनाङ्गौ द्वावेतौ भीकराक्रमणं लक्ष्यीकृताविति आरक्षकसेनया निगदितम्।

 केरले कोविड्प्रतिदिनसंख्या ११सहस्रमतीता। 

   अनन्तपुरी> शनिवासरे केरले कोविड्बाधिताः ११,७५५ जाताः।६६,२२८ आदर्श परीक्षणानि संवृत्तानि। परीक्षणस्पष्टताप्रतिशतता २३अधिका जाता। 

  ७४७० रोगिणः रोगमुक्ताः अभवन्। ह्यः २३ मरणानि स्थिरीकृतानि। आहत्य मृत्युसंख्या ९७८ जाता। 

  ओक्टोबर् नवम्बर् मासद्वये केरले रोगव्यापनतीव्रता इतोप्यधिका भविष्यतीति मुख्यमन्त्रिणा पिणरायि विजयेन उक्तम्। स्वास्थ्यप्रवर्तकाः अपि बहवः रोगबाधिताः ततोप्यधिकाः श्रान्ताश्चाभवन्।

Saturday, October 10, 2020

 विश्वक्षुधाविरुद्धयोजनायै नोबेलस्य शान्तिपुरस्कारः। 

    स्टोक्होम्> क्षुधाविरुद्धान्दोलनाय अस्य संवत्सरस्य नोबेल शान्तिपुरस्कारः। बुभुक्षितेभ्यः भोज्यवस्तूनि प्रापयन्ती संयुक्तराष्ट्रसभायाः 'W F P' नामिका अभियोजना एव पुरस्कारार्हा अभवत्। 

  विश्वस्मिन् क्षुधां दूरीकर्तुं तथा च संघर्षमण्डलेषु शान्तिप्राप्त्यर्थं कृतानि प्रवर्तनानि  पुरस्कृत्य एव शान्तिपुरस्कारः दीयते इति पुरस्कारनिर्णयसमितेः अध्यक्षा बेरिट् रैस् आन्डेर्सण् उक्तवती। कोविड्कालसेवाः अपि पुरस्कारनिर्णये सूचिका अभवत्।

 क्षणाभ्यन्तरे संशोधनाफलम् - कोविड्रोगाणुः प्रत्यभिज्ञातः भविष्यति।

  नवदिल्ली> कोविड्रोगाणुं प्रत्यभिज्ञातुं नूतनानां संशोधनानां-सामग्रीणां निर्माणाय भारत-इस्रयेलयोः संयुक्तप्रयत्नः। रोगनिर्णयाय नालिकान्तर्भागे एकः फूत्कारः एव पर्याप्तः क्षणाभ्यन्तरे निश्वासवायोर्मध्ये अणुः अस्ति वा न वा इति संशोधनाफलं प्राप्स्यति। इस्रयेलस्य प्रतिरोध अनुसन्धान निर्देशकसंघटनेन (DRDO) तथा व्यावसायिक-वैज्ञानिकायोगेन च (CSIR) मिलित्वा एव अनुसन्धानं प्रचालितम्। सप्ताहाभ्यन्तरे सामग्रीणां निर्माणं भारते एव समारभ्यते इति इस्रयेलस्य राजपुरुषः रोण्  माल्क इत्याख्यः अवदत्।

Friday, October 9, 2020

 केन्द्रमन्त्री रामविलासपास्वानः दिवंगतः। 

 


  नवदिल्ली> केन्द्रसर्वकारस्य भक्ष्यमन्त्री तथा 'सोष्यलिस्ट्' राजनैतिकपरम्परायां प्रमुखः, लोक जनशक्ति पार्टी [एल् जे पी] नामकदलस्य नेता रामविलासपास्वानः [७४] दिवंगतः। हृद्रोगबाधया सः सप्ताहात् पूर्वं दिल्लीस्थे 'एयिंस्' आतुरालये प्रवेशितः आसीत्। 

  प्रायोगिकराजनैतिकस्य प्रवक्ता पास्वानः दशाब्दशः भारतस्य विविधासु मन्त्रिसभासु प्रमुखस्थानम् अलङ्कुर्वन्नासीत्। अधिकारराजनैतिकमार्गे तस्य यूपीए एन् डि ए भेदः नासीत्। बिहारस्थात् हाजिपुरमण्डलात् सप्तवारं सः लोकसभासदस्यः आसीत्। इदानीं राज्यसभासदस्यत्वेनैव केन्द्रमन्त्रिसभाङ्गत्वं प्राप्तवान्। 

  १९८९तमे वि पि सिंहस्य नेतृत्वे वर्तिते मन्त्रिमण्डले कर्ममन्त्रिरूपेण स्थानारोहितः सः तदनन्तरितेषु देवगौडः,  ऐ के गुज्रालः, ए बी वाजपेयी, मन्मोहनसिंहः, नरेद्रमोदी इत्येतानां नेतृत्वे रूपीकृतेषु सर्वेष्वपि मन्त्रिमण्डलेषु राजनैतिकास्पृश्यतां विना मुख्यस्थानं प्राप्तुं सः स्वकीयकौशलं प्रयुक्तवान्।

 साहित्यनोबेलपुरस्कारः अमेरिक्कीयकवयित्र्यै। 

    स्टाक् होम्>  अस्य संवत्सरस्य साहित्यनोबलपुरस्काराय अमेरिक्कादेशीया कवयित्री लूयिस् ग्लिक् नामिका अर्हा भवति। आत्मभाषणानां कवयित्री इति विशेष्यमाणा सा अधुना 'येल्' विश्वविद्यालये आङ्गलेयविभागे आचार्या भवति। 

  'दि ट्रयम्फ् आफ् अकिलस्' , 'दि वैल्ड् ऐरिस्' इत्यादयः तस्याः प्रमुखाः कृतयः भवन्ति। पुलिस्टर् पुरस्कारः [१९९३], National Book Award[२०१४] इत्यादयः बहवः अन्ताराष्ट्रपुरस्काराः तस्यै लब्धाः सन्ति।

Thursday, October 8, 2020

 हाथ्रस् प्रकरणम् असाधारणं भीतिदं स्तोभजनकमिति सर्वोच्चनीतिपीठः।

      नवदिल्ली> उत्तरप्रदेशस्थे हाथ्रस् ग्रामे २० वयस्का युवतिः संयुक्तबलात्संगानन्तरं निष्ठुररीत्या हता इति दुर्घटना अत्यन्तं भीतिजनका असाधारणा तथा क्षोभजनका इति भारतस्य सर्वोच्चनीतिपीठेन निरीक्षितम्।
  दुर्घटनायामस्यां स्वतन्त्रान्वीक्षणापेक्षितानाम् अभियाचिकानां परिगणनवेलायामासीत् मुख्यन्यायाधीशस्य एस् ए बोब्डे वर्यस्यायं परामर्शः। साक्षिणः इदानीमेव संरक्षणे वर्तन्ते, दुर्घटनायामस्यां सर्वोच्चनीतिपीठस्य अभीक्षणे स्वतन्त्रं नीतियुक्तं च अन्वीक्षणमावश्यकमिति यू पि सर्वकारेण अपेक्षितम्।  प्रकरणे$स्मिन् सुगमं नीतियुक्तं चान्वीक्षणं विधास्यतीति दृढीकृत्य अभियाचिकाः आगामिनि सप्ताहं यावत् व्यसृजत्।

 केरले प्रतिदिनकोविड्रोगिणः दशसहस्रमुपेताः। 

     अनन्तपुरी> केरलराज्ये कोविड्रोगबाधितानां प्रतिदिनसंख्या इदंप्रथमतया ह्यः दशसहस्रं प्राप्ता। ७३,८१६ जनानां स्रवपरिशोधनायां १०,६०६ जनेषु रोगबाधा दृढीकृता। ९८ स्वास्थ्यप्रवर्तकान् अभिभूय ९६४६ जनेषु संसर्गेणैव रोगः बाधितः। ७४१ जनानां रोगस्रोतः अस्पष्टं वर्तते। 

   २४ होराभ्यन्तरे एतावता आदर्शपरिशोधनापि प्रथमतया एव संवृत्ता। ह्यः ६१६१ रोगिणः स्वस्थीभूताः अभवन्। 

  राज्ये इतःपर्यन्तं रोगबाधिताः सार्धद्विलक्षाधिकं अभवन्। ९२,१६१ रुग्णाः परिचर्यायां वर्तन्ते। अशेषा मृत्युसंख्या ९०६ प्राप्ता।

Wednesday, October 7, 2020

 ट्रम्पं विरुद्ध्य मुखपुस्तकस्य ट्विट्टर् माध्यमस्य च प्रक्रमः।


     वाषिङ्टण्> कोविड्रोगं सामान्य लघुज्वरवत् परिकल्प्य  फेय्स् बुक्क् ट्विट्टर् नाम सामाजिकमाध्यमद्वारा ट्रम्पः सन्देशं कृतवान् इति दोषकारणेन फेस्बुक् टिट्वर् अधिकारिभ्यां प्रक्रमाः स्वीकृताः। सामान्यज्वरेण प्रतिवर्षं सहस्रशः जनाः मृताः भवन्ति इति अतः निःसारस्य रोगस्य कारणतया राष्ट्रस्य पिधानीकरणस्य आवश्यकता नास्ति इति सः सन्देशं प्रासारयत्। अनेन सन्देशेन जनेभ्यः अज्ञानप्रदानं कृतवान् ट्रम्पः इति फेय्स्बुक् माध्यमेन तथा टिट्वर् माध्यमेन च प्रत्यभिज्ञातम्। सामाजिक माध्यमनियमानि ट्रम्पेण उल्लङ्घितानि इति टिट्वर् माध्यमेन आवेदितम्।

Tuesday, October 6, 2020

 विश्वस्मिन् दशसु एकः कोविड्रोगबाधितः स्यात्- नूतनगणनया सह विश्वस्वास्थ्य संस्था। 

   जनीव> विश्वस्मिन् दशसु एकः कोविड्रोगबाधितः स्यात् इति नूतनगणना सूचयति इति विश्वस्वास्थ्य संस्थायाः आपदीयविभागस्य अध्यक्षेण डा. मैकिल् रयाणेन उक्तम्। अतिदारुणः कालः अभ्यागच्छति अतः दुर्दशायाः पारं गन्तुं श्रद्धालवः भवामः इति तेनोक्तम्। स्वास्थ्य संस्थायाः ३४ अङ्गायोगस्य सभायां भाषमाणः आसीत् सः। रोगव्यापनस्य व्याप्तिः वर्धते। ७६० कोटि जनेषु ७६ कोटि जनाः रोगबाधिताः स्यात् इति संस्थया अनुमीयते इति तेन प्रोक्तम्।

 'हेप्पटैटिस् - सि' सूक्ष्माणुम् अधिगतवतेभ्यः शास्त्रकारेभ्यः वैद्यशास्त्रनोबेल् पुरस्कारः।

 स्टोक् होम्>  अस्य संवत्सरस्य नोबेलपुरस्कारः हेप्पटैटिस् - सि' सूक्ष्माण्वधिगमाय। द्वाभ्यां अमेरिक्कीयगवेषकाभ्यां एकस्मै ब्रिट्टीष् गवेषकाय च पुरस्कारः संविभज्यते। 

  हार्वे जे आल्टरः, चाल्स् रैस् नामकौ अमेरिक्कीयशास्त्रज्ञौ मैक्कल् हौट्टण् नामकः ब्रिट्टीष् शास्त्रज्ञश्च अस्य संवत्सरस्य नोबेल जेतारः।

 गजसंरक्षणाय केन्द्राभियोजना।

    नवदिल्ली> राष्ट्रे विद्यमानानां वन्यगजानां  संरक्षणाय व्याघ्रसंरक्षणकेन्द्राणि इव नियम परिसरक्षां दातुं केन्द्रसर्वकारेण उद्यमते। यदा अभियोजना प्रवृत्तिपथमागच्छति तदा प्रभृति गजसंरक्षणकेन्द्राणां समीपे खननम्, उद्योगसंरम्भाः इत्यादीनि नानुमोदन्ते। 

   गजसंरक्षणकेन्द्रेभ्यः नियमपरिरक्षां विधातुं १९७२ तमवर्षस्य वन्यजीविसंरक्षणनियमं परिष्कर्तुं केन्द्रसर्वकारः चिन्तयति। राष्ट्रे १५ राज्येषु ३० गजारक्षणानि [Elephant Reserves] सन्तीति निर्णीतमस्ति।

Monday, October 5, 2020

 नसंसर्पणयानस्य भग्नवशात् द्वौ मृतौ। 


    कोच्ची> परिशीलनोड्डयनवेलायां नौसेनायाः यन्त्रघटितसंसर्पणयानं - Power Glider - भूमौ पतित्वा द्वौ नौसेनासेवकौ मृत्युमुपगतौ। उत्तराखण्डस्थे देहेराडूणस्वदेशीयः लफ्टनन्ट् राजीव झा [३९], बिहारस्थे भोज् स्थानाधिष्ठितः 'पेटी अधिकारी' सुनिल्कुमारः इत्येतावेव मृत्युभूतौ।  

   रविवासरे प्रभाते कोच्चीनगरसमीपे आसीदियं  दुर्घटना। ऐ एम् एस् गरुड् इत्यधिष्ठानात् नित्याभ्यासाय उड्डयितं यानं तोप्पुम्पटि नामकस्थाने मार्गेे भग्नमभवत्।   दुर्घटनायां ग्लैडर् यानं पूर्णतया भग्नीभूता। दुर्घटनाकारणं न स्पष्टीकृतम्। अन्वीक्षणं प्रचाल्यमानं वर्तते।

 आगम्यमाने संवत्सरे जुलाई मासे कोविड् प्रत्यौषधं प्रदास्यामहे - मन्त्री हर्षवर्धनः।

 


 नवदिल्ली> २०२१ जुलाईमासे २५ कोटि जनानां कृते कोविड् प्रत्यौषधं प्रदातुं शक्यते इति भारतस्य स्वास्थ्यमन्त्रिणा डो. हर्षवर्धनेन उक्तम्। ४०तः५० कोटि प्रत्यौषधमात्रां क्रेतुं सर्वकारेण उद्दिश्यते इति तेन उक्तम्। 'सण्डे संवाद' इति सामजिकमाध्यमद्वारा प्रचाल्यमाने रविवासरीय-कार्यक्रमे  भाषमाणः आसीत् एषः।  

     प्रतिरोधप्रत्यौषध-वितरणाय नीति आयोगस्य प्रतिनिधी वी.के पोल् इत्यस्य नेतृत्वे समायोजितायाः समित्याः प्रवर्तनानि समारब्धानि।  केन्द्रसर्वकारेण औषधं समाहृत्य औषधवितरणं साक्षात्करिष्यते इत्यपि तेनोक्तम्।

 भाषां संस्कृतिं च संरक्षितुं सर्वकारं विरुद्ध्य चीनदेशस्थाः मङ्गोलियजनाः।

 


 बीजिङ्> चीनराष्ट्रस्य नूतनान् शैक्षिकनयान्  विरुद्ध्य प्रतिषेधः शक्तः भवति। चीनदेशस्थाः मङ्गोलियवंशजाः एव प्रतिषेधं कुर्वन्ति। चीनभाषामाध्यमेन एव इदानीमारभ्य अध्ययनं भवतु इति चीन-सर्वकारस्य निर्णयं विरुद्ध्य भवति प्रतिषेधः। मङ्गोलिया-भाषायाः तथा संस्कृतेः च नाशमुद्दिश्य भवति अयं निश्चयः इति एते बिभ्रन्ति। ४२ लक्षं मङ्गोलियवंशजाः चीनदेशे निवसन्तः सन्ति। एकीकृत-चैना इति कल्पनायां भवति एतादृश प्रक्रमः इति प्रतिषेधिनः वदन्ति। सेप्तंबर् प्रथम दिनाङ्गे शिक्षिक नयः चैनीस् कम्यूणिस्ट्पार्टि द्वारा प्रख्यापितः आसीत्। नयानुसारं सर्वविषयाः मङ्गोलिय भाषां विना चीन-भाषायाम् अध्येतव्याः।  अनेन स्वस्य संस्कृतेः नाशः भविष्यति इति मङ्गोलियवंशजाः वदन्ति।

Sunday, October 4, 2020

 भारते कोविड्मरणानि लक्षमतीतानि।

     नवदिल्ली> कोव्ड्रोगबाधया राष्ट्रे मृत्युमुपगतानां संख्या लक्षमतीतानि। सर्वकारस्य आवेदनमनुसृत्य १,०१,२११ जनाः पञ्चत्वं प्राप्ताः। लोके कोविड्मृतानां संख्यायां भारतं तृतीयस्थानं भजते। अमेरिक्का, ब्रसीलश्च यथाक्रमं प्रथमद्वितीयस्थानयोः वर्तेते। 

  महाराष्ट्रं, आन्ध्रप्रदेशः, कर्णाटकं, तमिलनाडु, उत्तरप्रदेशः, दिल्ली, पश्चिमवंगः इत्यादिषु राज्येषु मृत्युसंख्याप्रतिशतता उच्चस्तरीया भवति।

  महात्मा गांधी-लालबहादुरशास्त्री" जयन्त्युत्सव: सम्पन्नः


        जयपुरम्> विगते ०२ अक्टूबर २०२० तमे दिनांके सायं ५.०० वादने गूगल मीट ई-मञ्चोपरि "महात्मागांधी- लालबहादुरशास्त्री" इत्यनयोः जयन्त्युत्सवस्य आयोजनं संस्कृतभारती-जयपुरविभागेन कृतम्। भारतीयपरम्परानुसारेण कार्यक्रमस्य शुभारंभं अभिषेकशर्ममहोदयेन मंगलाचरणेन कृतम्। 

Saturday, October 3, 2020

 विश्वस्य दीर्घतमा सुरङ्गवीथिः 'अटल् टनल्' भारतेन उद्घाटिता।

१०.०२ कि.मी दीर्धिता इयं वीथिः। 


       मणालि> समुद्रतलात् उन्नता विश्वस्य दीर्घतमा सुरङ्गवीथिः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। प्रतिरोधमन्त्री राजनाथसिंह: हिमाचलप्रदेशस्य मुख्यमन्त्री जयराम ठाकुरः च कार्यक्रमे भागं स्वीकुर्वन्तः सन्ति। मणालीतः लडाक् पर्यन्तं ९.०२ किलो मीट्टर् दीर्घता इयं सुरङ्गवीथिः। समुद्रोपरितलात् ३००० मीट्टर् उपरि वर्ताते इयं वीथिः। दशवर्षाणि वीथीनिर्माणाय उपयुक्तानि। अनेन मार्गेण यात्रादूरं ४६ कि.मी न्यूनमभवत् इति महान् लाभः। यात्रासमयेषु ५ होरायाः लाभः च अस्ति।

Friday, October 2, 2020

 कोरोणबाधया केरलेषु कठोरनियन्त्रणानि समारब्धानि। 

  कालटी> कोरोण व्यापनानुबन्धतया केरलेषु कठोरनियन्त्रणानि प्रख्यापितानि।  ओक्टोबर् तृतीयदिनाङ्कतः एकत्रिंशत् दिनाङ्कपर्यन्तं भवति नियन्त्रणम्। केरले प्रतिदिनकोविड्बाधा दशसहस्रमुपगच्छति। गतसप्ताहं यावत् कोविड्बाधितानां प्रतिदिनसंख्या सहस्रमिति क्रमेण वर्धमाना ह्यः ९२५८ प्राप्ता। अतः अद्य आरभ्य राज्ये कठोरनियन्त्रणानि विहितानि।


 यु एस् राष्ट्रपतिः डोणाल्ड् ट्रम्पः कोविड्१९ रोगबाधितः। 


     वाषिङ्टण्> अमेरिक राष्ट्रस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः कोविड्१९ रोगबाधितः भवति। अस्य पत्नी मेलानिया अपि रोगबाधिता अस्ति। उभौ एकान्तवासे प्रविष्टौ। अयं रोगबाधितः इति टिट्वर् द्वारा एषः स्वयम् प्रकाशितवान्। ट्रम्पस्य उपदेष्टा होप् हिक्स् विगते दिने रोग बाधितः इति प्रमाणीकृतः। अतः एव कृते रोगावलोकन परीक्षणे  ट्रम्पः पत्नी च रुग्णौ इति निर्णीतौ अभवताम्।

Thursday, October 1, 2020

 बाबरि मस्जिद् भञ्जनप्रकरणं - ३२ दोषारोपिताः विसृष्टाः।

 प्रमाणं नास्तीति नीतिपीठः।

       नवदिल्ली> २८ संवत्सरेभ्यः पूर्वं दुरापन्ने 'बाबरि मस्जिद'प्रकरणे भा ज पा दलस्य वरिष्ठाः नेतारः, एल् के अड्वाणी, मुरलीमनोहर जोषी, कल्याणसिंहः, उमाभारती इत्यादयः अभिव्याप्य ३२दोषारोपिताः निरपराधिनः इति प्रकल्प्य उपधानीतिपीठेन विसृष्टाः। मस्जिदाराधनालयभञ्जने गूढपर्यालोचनस्य प्रमाणं नास्तीति लख्नौस्थेन सि बी ऐ सविशेष नीतिपीठेन अभिवीक्षितम्। 

  पूर्वोक्ताः नेतारः भञ्जननिरोधाय प्रयत्नं कृतवन्तः आसन्निति सूचितम्। प्रोसिक्यूषन् न्यायवादिभिः समर्पितानि प्रमाणानि दोषारोपान् दृढीकर्तुं न प्रभवन्तीति नीतिपीठेन स्पष्टीकृतम्।

 गान्धीजयन्तीदिने संस्कृतेन सह द्वादशभिः भाषाभिः आत्मसाक्षात्कारस्य कृते योगः- सार्वजनिककार्यक्रमः

        गान्धीजी एवं शास्त्रिजी जयन्त्युत्सवदिने 2 अक्टोबर् 2020 तमे दिनाङ्के भारतस्य क्षेत्रीयाभिः राष्ट्रियाभिः च भाषाभिः कुण्डलिनीजागरणम् एवं आत्मसाक्षात्कारस्य कश्चन अन्तर्जालीयः सार्वजनिकः कार्यक्रमः भविष्यति। अस्मिन् कार्यक्रमे मुख्यम् आकर्षणं नाम आरम्भिकायाम् एकस्यां होरायां संस्कृतेन सुदीर्घः कार्यक्रमः भविष्यति, यः अक्टोबर् मासस्य द्वितीयदिनाङ्के प्रातः अष्टवादनतः नव वादनपर्यन्तं https://www.sahajayoga.org.in/live इत्यत्र प्रसारितः भविष्यति।

       


एषः कार्यक्रमः पूज्यश्रीमाता-निर्मलादेव्याः अमूल्य-शिक्षणानाम् अनुसरणेन कुण्डलिनीजागरणस्य आत्मसाक्षात्कारस्य च अनुभवाय अस्ति । सामान्यजनानां कृते निःशुल्करूपेण अयं कार्यक्रमः प्रसार्यते । तेषामपि अन्तः विद्यमानायाः कुण्डलिनीशक्त्याः माध्यमेन प्रतिरोधकशक्तेः वृद्धिः, एवं रोगनिरोधकशक्तेः परिरक्षा च भविष्यति। यतो हि अस्य कार्यक्रमस्य मुख्यम् उद्देश्यश्यं शारीरकमानसिकविकासः एवम् आध्यात्मिक-उन्नतिः एव अस्ति। परमपूज्य श्रीनिर्मलामातुः शिक्षायाः अनुसारं कुण्डलिनी मनुष्यस्य आध्यात्मिक-उत्थानम् एवं आध्यात्मिकशक्तिपरिरक्षणं  च